Thursday, October 12, 2006

Translation of Rig-veda-Mandala-1


Translation
Agni we adore, the foremost placed, the Deity of our rite, the Priest, the Invoker, the highest Source of treasure.(1)
Agni, adored by poets old, is adored by new poets too; he will bring us the Devas here.(2)
Through Agni man finds prosperity, nourishment from day to day, glory and greatest pride in heroes.(3)
Agni, this holy sacrifice thy presence fills from every side; it verily goes to the Devas.(4)
May Agni, Invoker, wise Sage, the true, most marvellous in splendour, the Deva, come with all the Devas.(5)
Whatever blessing, o Agni, thou givest to the worshipper, that, refulgent One, is thy truth.(6)
To thee, Agni, dispeller of night, we come with prayer day by day, offering thee our obeisance.(7)
Thee who rulest our holy rite, Protector of Eternal Law, bright, waxing in thy own abode.(8)
Like father to son, thou Agni, be easy of access to us, be with us for a life of bliss.(9)

Rig-Veda-Mandala-1

a`gnim ii'Le pu`rohi'taM ya`j~nasya' de`vam Ri`tvija'm
hotaa'raM ratna`dhaata'mam {1}{001}{01}

a`gniH puurve'bhi`r RiShi'bhi`r iiDyo` nuuta'nair u`ta
sa de`vaam+ eha va'kShati {1}{001}{02}

a`gninaa' ra`yim a'shnava`t poSha'm e`va di`ve-di've
ya`shasaM' vii`rava'ttamam {1}{001}{03}

agne` yaM ya`j~nam a'dhva`raM vi`shvataH' pari`bhuur asi'
sa id de`veShu' gacChati {1}{001}{04}

a`gnir hotaa' ka`vikra'tuH sa`tyash ci`trashra'vastamaH
de`vo de`vebhi`r aa ga'mat {1}{001}{05}

yad a`~Nga daa`shuShe` tvam agne' bha`draM ka'ri`Shyasi'
tavet tat sa`tyam a'~NgiraH {1}{001}{06}

upa' tvaagne di`ve-di've` doShaa'vastar dhi`yaa va`yam
namo` bhara'nta` ema'si {1}{001}{07}

raaja'ntam adhva`raaNaaM' go`paam Ri`tasya` diidi'vim
vardha'maanaM` sve dame' {1}{001}{08}

sa naH' pi`teva' suu`nave .a'gne suupaaya`no bha'va
saca'svaa naH sva`staye' {1}{001}{09}



vaaya`v aa yaa'hi darshate`me somaa` araM'kRitaaH
teShaa'm paahi shru`dhii hava'm {1}{002}{01}
vaaya' u`kthebhi'r jarante` tvaam acChaa' jari`taaraH'
su`taso'maa aha`rvidaH' {1}{002}{02}
vaayo` tava' prapRi~nca`tii dhaa' jigaati daa`shuShe'
u`ruu`cii soma'piitaye {1}{002}{03}
indra'vaayuu i`me su`taa upa` prayo'bhi`r aa ga'tam
inda'vo vaam u`shanti` hi {1}{002}{04}
vaaya`v indra'sh ca cetathaH su`taanaaM' vaajiniivasuu
taav aa yaa'ta`m upa' dra`vat {1}{002}{05}
vaaya`v indra'sh ca sunva`ta aa yaa'ta`m upa' niShkRi`tam
ma`kShv ai`tthaa dhi`yaa na'raa {1}{002}{06}
mi`traM hu've puu`tada'kShaM` varu'NaM ca ri`shaada'sam
dhiyaM' ghRi`taaciiM` saadha'ntaa {1}{002}{07}
Ri`ta' mitraavaruNaav RitaavRidhaav RitaspRishaa
kratu'm bRi`hanta'm aashaathe {1}{002}{08}
ka`vii no' mi`traavaru'Naa tuvijaa`taa u'ru`kShayaa'
dakShaM' dadhaate a`pasa'm {1}{002}{09}


ashvi'naa` yajva'rii`r iSho` drava'tpaaNii` shubha's patii
puru'bhujaa cana`syata'm {1}{003}{01}
ashvi'naa` puru'daMsasaa` naraa` shavii'rayaa dhi`yaa
dhiShNyaa` vana'taM` giraH' {1}{003}{02}
dasraa' yu`vaaka'vaH su`taa naasa'tyaa vRi`ktaba'rhiShaH
aa yaa'taM rudravartanii {1}{003}{03}
indraa yaa'hi citrabhaano su`taa i`me tvaa`yavaH'
aNvii'bhi`s tanaa' puu`taasaH' {1}{003}{04}
indraa yaa'hi dhi`yeShi`to vipra'juutaH su`taava'taH
upa` brahmaa'Ni vaa`ghataH' {1}{003}{05}
indraa yaa'hi` tuutu'jaana` upa` brahmaa'Ni harivaH
su`te da'dhiShva na`sh canaH' {1}{003}{06}
omaa'sash carShaNiidhRito` vishve' devaasa` aa ga'ta
daa`shvaaMso' daa`shuShaH' su`tam {1}{003}{07}
vishve' de`vaaso' a`pturaH' su`tam aa ga'nta` tuurNa'yaH
u`sraa i'va` svasa'raaNi {1}{003}{08}
vishve' de`vaaso' a`sridha` ehi'maayaaso a`druhaH'
medhaM' juShanta` vahna'yaH {1}{003}{09}
paa`va`kaa naH` sara'svatii` vaaje'bhir vaa`jinii'vatii
ya`j~naM va'ShTu dhi`yaava'suH {1}{003}{10}
co`da`yi`trii suu`nRitaa'naaM` ceta'ntii sumatii`naam
ya`j~naM da'dhe` sara'svatii {1}{003}{11}
ma`ho arNaH` sara'svatii` pra ce'tayati ke`tunaa'
dhiyo` vishvaa` vi raa'jati {1}{003}{12}


su`ruu`pa`kRi`tnum uu`taye' su`dughaa'm iva go`duhe'
ju`huu`masi` dyavi'-dyavi {1}{004}{01}
upa' naH` sava`naa ga'hi` soma'sya somapaaH piba
go`daa id re`vato` madaH' {1}{004}{02}
athaa' te` anta'maanaaM vi`dyaama' sumatii`naam
maa no` ati' khya` aa ga'hi {1}{004}{03}
pare'hi` vigra`m astRi'ta`m indra'm pRicChaa vipa`shcita'm
yas te` sakhi'bhya` aa vara'm {1}{004}{04}
u`ta bru'vantu no` nido` nir a`nyata'sh cid aarata
dadhaa'naa` indra` id duvaH' {1}{004}{05}
u`ta naH' su`bhagaa'm+ a`rir vo`ceyu'r dasma kRi`ShTayaH'
syaamed indra'sya` sharma'Ni {1}{004}{06}
em aa`shum aa`shave' bhara yaj~na`shriyaM' nRi`maada'nam
pa`ta`yan ma'nda`yatsa'kham {1}{004}{07}
a`sya pii`tvaa sha'takrato gha`no vRi`traaNaa'm abhavaH
praavo` vaaje'Shu vaa`jina'm {1}{004}{08}
taM tvaa` vaaje'Shu vaa`jinaM' vaa`jayaa'maH shatakrato
dhanaa'naam indra saa`taye' {1}{004}{09}
yo raa`yo .a`vani'r ma`haan su'paa`raH su'nva`taH sakhaa'
tasmaa` indraa'ya gaayata {1}{004}{10}


aa tv etaa` ni Shii'da`tdra'm a`bhi pra gaa'yata
sakhaa'ya` stoma'vaahasaH {1}{005}{01}
pu`ruu`tama'm puruu`Naam iishaa'naM` vaaryaa'Naam
indraM` some` sacaa' su`te {1}{005}{02}
sa ghaa' no` yoga` aa bhu'va`t sa raa`ye sa puraM'dhyaam
gama`d vaaje'bhi`r aa sa naH' {1}{005}{03}
yasya' saM`sthe na vRi`Nvate` harii' sa`matsu` shatra'vaH
tasmaa` indraa'ya gaayata {1}{005}{04}
su`ta`paavne' su`taa i`me shuca'yo yanti vii`taye'
somaa'so` dadhyaa'shiraH {1}{005}{05}
tvaM su`tasya' pii`taye' sa`dyo vRi`ddho a'jaayathaaH
indra` jyaiShThyaa'ya sukrato {1}{005}{06}
aa tvaa' vishantv aa`shavaH` somaa'sa indra girvaNaH
shaM te' santu` prace'tase {1}{005}{07}
tvaaM stomaa' aviivRidha`n tvaam u`kthaa sha'takrato
tvaaM va'rdhantu no` giraH' {1}{005}{08}
akShi'totiH saned i`maM vaaja`m indraH' saha`sriNa'm
yasmi`n vishvaa'ni` pauMsyaa' {1}{005}{09}
maa no` martaa' a`bhi dru'han ta`nuunaa'm indra girvaNaH
iishaa'no yavayaa va`dham {1}{005}{10}


yu`~njanti' bra`dhnam a'ru`ShaM cara'nta`m pari' ta`sthuShaH'
roca'nte roca`naa di`vi {1}{006}{01}
yu`~njanty a'sya` kaamyaa` harii` vipa'kShasaa` rathe'
shoNaa' dhRi`ShNuu nRi`vaaha'saa {1}{006}{02}
ke`tuM kRi`Nvann a'ke`tave` pesho' maryaa ape`shase'
sam u`Shadbhi'r ajaayathaaH {1}{006}{03}
aad aha' sva`dhaam anu` puna'r garbha`tvam e'ri`re
dadhaa'naa` naama' ya`j~niya'm {1}{006}{04}
vii`Lu ci'd aaruja`tnubhi`r guhaa' cid indra` vahni'bhiH
avi'nda u`sriyaa` anu' {1}{006}{05}
de`va`yanto` yathaa' ma`tim acChaa' vi`dadva'suM` giraH'
ma`haam a'nuuShata shru`tam {1}{006}{06}
indre'Na` saM hi dRikSha'se saMjagmaa`no abi'bhyuShaa
ma`nduu sa'maa`nava'rcasaa {1}{006}{07}
a`na`va`dyair a`bhidyu'bhir ma`khaH saha'svad arcati
ga`Nair indra'sya` kaamyaiH' {1}{006}{08}
ataH' parijma`nn aa ga'hi di`vo vaa' roca`naad adhi'
sam a'sminn Ri~njate` giraH' {1}{006}{09}
i`to vaa' saa`tim iima'he di`vo vaa` paarthi'vaa`d adhi'
indra'm ma`ho vaa` raja'saH {1}{006}{10}


indra`m id gaa`thino' bRi`had indra'm a`rkebhi'r a`rkiNaH'
indraM` vaaNii'r anuuShata {1}{007}{01}
indra` id dharyoH` sacaa` sammi'shla` aa va'co`yujaa'
indro' va`jrii hi'ra`NyayaH' {1}{007}{02}
indro' dii`rghaaya` cakSha'sa` aa suuryaM' rohayad di`vi
vi gobhi`r adri'm airayat {1}{007}{03}
indra` vaaje'Shu no .ava sa`hasra'pradhaneShu ca
u`gra u`graabhi'r uu`tibhiH' {1}{007}{04}
indraM' va`yam ma'haadha`na indra`m arbhe' havaamahe
yujaM' vRi`treShu' va`jriNa'm {1}{007}{05}
sa no' vRiShann a`muM ca`ruM satraa'daava`nn apaa' vRidhi
a`smabhya`m apra'tiShkutaH {1}{007}{06}
tu`~nje-tu'~nje` ya utta're` stomaa` indra'sya va`jriNaH'
na vi'ndhe asya suShTu`tim {1}{007}{07}
vRiShaa' yuu`theva` vaMsa'gaH kRi`ShTiir i'ya`rty oja'saa
iishaa'no` apra'tiShkutaH {1}{007}{08}
ya eka'sh carShaNii`naaM vasuu'naam ira`jyati'
indraH` pa~nca' kShitii`naam {1}{007}{09}
indraM' vo vi`shvata`s pari` havaa'mahe` jane'bhyaH
a`smaaka'm astu` keva'laH {1}{007}{10}


dra' saana`siM ra`yiM sa`jitvaa'naM sadaa`saha'm
varShi'ShTham uu`taye' bhara {1}{008}{01}
ni ya' muShTiha`tyayaa` ni vRi`traa ru`Nadhaa'mahai
tvotaa'so` ny arva'taa {1}{008}{02}
indra` tvotaa'sa` aa va`yaM vajraM' gha`naa da'diimahi
jaye'ma` saM yu`dhi spRidhaH' {1}{008}{03}
va`yaM shuure'bhi`r astRi'bhi`r indra` tvayaa' yu`jaa va`yam
saa`sa`hyaama' pRitanya`taH {1}{008}{04}
ma`haam+ indraH' pa`rash ca` nu ma'hi`tvam a'stu va`jriNe'
dyaur na pra'thi`naa shavaH' {1}{008}{05}
sa`mo`he vaa` ya aasha'ta` nara's to`kasya` sani'tau
vipraa'so vaa dhiyaa`yavaH' {1}{008}{06}
yaH ku`kShiH so'ma`paata'maH samu`dra i'va` pinva'te
u`rviir aapo` na kaa`kudaH' {1}{008}{07}
e`vaa hy asya suu`nRitaa' vira`pshii goma'tii ma`hii
pa`kvaa shaakhaa` na daa`shuShe' {1}{008}{08}
e`vaa hi te` vibhuu'taya uu`taya' indra` maava'te
sa`dyash ci`t santi' daa`shuShe' {1}{008}{09}
e`vaa hy asya` kaamyaa` stoma' u`kthaM ca` shaMsyaa'
indraa'ya` soma'piitaye {1}{008}{10}


indrehi` matsy andha'so` vishve'bhiH soma`parva'bhiH
ma`haam+ a'bhi`ShTir oja'saa {1}{009}{01}
em e'naM sRijataa su`te ma`ndim indraa'ya ma`ndine'
cakriM` vishvaa'ni` cakra'ye {1}{009}{02}
matsvaa' sushipra ma`ndibhi` stome'bhir vishvacarShaNe
sacai`Shu sava'ne`Shv aa {1}{009}{03}
asRi'gram indra te` giraH` prati` tvaam ud a'haasata
ajo'Shaa vRiSha`bham pati'm {1}{009}{04}
saM co'daya ci`tram a`rvaag raadha' indra` vare'Nyam
asa`d it te' vi`bhu pra`bhu {1}{009}{05}
a`smaan su tatra' coda`ydra' raa`ye rabha'svataH
tuvi'dyumna` yasha'svataH {1}{009}{06}
saM goma'd indra` vaaja'vad a`sme pRi`thu shravo' bRi`hat
vi`shvaayu'r dhe`hy akShi'tam {1}{009}{07}
a`sme dhe'hi` shravo' bRi`had dyu`mnaM sa'hasra`saata'mam
indra` taa ra`thinii`r iShaH' {1}{009}{08}
vaso`r indraM` vasu'patiM gii`rbhir gRi`Nanta' Ri`gmiya'm
homa` gantaa'ram uu`taye' {1}{009}{09}
su`te-su'te` nyokase bRi`had bRi'ha`ta ed a`riH
indraa'ya shuu`Sham a'rcati {1}{009}{10}


gaaya'nti tvaa gaaya`triNo .a'rcanty a`rkam a`rkiNaH'
bra`hmaaNa's tvaa shatakrata` ud vaM`sham i'va yemire
{1}{010}{01}
yat saanoH` saanu`m aaru'ha`d bhuury aspa'ShTa` kartva'm
tad indro` arthaM' cetati yuu`tha' vRi`ShNir e'jati {1}{010}{02}
yu`kShvaa hi ke`shinaa` harii` vRiSha'Naa kakShya`praa
athaa' na indra somapaa gi`raam upa'shrutiM cara {1}{010}{03}
ehi` stomaa'm+ a`bhi sva'raa`bhi gRi'Nii`hy aa ru'va
brahma' ca no vaso` sacdra' ya`j~naM ca' vardhaya {1}{010}{04}
u`ktham indraa'ya` shaMsyaM` vardha'nam puruni`ShShidhe'
sha`kro yathaa' su`teShu' No raa`raNa't sa`khyeShu' ca
{1}{010}{05}
tam it sa'khi`tva ii'mahe` taM raa`ye taM su`viirye'
sa sha`kra u`ta naH' shaka`d indro` vasu` daya'maanaH
{1}{010}{06}
su`vi`vRitaM' suni`raja`m indra` tvaadaa'ta`m id yashaH'
gavaa`m apa' vra`jaM vRi'dhi kRiNu`Shva raadho' adrivaH
{1}{010}{07}
na`hi tvaa` roda'sii u`bhe Ri'ghaa`yamaa'Na`m inva'taH
jeShaH` svarvatiir a`paH saM gaa a`smabhyaM' dhuunuhi
{1}{010}{08}
aashru'tkarNa shru`dhii havaM` nuu ci'd dadhiShva me` giraH'
indra` stoma'm i`mam mama' kRi`Shvaa yu`jash ci`d anta'ram
{1}{010}{09}
vi`dmaa hi tvaa` vRiSha'ntamaM` vaaje'Shu havana`shruta'm
vRiSha'ntamasya huumaha uu`tiM sa'hasra`saata'maam {1}{010}{10}
aa tuu na' indra kaushika mandasaa`naH su`tam pi'ba
navya`m aayuH` pra suu ti'ra kRi`dhii sa'hasra`saam RiShi'm
{1}{010}{11}
pari' tvaa girvaNo` gira' i`maa bha'vantu vi`shvataH'
vRi`ddhaayu`m anu` vRiddha'yo` juShTaa' bhavantu` juShTa'yaH
{1}{010}{12}


indraM` vishvaa' aviivRidhan samu`dravya'casaM` giraH'
ra`thiita'maM ra`thiinaaM` vaajaa'naaM` satpa'ti`m pati'm
{1}{011}{01}
sa`khye ta' indra vaa`jino` maa bhe'ma shavasas pate
tvaam a`bhi pra No'numo` jetaa'ra`m apa'raajitam {1}{011}{02}
puu`rviir indra'sya raa`tayo` na vi da'syanty uu`tayaH'
yadii` vaaja'sya` goma'ta sto`tRibhyo` maMha'te ma`gham
{1}{011}{03}
pu`raam bhi`ndur yuvaa' ka`vir ami'taujaa ajaayata
indro` vishva'sya` karma'No dha`rtaa va`jrii pu'ruShTu`taH
{1}{011}{04}
tvaM va`lasya` goma`to .a'paavar adrivo` bila'm
tvaaM de`vaa abi'bhyuShas tu`jyamaa'naasa aaviShuH {1}{011}{05}
tavaa`haM shuu'ra raa`tibhiH` praty aa'yaM` sindhu'm aa`vada'n
upaa'tiShThanta girvaNo vi`duSh Te` tasya' kaa`ravaH'
{1}{011}{06}
maa`yaabhi'r indra maa`yinaM` tvaM shuShNa`m avaa'tiraH
vi`duSh Te` tasya` medhi'raa`s teShaaM` shravaaM`sy ut ti'ra
{1}{011}{07}
indra`m iishaa'na`m oja'saa`bhi stomaa' anuuShata
sa`hasraM` yasya' raa`taya' u`ta vaa` santi` bhuuya'siiH
{1}{011}{08}


a`gniM duu`taM vRi'Niimahe` hotaa'raM vi`shvave'dasam
a`sya ya`j~nasya' su`kratu'm {1}{012}{01}
a`gnim-a'gniM` havii'mabhiH` sadaa' havanta vi`shpati'm
ha`vya`vaaha'm purupri`yam {1}{012}{02}
agne' de`vaam+ i`haa va'ha jaj~naa`no vRi`ktaba'rhiShe
asi` hotaa' na` iiDyaH' {1}{012}{03}
taam+ u'sha`to vi bo'dhaya` yad a'gne` yaasi' duu`tyam
de`vair aa sa'tsi ba`rhiShi' {1}{012}{04}
ghRitaa'havana diidivaH` prati' Shma` riSha'to daha
agne` tvaM ra'kSha`svinaH' {1}{012}{05}
a`gninaa`gniH sam i'dhyate ka`vir gRi`hapa'ti`r yuvaa'
ha`vya`vaaD ju`hvaasyaH {1}{012}{06}
ka`vim a`gnim upa' stuhi sa`tyadha'rmaaNam adhva`re
de`vam a'miiva`caata'nam {1}{012}{07}
yas tvaam a'gne ha`viShpa'tir duu`taM de'va sapa`ryati'
tasya' sma praavi`taa bha'va {1}{012}{08}
yo a`gniM de`vavii'taye ha`viShmaa'm+ aa`vivaa'sati
tasmai' paavaka mRiLaya {1}{012}{09}
sa naH' paavaka diidi`vo .a'gne de`vaam+ i`haa va'ha
upa' ya`j~naM ha`vish ca' naH {1}{012}{10}
sa na` stavaa'na` aa bha'ra gaaya`tra` navii'yasaa
ra`yiM vii`rava'tii`m iSha'm {1}{012}{11}
agne' shu`kra' sho`ciShaa` vishvaa'bhir de`vahuu'tibhiH
i`maM stomaM' juShasva naH {1}{012}{12}


susa'middho na` aa va'ha de`vaam+ a'gne ha`viShma'te
hotaH' paavaka` yakShi' ca {1}{013}{01}
madhu'mantaM tanuunapaad ya`j~naM de`veShu' naH kave
a`dyaa kRi'Nuhi vii`taye' {1}{013}{02}
naraa`shaMsa'm i`ha pri`yam a`smin ya`j~na upa' hvaye
madhu'jihvaM havi`ShkRita'm {1}{013}{03}
agne' su`khata'me` rathe' de`vaam+ ii'Li`ta aa va'ha
asi` hotaa` manu'rhitaH {1}{013}{04}
stRi`Nii`ta ba`rhir aa'nu`Shag ghRi`tapRi'ShTham maniiShiNaH
yatraa`mRita'sya` cakSha'Nam {1}{013}{05}
vi shra'yantaam Ritaa`vRidho` dvaaro' de`viir a'sa`shcataH'
a`dyaa nuu`naM ca` yaShTa've {1}{013}{06}
nakto`Shaasaa' su`pesha'saa`smin ya`j~na upa' hvaye
i`daM no' ba`rhir aa`sade' {1}{013}{07}
taa su'ji`hvaa upa' hvaye` hotaa'raa` daivyaa' ka`vii
ya`j~naM no' yakShataam i`mam {1}{013}{08}
iLaa` sara'svatii ma`hii ti`sro de`viir ma'yo`bhuvaH'
ba`rhiH sii'dantv a`sridhaH' {1}{013}{09}
i`ha tvaShTaa'ram agri`yaM vi`shvaruu'pa`m upa' hvaye
a`smaaka'm astu` keva'laH {1}{013}{10}
ava' sRijaa vanaspate` deva' de`vebhyo' ha`viH
pra daa`tur a'stu` ceta'nam {1}{013}{11}
svaahaa' ya`j~naM kRi'Nota`ndraa'ya` yajva'no gRi`he
tatra' de`vaam+ upa' hvaye {1}{013}{12}


aibhi'r agne` duvo` giro` vishve'bhiH` soma'piitaye
de`vebhi'r yaahi` yakShi' ca {1}{014}{01}
aa tvaa` kaNvaa' ahuuShata gRi`Nanti' vipra te` dhiyaH'
de`vebhi'r agna` aa ga'hi {1}{014}{02}
i`ndra`vaa`yuu bRiha`spati'm mi`traagnim puu`ShaNa`m bhaga'm
aa`di`tyaan maaru'taM ga`Nam {1}{014}{03}
pra vo' bhriyanta` inda'vo matsa`raa maa'dayi`ShNavaH'
dra`psaa madhva'sh camuu`ShadaH' {1}{014}{04}
iiLa'te` tvaam a'va`syavaH` kaNvaa'so vRi`ktaba'rhiShaH
ha`viShma'nto araM`kRitaH' {1}{014}{05}
ghRi`tapRi'ShThaa mano`yujo` ye tvaa` vaha'nti` vahna'yaH
aa de`vaan soma'piitaye {1}{014}{06}
taan yaja'traam+ Ritaa`vRidho .a'gne` patnii'vatas kRidhi
madhvaH' sujihva paayaya {1}{014}{07}
ye yaja'traa` ya iiDyaa`s te te' pibantu ji`hvayaa'
madho'r agne` vaSha'TkRiti {1}{014}{08}
aakiiM` suurya'sya roca`naad vishvaa'n de`vaam+ u'Sha`rbudhaH'
vipro` hote`ha va'kShati {1}{014}{09}
vishve'bhiH so`myam madhv agna` indre'Na vaa`yunaa'
pibaa' mi`trasya` dhaama'bhiH {1}{014}{10}
tvaM hotaa` manu'rhi`to .a'gne ya`j~neShu' siidasi
semaM no' adhva`raM ya'ja {1}{014}{11}
yu`kShvaa hy aru'Shii` rathe' ha`rito' deva ro`hitaH'
taabhi'r de`vaam+ i`haa va'ha {1}{014}{12}


indra` soma`m piba' Ri`tunaa tvaa' visha`ntv inda'vaH
ma`tsa`raasa`s tado'kasaH {1}{015}{01}
maru'taH` piba'ta Ri`tunaa' po`traad ya`j~nam pu'niitana
yuu`yaM hi ShThaa su'daanavaH {1}{015}{02}
a`bhi ya`j~naM gRi'Niihi no` gnaavo` neShTaH` piba' Ri`tunaa'
tvaM hi ra'tna`dhaa asi' {1}{015}{03}
agne' de`vaam+ i`haa va'ha saa`dayaa` yoni'Shu tri`Shu
pari' bhuuSha` piba' Ri`tunaa' {1}{015}{04}
braahma'Naad indra` raadha'saH` pibaa` soma'm Ri`tuum+r anu'
taved dhi sa`khyam astRi'tam {1}{015}{05}
yu`vaM dakShaM' dhRitavrata` mitraa'varuNa duu`Labha'm
Ri`tunaa' ya`j~nam aa'shaathe {1}{015}{06}
dra`vi`No`daa dravi'Naso` graava'hastaaso adhva`re
ya`j~neShu' de`vam ii'Late {1}{015}{07}
dra`vi`No`daa da'daatu no` vasuu'ni` yaani' shRiNvi`re
de`veShu` taa va'naamahe {1}{015}{08}
dra`vi`No`daaH pi'piiShati ju`hota` pra ca' tiShThata
ne`ShTraad Ri`tubhi'r iShyata {1}{015}{09}
yat tvaa' tu`riiya'm Ri`tubhi`r dravi'Nodo` yajaa'mahe
adha' smaa no da`dir bha'va {1}{015}{10}
ashvi'naa` piba'ta`m madhu` diidya'gnii shucivrataa
Ri`tunaa' yaj~navaahasaa {1}{015}{11}
gaarha'patya santya Ri`tunaa' yaj~na`niir a'si
de`vaan de'vaya`te ya'ja {1}{015}{12}


aa tvaa' vahantu` hara'yo` vRiSha'NaM` soma'piitaye
indra' tvaa` suura'cakShasaH {1}{016}{01}
i`maa dhaa`naa ghRi'ta`snuvo` harii' i`hopa' vakShataH
indraM' su`khata'me` rathe' {1}{016}{02}
indra'm praa`tar ha'vaamaha` indra'm praya`ty adhva`re
indraM` soma'sya pii`taye' {1}{016}{03}
upa' naH su`tam aa ga'hi` hari'bhir indra ke`shibhiH'
su`te hi tvaa` havaa'mahe {1}{016}{04}
semaM na` stoma`m aa ga`hy upe`daM sava'naM su`tam
gau`ro na tRi'Shi`taH pi'ba {1}{016}{05}
i`me somaa'sa` inda'vaH su`taaso` adhi' ba`rhiShi'
taam+ i'ndra` saha'se piba {1}{016}{06}
a`yaM te` stomo' agri`yo hRi'di`spRig a'stu` shaMta'maH
athaa` somaM' su`tam pi'ba {1}{016}{07}
vishva`m it sava'naM su`tam indro` madaa'ya gacChati
vRi`tra`haa soma'piitaye {1}{016}{08}
semaM naH` kaama`m aa pRi'Na` gobhi`r ashvaiH' shatakrato
stavaa'ma tvaa svaa`dhyaH {1}{016}{09}


indraa`varu'Nayor a`haM sa`mraajo`r ava` aa vRi'Ne
taa no' mRiLaata ii`dRishe' {1}{017}{01}
gantaa'raa` hi stho .a'vase` havaM` vipra'sya` maava'taH
dha`rtaaraa' carShaNii`naam {1}{017}{02}
a`nu`kaa`maM ta'rpayethaa`m indraa'varuNa raa`ya aa
taa vaaM` nedi'ShTham iimahe {1}{017}{03}
yu`vaaku` hi shacii'naaM yu`vaaku' sumatii`naam
bhuu`yaama' vaaja`daavnaa'm {1}{017}{04}
indraH' sahasra`daavnaaM` varu'NaH` shaMsyaa'naam
kratu'r bhavaty u`kthyaH {1}{017}{05}
tayo`r id ava'saa va`yaM sa`nema` ni ca' dhiimahi
syaad u`ta pra`reca'nam {1}{017}{06}
indraa'varuNa vaam a`haM hu`ve ci`traaya` raadha'se
a`smaan su ji`gyuSha's kRitam {1}{017}{07}
indraa'varuNa` nuu nu vaaM` siShaa'santiiShu dhii`Shv aa
a`smabhyaM` sharma' yacChatam {1}{017}{08}
pra vaa'm ashnotu suShTu`tir indraa'varuNa` yaaM hu`ve
yaam Ri`dhaathe' sa`dhastu'tim {1}{017}{09}


so`maanaM` svara'NaM kRiNu`hi bra'hmaNas pate
ka`kShiiva'ntaM` ya au'shi`jaH {1}{018}{01}
yo re`vaan yo a'miiva`haa va'su`vit pu'ShTi`vardha'naH
sa naH' siShaktu` yas tu`raH {1}{018}{02}
maa naH` shaMso` ara'ruSho dhuu`rtiH praNa`~N martya'sya
rakShaa' No brahmaNas pate {1}{018}{03}
sa ghaa' vii`ro na ri'Shyati` yam indro` brahma'Na`s patiH'
somo' hi`noti` martya'm {1}{018}{04}
tvaM tam bra'hmaNas pate` soma` indra'sh ca` martya'm
dakShi'Naa paa`tv aMha'saH {1}{018}{05}
sada'sa`s pati`m adbhu'tam pri`yam indra'sya` kaamya'm
sa`nim me`dhaam a'yaasiSham {1}{018}{06}
yasmaa'd Ri`te na sidhya'ti ya`j~no vi'pa`shcita'sh ca`na
sa dhii`naaM yoga'm invati {1}{018}{07}
aad Ri'dhnoti ha`viShkRi'ti`m praa~ncaM' kRiNoty adhva`ram
hotraa' de`veShu' gacChati {1}{018}{08}
naraa`shaMsaM' su`dhRiShTa'ma`m apa'shyaM sa`pratha'stamam
di`vo na sadma'makhasam {1}{018}{09}


prati` tyaM caaru'm adhva`raM go'pii`thaaya` pra huu'yase
ma`rudbhi'r agna` aa ga'hi {1}{019}{01}
na`hi de`vo na martyo' ma`has tava` kratu'm pa`raH
ma`rudbhi'r agna` aa ga'hi {1}{019}{02}
ye ma`ho raja'so vi`dur vishve' de`vaaso' a`druhaH'
ma`rudbhi'r agna` aa ga'hi {1}{019}{03}
ya u`graa a`rkam aa'nRi`cur anaa'dhRiShTaasa` oja'saa
ma`rudbhi'r agna` aa ga'hi {1}{019}{04}
ye shu`bhraa gho`rava'rpasaH sukSha`traaso' ri`shaada'saH
ma`rudbhi'r agna` aa ga'hi {1}{019}{05}
ye naaka`syaadhi' roca`ne di`vi de`vaasa` aasa'te
ma`rudbhi'r agna` aa ga'hi {1}{019}{06}
ya ii`~Nkhaya'nti` parva'taan ti`raH sa'mu`dram a'rNa`vam
ma`rudbhi'r agna` aa ga'hi {1}{019}{07}
aa ye ta`nvanti' ra`shmibhi's ti`raH sa'mu`dram oja'saa
ma`rudbhi'r agna` aa ga'hi {1}{019}{08}
a`bhi tvaa' puu`rvapii'taye sRi`jaami' so`myam madhu'
ma`rudbhi'r agna` aa ga'hi {1}{019}{09}


a`yaM de`vaaya` janma'ne` stomo` vipre'bhir aasa`yaa
akaa'ri ratna`dhaata'maH {1}{020}{01}
ya indraa'ya vaco`yujaa' tata`kShur mana'saa` harii'
shamii'bhir ya`j~nam aa'shata {1}{020}{02}
takSha`n naasa'tyaabhyaa`m pari'jmaanaM su`khaM ratha'm
takSha'n dhe`nuM sa'ba`rdughaa'm {1}{020}{03}
yuvaa'naa pi`taraa` punaH' sa`tyama'ntraa Rijuu`yavaH'
Ri`bhavo' vi`ShTy akrata {1}{020}{04}
saM vo` madaa'so agma`tdre'Na ca ma`rutva'taa
aa`di`tyebhi'sh ca` raaja'bhiH {1}{020}{05}
u`ta tyaM ca'ma`saM navaM` tvaShTu'r de`vasya` niShkRi'tam
aka'rta ca`turaH` punaH' {1}{020}{06}
te no` ratnaa'ni dhattana` trir aa saaptaa'ni sunva`te
eka'm-ekaM susha`stibhiH' {1}{020}{07}
adhaa'rayanta` vahna`yo .a'bhajanta sukRi`tyayaa'
bhaa`gaM de`veShu' ya`j~niya'm {1}{020}{08}


i`hdraa`gnii upa' hvaye` tayo`r it stoma'm ushmasi
taa somaM' soma`paata'maa {1}{021}{01}
taa ya`j~neShu` pra shaM'satdraa`gnii shu'mbhataa naraH
taa gaa'ya`treShu' gaayata {1}{021}{02}
taa mi`trasya` prasha'staya indraa`gnii taa ha'vaamahe
so`ma`paa soma'piitaye {1}{021}{03}
u`graa santaa' havaamaha` upe`daM sava'naM su`tam
i`ndraa`gnii eha ga'cChataam {1}{021}{04}
taa ma`haantaa` sada`spatii` indraa'gnii` rakSha' ubjatam
apra'jaaH santv a`triNaH' {1}{021}{05}
ta' sa`tya' jaagRita`m adhi' prace`tune' pa`de
indraa'gnii` sharma' yacChatam {1}{021}{06}


praa`ta`ryujaa` vi bo'dhayaa`shvinaa`v eha ga'cChataam
a`sya soma'sya pii`taye' {1}{022}{01}
yaa su`rathaa' ra`thiita'mo`bhaa de`vaa di'vi`spRishaa'
a`shvinaa` taa ha'vaamahe {1}{022}{02}
yaa vaaM` kashaa` madhu'ma`ty ashvi'naa suu`nRitaa'vatii
tayaa' ya`j~nam mi'mikShatam {1}{022}{03}
na`hi vaa`m asti' duura`ke yatraa` rathe'na` gacCha'thaH
ashvi'naa so`mino' gRi`ham {1}{022}{04}
hira'NyapaaNim uu`taye' savi`taara`m upa' hvaye
sa cettaa' de`vataa' pa`dam {1}{022}{05}
a`paaM napaa'ta`m ava'se savi`taara`m upa' stuhi
tasya' vra`taany u'shmasi {1}{022}{06}
vi`bha`ktaaraM' havaamahe` vaso'sh ci`trasya` raadha'saH
sa`vi`taaraM' nRi`cakSha'sam {1}{022}{07}
sakhaa'ya` aa ni Shii'data savi`taa stomyo` nu naH'
daataa` raadhaaM'si shumbhati {1}{022}{08}
agne` patnii'r i`haa va'ha de`vaanaa'm usha`tiir upa'
tvaShTaa'raM` soma'piitaye {1}{022}{09}
aa gnaa a'gna i`haava'se` hotraaM' yaviShTha` bhaara'tiim
varuu'triiM dhi`ShaNaaM' vaha {1}{022}{10}
a`bhi no' de`viir ava'saa ma`haH sharma'Naa nRi`patniiH'
acChi'nnapatraaH sacantaam {1}{022}{11}
i`hdraa`Niim upa' hvaye varuNaa`niiM sva`staye'
a`gnaayiiM` soma'piitaye {1}{022}{12}
ma`hii dyauH pRi'thi`vii ca' na i`maM ya`j~nam mi'mikShataam
pi`pRi`taaM no` bharii'mabhiH {1}{022}{13}
tayo`r id ghRi`tava`t payo` vipraa' rihanti dhii`tibhiH'
ga`ndha`rvasya' dhru`ve pa`de {1}{022}{14}
syo`naa pRi'thivi bhavaanRikSha`raa ni`vesha'nii
yacChaa' naH` sharma' sa`prathaH' {1}{022}{15}
ato' de`vaa a'vantu no` yato` viShNu'r vicakra`me
pRi`thi`vyaaH sa`pta dhaama'bhiH {1}{022}{16}
i`daM viShNu`r vi ca'krame tre`dhaa ni da'dhe pa`dam
samuu'Lham asya paaMsu`re {1}{022}{17}
triiNi' pa`daa vi ca'krame` viShNu'r go`paa adaa'bhyaH
ato` dharmaa'Ni dhaa`raya'n {1}{022}{18}
viShNoH` karmaa'Ni pashyata` yato' vra`taani' paspa`she
indra'sya` yujyaH` sakhaa' {1}{022}{19}
tad viShNoH' para`mam pa`daM sadaa' pashyanti suu`rayaH'
di`viiva` cakShu`r aata'tam {1}{022}{20}
tad vipraa'so vipa`nyavo' jaagRi`vaaMsaH` sam i'ndhate
viShNo`r yat pa'ra`mam pa`dam {1}{022}{21}


tii`vraaH somaa'sa` aa ga'hy aa`shiirva'ntaH su`taa i`me
vaayo` taan prasthi'taan piba {1}{023}{01}
u`bhaa de`vaa di'vi`spRishe'ndravaa`yuu ha'vaamahe
a`sya soma'sya pii`taye' {1}{023}{02}
i`ndra`vaa`yuu ma'no`juvaa` vipraa' havanta uu`taye'
sa`ha`sraa`kShaa dhi`yas patii' {1}{023}{03}
mi`traM va`yaM ha'vaamahe` varu'NaM` soma'piitaye
ja`j~naa`naa puu`tada'kShasaa {1}{023}{04}
Ri`ta` yaav Ri'taa`vRidhaa'v Ri`tasya` jyoti'Sha`s patii'
taa mi`traavaru'Naa huve {1}{023}{05}
varu'NaH praavi`taa bhu'van mi`tro vishvaa'bhir uu`tibhiH'
kara'taaM naH su`raadha'saH {1}{023}{06}
ma`rutva'ntaM havaamaha` indra`m aa soma'piitaye
sa`juur ga`Na' tRimpatu {1}{023}{07}
indra'jyeShThaa` maru'dgaNaa` devaa'saH` puuSha'raatayaH
vishve` mama' shrutaa` hava'm {1}{023}{08}
ha`ta vRi`traM su'daanava` indre'Na` saha'saa yu`jaa
maa no' duH`shaMsa' iishata {1}{023}{09}
vishvaa'n de`vaan ha'vaamahe ma`rutaH` soma'piitaye
u`graa hi pRishni'maataraH {1}{023}{10}
jaya'taam iva tanya`tur ma`rutaa'm eti dhRiShNu`yaa
yac ChubhaM' yaa`thanaa' naraH {1}{023}{11}
ha`skaa`raad vi`dyuta`s pary ato' jaa`taa a'vantu naH
ma`ruto' mRiLayantu naH {1}{023}{12}
aa puu'Sha~n ci`traba'rhiSha`m aaghRi'Ne dha`ruNaM' di`vaH
aajaa' na`ShTaM yathaa' pa`shum {1}{023}{13}
puu`Shaa raajaa'na`m aaghRi'Ni`r apa'guuLhaM` guhaa' hi`tam
avi'ndac ci`traba'rhiSham {1}{023}{14}
u`to sa mahya`m indu'bhiH` ShaD yu`ktaam+ a'nu`seShi'dhat
gobhi`r yavaM` na ca'rkRiShat {1}{023}{15}
a`mbayo' ya`nty adhva'bhir jaa`mayo' adhvariiya`taam
pRi`~nca`tiir madhu'naa` payaH' {1}{023}{16}
a`muur yaa upa` suurye` yaabhi'r vaa` suuryaH' sa`ha
taa no' hinvantv adhva`ram {1}{023}{17}
a`po de`viir upa' hvaye` yatra` gaavaH` piba'nti naH
sindhu'bhyaH` kartvaM' ha`viH {1}{023}{18}
a`psv akp ntar a`mRita'm a`psu bhe'Sha`jam a`paam u`ta prasha'staye

devaa` bhava'ta vaa`jinaH' {1}{023}{19}
a`psu me` somo' abraviid a`ntar vishvaa'ni bheSha`jaa
a`gniM ca' vi`shvasha'mbhuva`m aapa'sh ca vi`shvabhe'ShajiiH
{1}{023}{20}
aapaH' pRiNii`ta bhe'Sha`jaM varuu'thaM ta`nveKp mama'
jyok ca` suuryaM' dRi`she {1}{023}{21}
i`dam aa'paH` pra va'hata` yat kiM ca' duri`tam mayi'
yad vaa`ham a'bhidu`droha` yad vaa' she`pa u`taanRi'tam
{1}{023}{22}
aapo' a`dyaanv a'caariShaM` rase'na` sam a'gasmahi
paya'svaan agna` aa ga'hi` tam maa` saM sRi'ja` varca'saa
{1}{023}{23}
sam maa'gne` varca'saa sRija` sam pra`jayaa` sam aayu'Shaa
vi`dyur me' asya de`vaa indro' vidyaat sa`ha RiShi'bhiH
{1}{023}{24}


kasya' nuu`naM ka'ta`masyaa`mRitaa'naa`m manaa'mahe` caaru' de`vasya`
naama'
ko no' ma`hyaa adi'taye` puna'r daat pi`taraM' ca dRi`sheya'm
maa`taraM' ca {1}{024}{01}
a`gner va`yam pra'tha`masyaa`mRitaa'naa`m manaa'mahe` caaru'
de`vasya` naama'
sa no' ma`hyaa adi'taye` puna'r daat pi`taraM' ca dRi`sheya'm
maa`taraM' ca {1}{024}{02}
a`bhi tvaa' deva savita`r iishaa'naM` vaaryaa'Naam
sadaa'van bhaa`gam ii'mahe {1}{024}{03}
yash ci`d dhi ta' i`tthaa bhagaH' shashamaa`naH pu`raa ni`daH
a`dve`Sho hasta'yor da`dhe {1}{024}{04}
bhaga'bhaktasya te va`yam ud a'shema` tavaava'saa
muu`rdhaanaM' raa`ya aa`rabhe' {1}{024}{05}
na`hi te' kSha`traM na saho` na ma`nyuM vaya'sh ca`naamii pa`taya'nta
aa`puH
nemaa aapo' animi`ShaM cara'ntii`r na ye vaata'sya prami`nanty
abhva'm {1}{024}{06}
a`bu`dhne raajaa` varu'No` vana'syo`rdhvaM stuupaM' dadate
puu`tada'kShaH
nii`ciinaa' sthur u`pari' bu`dhna e'Shaam a`sme a`ntar nihi'taaH
ke`tavaH' syuH {1}{024}{07}
u`ruM hi raajaa` varu'Nash ca`kaara` suuryaa'ya` panthaa`m
anve'ta`vaa u'
a`pade` paadaa` prati'dhaatave .akar u`taapa'va`ktaa
hRi'dayaa`vidha'sh cit {1}{024}{08}
sha`taM te' raajan bhi`ShajaH' sa`hasra'm u`rvii ga'bhii`raa
su'ma`tiSh Te' astu
baadha'sva duu`re nirRi'tim paraa`caiH kRi`taM ci`d aH` pra mu'mugdhy
a`smat {1}{024}{09}
a`mii ya RikShaa` nihi'taasa u`ccaa naktaM` dadRi'shre` kuha' ci`d
dive'yuH
ada'bdhaani` varu'Nasya vra`taani' vi`caaka'shac ca`ndramaa` nakta'm
eti {1}{024}{10}
tat tvaa' yaami` brahma'Naa` vanda'maana`s tad aa shaa'ste`
yaja'maano ha`virbhiH'
ahe'Lamaano varuNe`ha bo`dhy uru'shaMsa` maa na` aayuH` pra mo'ShiiH
{1}{024}{11}
tad in naktaM` tad divaa` mahya'm aahu`s tad a`yaM keto' hRi`da aa vi
ca'ShTe
shunaH`shepo` yam ahva'd gRibhii`taH so a`smaan raajaa` varu'No
mumoktu {1}{024}{12}
shunaH`shepo` hy ahva'd gRibhii`tas tri`Shv aadi`tyaM dru'pa`deShu'
ba`ddhaH
avai'naM` raajaa` varu'NaH sasRijyaad vi`dvaam+ ada'bdho` vi
mu'moktu` paashaa'n {1}{024}{13}
ava' te` heLo' varuNa` namo'bhi`r ava' ya`j~nebhi'r iimahe
ha`virbhiH'
kShaya'nn a`smabhya'm asura pracetaa` raaja`nn aaM'si shishrathaH
kRi`taani' {1}{024}{14}
ud u'tta`maM va'ruNa` paasha'm a`smad avaa'dha`maM vi ma'dhya`maM
shra'thaaya
athaa' va`yam aa'ditya vra`te tavaanaa'gaso` adi'taye syaama
{1}{024}{15}


yac ci`d dhi te` visho' yathaa` pra de'va varuNa vra`tam
mi`nii`masi` dyavi'-dyavi {1}{025}{01}
maa no' va`dhaaya' ha`tnave' jihiiLaa`nasya' riiradhaH
maa hRi'Naa`nasya' ma`nyave' {1}{025}{02}
vi mRi'Lii`kaaya' te` mano' ra`thiir ashvaM` na saMdi'tam
gii`rbhir va'ruNa siimahi {1}{025}{03}
paraa` hi me` vima'nyavaH` pata'nti` vasya.a'iShTaye
vayo` na va'sa`tiir upa' {1}{025}{04}
ka`daa kSha'tra`shriyaM` nara`m aa varu'NaM karaamahe
mRi`Lii`kaayo'ru`cakSha'sam {1}{025}{05}
tad it sa'maa`nam aa'shaate` va'ntaa` na pra yu'cChataH
dhRi`tavra'taaya daa`shuShe' {1}{025}{06}
vedaa` yo vii`naam pa`dam a`ntari'kSha` pata'taam
veda' naa`vaH sa'mu`driyaH' {1}{025}{07}
veda' maa`so dhRi`tavra'to` dvaada'sha pra`jaava'taH
vedaa` ya u'pa`jaaya'te {1}{025}{08}
veda` vaata'sya varta`nim u`ror Ri`Shvasya' bRiha`taH
vedaa` ye a`dhyaasa'te {1}{025}{09}
ni Sha'saada dhRi`tavra'to` varu'NaH pa`styaaKp sv aa
saamraa'jyaaya su`kratuH' {1}{025}{10}
ato` vishvaa`ny adbhu'taa ciki`tvaam+ a`bhi pa'shyati
kRi`taani` yaa ca` kartvaa' {1}{025}{11}
sa no' vi`shvaahaa' su`kratu'r aadi`tyaH su`pathaa' karat
pra Na` aayuuM'Shi taariShat {1}{025}{12}
bibhra'd draa`piM hi'ra`NyayaM` varu'No vasta ni`rNija'm
pari` spasho` ni She'dire {1}{025}{13}
na yaM dipsa'nti di`psavo` na druhvaa'No` janaa'naam
na de`vam a`bhimaa'tayaH {1}{025}{14}
u`ta yo maanu'She`Shv aa yasha'sh ca`kre asaa`my aa
a`smaaka'm u`dare`Shv aa {1}{025}{15}
paraa' me yanti dhii`tayo` gaavo` na gavyuu'tii`r anu'
i`cChantii'r uru`cakSha'sam {1}{025}{16}
saM nu vo'caavahai` puna`r yato' me` madhv aabhRi'tam
hote'va` kShada'se pri`yam {1}{025}{17}
darshaM` nu vi`shvada'rshataM` darshaM` ratha`m adhi` kShami'
e`taa ju'Shata me` giraH' {1}{025}{18}
i`mam me' varuNa shrudhii` hava'm a`dyaa ca' mRiLaya
tvaam a'va`syur aa ca'ke {1}{025}{19}
tvaM vishva'sya medhira di`vash ca` gmash ca' raajasi
sa yaama'ni` prati' shrudhi {1}{025}{20}
ud u'tta`mam mu'mugdhi no` vi paasha'm madhya`maM cRi'ta
avaa'dha`maani' jii`vase' {1}{025}{21}


vasi'Shvaa` hi mi'yedhya` vastraa'Ny uurjaam pate
semaM no' adhva`raM ya'ja {1}{026}{01}
ni no` hotaa` vare'NyaH` sadaa' yaviShTha` manma'bhiH
agne' di`vitma'taa` vacaH' {1}{026}{02}
aa hi Shmaa' suu`nave' pi`taapir yaja'ty aa`paye'
sakhaa` sakhye` vare'NyaH {1}{026}{03}
aa no' ba`rhii ri`shaada'so` varu'No mi`tro a'rya`maa
siida'ntu` manu'Sho yathaa {1}{026}{04}
puurvya' hotar a`sya no` manda'sva sa`khyasya' ca
i`maa u` Shu shru'dhii` giraH' {1}{026}{05}
yac ci`d dhi shashva'taa` tanaa' de`vaM-de'vaM` yajaa'mahe
tve id dhuu'yate ha`viH {1}{026}{06}
pri`yo no' astu vi`shpati`r hotaa' ma`ndro vare'NyaH
pri`yaaH sva`gnayo' va`yam {1}{026}{07}
sva`gnayo` hi vaaryaM' de`vaaso' dadhi`re ca' naH
sva`gnayo' manaamahe {1}{026}{08}
athaa' na u`bhaye'Shaa`m amRi'ta` martyaa'naam
mi`thaH sa'ntu` prasha'stayaH {1}{026}{09}
vishve'bhir agne a`gnibhi'r i`maM ya`j~nam i`daM vacaH'
cano' dhaaH sahaso yaho {1}{026}{10}


ashvaM` na tvaa` vaara'vantaM va`ndadhyaa' a`gniM namo'bhiH
sa`mraaja'ntam adhva`raaNaa'm {1}{027}{01}
sa ghaa' naH suu`nuH shava'saa pRi`thupra'gaamaa su`shevaH'
mii`Dhvaam+ a`smaaka'm babhuuyaat {1}{027}{02}
sa no' duu`raac caa`saac ca` ni martyaa'd aghaa`yoH
paa`hi sada`m id vi`shvaayuH' {1}{027}{03}
i`mam uu` Shu tvam a`smaakaM' sa`niM gaa'ya`traM navyaaM'sam
agne' de`veShu` pra vo'caH {1}{027}{04}
aa no' bhaja para`meShv aa vaaje'Shu madhya`meShu'
shikShaa` vasvo` anta'masya {1}{027}{05}
vi`bha`ktaasi' citrabhaano` sindho'r uu`rmaa u'paa`ka aa
sa`dyo daa`shuShe' kSharasi {1}{027}{06}
yam a'gne pRi`tsu martya`m avaa` vaaje'Shu` yaM ju`naaH
sa yantaa` shashva'tii`r iShaH' {1}{027}{07}
naki'r asya sahantya parye`taa kaya'sya cit
vaajo' asti shra`vaayyaH' {1}{027}{08}
sa vaajaM' vi`shvaca'rShaNi`r arva'dbhir astu` taru'taa
vipre'bhir astu` sani'taa {1}{027}{09}
jaraa'bodha` tad vi'viDDhi vi`she-vi'she ya`j~niyaa'ya
stomaM' ru`draaya` dRishii'kam {1}{027}{10}
sa no' ma`haam+ a'nimaa`no dhuu`make'tuH purushca`ndraH
dhi`ye vaajaa'ya hinvatu {1}{027}{11}
sa re`vaam+ i'va vi`shpati`r daivyaH' ke`tuH shRi'Notu naH
u`kthair a`gnir bRi`hadbhaa'nuH {1}{027}{12}
namo' ma`hadbhyo` namo' arbha`kebhyo` namo` yuva'bhyo` nama'
aashi`nebhyaH'
yajaa'ma de`vaan yadi' sha`knavaa'ma` maa jyaaya'saH` shaMsa`m aa
vRi'kShi devaaH {1}{027}{13}


yatra` graavaa' pRi`thubu'dhna uu`rdhvo bhava'ti` sota've
u`luukha'lasutaanaa`m aved v i'ndra jalgulaH {1}{028}{01}
yatra` dvaav i'va ja`ghanaa'dhiShava`Nyaa kRi`taa
u`luukha'lasutaanaa`m aved v i'ndra jalgulaH {1}{028}{02}
yatra` naary a'pacya`vam u'pacya`vaM ca` shikSha'te
u`luukha'lasutaanaa`m aved v i'ndra jalgulaH {1}{028}{03}
yatra` manthaaM' viba`dhnate' ra`shmiin yami'ta`vaa i'va
u`luukha'lasutaanaa`m aved v i'ndra jalgulaH {1}{028}{04}
yac ci`d dhi tvaM gRi`he-gRi'ha` uluu'khalaka yu`jyase'
i`ha dyu`matta'maM vada` jaya'taam iva dundu`bhiH {1}{028}{05}
u`ta sma' te vanaspate` vaato` vi vaa`ty agra`m it
atho` indraa'ya` paata've su`nu soma'm uluukhala {1}{028}{06}
aa`ya`jii vaa'ja`saata'maa` taa hy ukp ccaa vi'jarbhRi`taH
harii' i`vaandhaaM'si` bapsa'taa {1}{028}{07}
taa no' a`dya va'naspatii Ri`Shvaav Ri`ShvebhiH' so`tRibhiH'
indraa'ya` madhu'mat sutam {1}{028}{08}
uc Chi`ShTaM ca`mvor bhara` soma'm pa`vitra` aa sRi'ja
ni dhe'hi` gor adhi' tva`ci {1}{028}{09}



yac ci`d dhi sa'tya somapaa anaasha`staa i'va` smasi'
aa tuu na' indra shaMsaya` goShv ashve'Shu shu`bhriShu' sa`hasre'Shu
tuviimagha {1}{029}{01}
shipri'n vaajaanaam pate` shacii'va`s tava' daM`sanaa'
aa tuu na' indra shaMsaya` goShv ashve'Shu shu`bhriShu' sa`hasre'Shu
tuviimagha {1}{029}{02}
ni Shvaa'payaa mithuu`dRishaa' sa`staam abu'dhyamaane
aa tuu na' indra shaMsaya` goShv ashve'Shu shu`bhriShu' sa`hasre'Shu
tuviimagha {1}{029}{03}
sa`santu` tyaa araa'tayo` bodha'ntu shuura raa`tayaH'
aa tuu na' indra shaMsaya` goShv ashve'Shu shu`bhriShu' sa`hasre'Shu
tuviimagha {1}{029}{04}
sam i'ndra garda`bham mRi'Na nu`vanta'm paa`payaa'mu`yaa
aa tuu na' indra shaMsaya` goShv ashve'Shu shu`bhriShu' sa`hasre'Shu
tuviimagha {1}{029}{05}
pataa'ti kuNDRi`Naacyaa' duu`raM vaato` vanaa`d adhi'
aa tuu na' indra shaMsaya` goShv ashve'Shu shu`bhriShu' sa`hasre'Shu
tuviimagha {1}{029}{06}
sarva'm parikro`shaM ja'hi ja`mbhayaa' kRikadaa`shvam
aa tuu na' indra shaMsaya` goShv ashve'Shu shu`bhriShu' sa`hasre'Shu
tuviimagha {1}{029}{07}


aa va` indraM` kriviM' yathaa vaaja`yantaH' sha`takra'tum
maMhi'ShThaM si~nca` indu'bhiH {1}{030}{01}
sha`taM vaa` yaH shucii'naaM sa`hasraM' vaa` samaa'shiraam
ed u' ni`mnaM na rii'yate {1}{030}{02}
saM yan madaa'ya shu`ShmiNa' e`naa hy asyo`dare'
sa`mu`dro na vyaco' da`dhe {1}{030}{03}
a`yam u' te` sam a'tasi ka`pota' iva garbha`dhim
vaca`s tac ci'n na ohase {1}{030}{04}
sto`traM raa'dhaanaam pate` girvaa'ho viira` yasya' te
vibhuu'tir astu suu`nRitaa' {1}{030}{05}
uu`rdhvas ti'ShThaa na uu`taye' .a`smin vaaje' shatakrato
sam a`nyeShu' bravaavahai {1}{030}{06}
yoge'-yoge ta`vasta'raM` vaaje'-vaaje havaamahe
sakhaa'ya` indra'm uu`taye' {1}{030}{07}
aa ghaa' gama`d yadi` shrava't saha`sriNii'bhir uu`tibhiH'
vaaje'bhi`r upa' no` hava'm {1}{030}{08}
anu' pra`tnasyauka'so hu`ve tu'vipra`tiM nara'm
yaM te` puurva'm pi`taa hu`ve {1}{030}{09}
taM tvaa' va`yaM vi'shvavaa`raa shaa'smahe puruhuuta
sakhe' vaso jari`tRibhyaH' {1}{030}{10}
a`smaakaM' shi`priNii'naaM` soma'paaH soma`paavnaa'm
sakhe' vajri`n sakhii'naam {1}{030}{11}
tathaa` tad a'stu somapaaH` sakhe' vajri`n tathaa' kRiNu
yathaa' ta u`shmasii`ShTaye' {1}{030}{12}
re`vatii'r naH sadha`maada` indre' santu tu`vivaa'jaaH
kShu`manto` yaabhi`r made'ma {1}{030}{13}
aa gha` tvaavaa`n tmanaa`pta sto`tRibhyo' dhRiShNav iyaa`naH
Ri`Nor akShaM` na ca`kryoH {1}{030}{14}
aa yad duvaH' shatakrata`v aa kaamaM' jaritRI`Naam
Ri`Nor akShaM` na shacii'bhiH {1}{030}{15}
shashva`d indraH` popru'thadbhir jigaaya` naana'dadbhiH`
shaashva'sadbhi`r dhanaa'ni
sa no' hiraNyara`thaM daM`sanaa'vaa`n sa naH' sani`taa sa`naye` sa
no' .adaat {1}{030}{16}
aashvi'naa`v ashvaa'vatye`Shaa yaa'taM` shavii'rayaa
goma'd dasraa` hira'Nyavat {1}{030}{17}
sa`maa`nayo'jano` hi vaaM` ratho' dasraa`v ama'rtyaH
sa`mu`dre a'shvi`neya'te {1}{030}{18}
ny akp ghnyasya' muu`rdhani' ca`kraM ratha'sya yemathuH
pari` dyaam a`nyad ii'yate {1}{030}{19}
kas ta' uShaH kadhapriye bhu`je marto' amartye
kaM na'kShase vibhaavari {1}{030}{20}
va`yaM hi te` ama'nma`hy aantaa`d aa pa'raa`kaat
ashve` na ci'tre aruShi {1}{030}{21}
tvaM tyebhi`r aa ga'hi` vaaje'bhir duhitar divaH
a`sme ra`yiM ni dhaa'raya {1}{030}{22}


tvam a'gne pratha`mo a~Ngi'raa` RiShi'r de`vo de`vaanaa'm abhavaH
shi`vaH sakhaa'
tava' vra`te ka`vayo' vidma`naapa`so .a'jaayanta ma`ruto`
bhraaja'dRiShTayaH {1}{031}{01}
tvam a'gne pratha`mo a~Ngi'rastamaH ka`vir de`vaanaa`m pari'
bhuuShasi vra`tam
vi`bhur vishva'smai` bhuva'naaya` medhi'ro dvimaa`taa sha`yuH
ka'ti`dhaa ci'd aa`yave' {1}{031}{02}
tvam a'gne pratha`mo maa'ta`rishva'na aa`vir bha'va sukratuu`yaa
vi`vasva'te
are'jetaaM` roda'sii hotRi`vuurye .a'saghnor bhaa`ram aya'jo ma`ho
va'so {1}{031}{03}
tvam a'gne` mana've` dyaam a'vaashayaH puruu`rava'se su`kRite'
su`kRitta'raH
shvaa`tra` yat pi`tror mucya'se` pary aa tvaa` puurva'm anaya`nn
aapa'ra`m punaH' {1}{031}{04}
tvam a'gne vRiSha`bhaH pu'ShTi`vardha'na` udya'tasruce bhavasi
shra`vaayyaH'
ya aahu'ti`m pari` vedaa` vaSha'TkRiti`m ekaa'yu`r agre` visha'
aa`vivaa'sasi {1}{031}{05}
tvam a'gne vRiji`nava'rtaniM` naraM` sakma'n piparShi vi`dathe'
vicarShaNe
yaH shuura'saataa` pari'takmye` dhane' da`bhrebhi'sh ci`t samRi'taa`
haMsi` bhuuya'saH {1}{031}{06}
tvaM tam a'gne amRita`tva u'tta`me martaM' dadhaasi` shrava'se di`ve-
di've
yas taa'tRiShaa`Na u`bhayaa'ya` janma'ne` mayaH' kRi`NoShi` praya` aa
ca' suu`raye' {1}{031}{07}
tvaM no' agne sa`naye` dhanaa'naaM ya`shasaM' kaa`ruM kRi'Nuhi`
stavaa'naH
Ri`dhyaama` karmaa`pasaa` nave'na de`vair dyaa'vaapRithivii`
praava'taM naH {1}{031}{08}
tvaM no' agne pi`tror u`pastha` aa de`vo de`veShv a'navadya`
jaagRi'viH
ta`nuu`kRid bo'dhi` prama'tish ca kaa`rave` tvaM ka'lyaaNa` vasu`
vishva`m opi'She {1}{031}{09}
tvam a'gne` prama'ti`s tvam pi`taasi' na`s tvaM va'ya`skRit tava'
jaa`mayo' va`yam
saM tvaa` raayaH' sha`tinaH` saM sa'ha`sriNaH' su`viiraM' yanti
vrata`paam a'daabhya {1}{031}{10}
tvaam a'gne pratha`mam aa`yum aa`yave' de`vaa a'kRiNva`n nahu'Shasya
vi`shpati'm
iLaa'm akRiNva`n manu'Shasya` shaasa'niim pi`tur yat pu`tro
mama'kasya` jaaya'te {1}{031}{11}
tvaM no' agne` tava' deva paa`yubhi'r ma`ghono' rakSha ta`nvash ca
vandya
traa`taa to`kasya` tana'ye` gavaa'm a`sy ani'meShaM` rakSha'maaNa`s
tava' vra`te {1}{031}{12}
tvam a'gne` yajya've paa`yur anta'ro .aniSha`~Ngaaya' catura`kSha
i'dhyase
yo raa`taha'vyo .avRi`kaaya` dhaaya'se kii`resh ci`n mantra`m
mana'saa va`noShi` tam {1}{031}{13}
tvam a'gna uru`shaMsaa'ya vaa`ghate' spaa`rhaM yad rekNaH' para`maM
va`noShi` tat
aa`dhrasya' ci`t prama'tir ucyase pi`taa pra paakaM` shaassi` pra
disho' vi`duShTa'raH {1}{031}{14}
tvam a'gne` praya'tadakShiNaM` naraM` varme'va syuu`tam pari' paasi
vi`shvataH'
svaa`du`kShadmaa` yo va'sa`tau syo'na`kRij jii'vayaa`jaM yaja'te`
sopa`maa di`vaH {1}{031}{15}
i`maam a'gne sha`raNi'm miimRiSho na i`mam adhvaa'naM` yam agaa'ma
duu`raat
aa`piH pi`taa prama'tiH so`myaanaa`m bhRimi'r asy RiShi`kRin
martyaa'naam {1}{031}{16}
ma`nu`Shvad a'gne a~Ngira`svad a'~Ngiro yayaati`vat sada'ne
puurva`vac Chu'ce
acCha' yaa`hy aa va'haa` daivyaM` jana`m aa saa'daya ba`rhiShi`
yakShi' ca pri`yam {1}{031}{17}
e`taa'gne` brahma'Naa vaavRidhasva` shaktii' vaa` yat te' cakRi`maa
vi`daa vaa'
u`ta pra Ne'Shy a`bhi vasyo' a`smaan saM naH' sRija suma`tyaa
vaaja'vatyaa {1}{031}{18}


indra'sya` nu vii`ryaaNi` pra vo'caM` yaani' ca`kaara' pratha`maani'
va`jrii
aha`nn ahi`m anv a`pas ta'tarda` pra va`kShaNaa' abhina`t
parva'taanaam {1}{032}{01}
aha`nn ahi`m parva'te shishriyaa`NaM tvaShTaa'smai` vajraM' sva`ryaM
tatakSha
vaa`shraa i'va dhe`navaH` syanda'maanaa` a~njaH' samu`dram ava'
jagmu`r aapaH' {1}{032}{02}
vRi`Shaa`yamaa'No .avRiNiita` somaM` trika'drukeShv apibat su`tasya'

aa saaya'kam ma`ghavaa'datta` vajra`m aha'nn am prathama`jaam
ahii'naam {1}{032}{03}
yad i`ndraaha'n prathama`jaam ahii'naa`m aan maa`yinaa`m ami'naaH`
prota maa`yaaH
aat suuryaM' ja`naya`n dyaam u`ShaasaM' taa`diitnaa` shatruM` na
kilaa' vivitse {1}{032}{04}
aha'n vRi`traM vRi'tra`taraM` vyaMsa`m indro` vajre'Na maha`taa
va`dha'
skandhaaM'siiva` kuli'shaa` vivRi`kNaahiH' shayata upa`pRik
pRi'thi`vyaaH {1}{032}{05}
a`yo`ddheva' du`rmada` aa hi ju`hve ma'haavii`raM tu'vibaa`dham
Ri'jii`Sham
naataa'riid asya` samRi'tiM va`dhaanaaM` saM ru`jaanaaH' pipiSha`
indra'shatruH {1}{032}{06}
a`paad a'ha`sto a'pRitanya`d indra`m aasya` vajra`m adhi` saanau'
jaghaana
vRiShNo` vadhriH' prati`maana`m bubhuu'Shan puru`traa vRi`tro
a'shaya`d vyastaH {1}{032}{07}
na`daM na bhi`nnam a'mu`yaa shayaa'na`m mano` ruhaa'Naa` ati' ya`nty
aapaH'
yaash ci'd vRi`tro ma'hi`naa pa`ryati'ShTha`t taasaa`m ahiH'
patsutaH`shiir ba'bhuuva {1}{032}{08}
nii`caava'yaa abhavad vRi`trapu`trdro' asyaa` ava` vadha'r jabhaara

utta'raa` suur adha'raH pu`tra aa'sii`d daanuH' shaye sa`hava'tsaa`
na dhe`nuH {1}{032}{09}
ati'ShThantiinaam anivesha`naanaaM` kaaShThaa'naa`m madhye` nihi'taM`
sharii'ram
vRi`trasya' ni`NyaM vi ca'ra`nty aapo' dii`rghaM tama` aasha'ya`d
indra'shatruH {1}{032}{10}
daa`sapa'tnii`r ahi'gopaa atiShTha`n niru'ddhaa` aapaH' pa`Nine'va`
gaavaH'
a`paam bila`m api'hitaM` yad aasii'd vRi`traM ja'gha`nvaam+ apa` tad
va'vaara {1}{032}{11}
ashvyo` vaaro' abhava`s tad i'ndra sRi`ke yat tvaa' pra`tyaha'n de`va
ekaH'
aja'yo` gaa aja'yaH shuura` soma`m avaa'sRijaH` sarta've sa`pta
sindhuu'n {1}{032}{12}
naasmai' vi`dyun na ta'nya`tuH si'Shedha` na yaam miha`m aki'rad
dhraa`duniM' ca
indra'sh ca` yad yu'yu`dhaate` ahi'sh co`taapa`riibhyo' ma`ghavaa` vi
ji'gye {1}{032}{13}
ahe'r yaa`taaraM` kam a'pashya indra hRi`di yat te' ja`ghnuSho` bhiir
aga'cChat
nava' ca` yan na'va`tiM ca` srava'ntiiH shye`no na bhii`to ata'ro`
rajaaM'si {1}{032}{14}
indro' yaa`to .a'vasitasya` raajaa` shama'sya ca shRi`~NgiNo`
vajra'baahuH
sed u` raajaa' kShayati carShaNii`naam a`raan na ne`miH pari` taa
ba'bhuuva {1}{032}{15}


etaayaa`mopa' ga`vyanta` indra'm a`smaakaM` su prama'tiM vaavRidhaati

a`naa`mRi`NaH ku`vid aad a`sya raa`yo gavaaM` keta`m para'm
aa`varja'te naH {1}{033}{01}
uped a`haM dha'na`daam apra'tiitaM` juShTaaM` na shye`no va'sa`tim
pa'taami
indraM' nama`syann u'pa`mebhi'r a`rkair ya sto`tRibhyo` havyo` asti`
yaama'n {1}{033}{02}
ni sarva'sa iShu`dhiim+r a'sakta` sam a`ryo gaa a'jati` yasya`
vaShTi'
co`Shkuu`yamaa'Na indra` bhuuri' vaa`mam maa pa`Nir bhuu'r a`smad
adhi' pravRiddha {1}{033}{03}
vadhii`r hi dasyuM' dha`ninaM' gha`na`m+ eka`sh cara'nn
upashaa`kebhi'r indra
dhano`r adhi' viShu`Nak te vy aaya`nn aya'jvaanaH sana`kaaH preti'm
iiyuH {1}{033}{04}
paraa' cic Chii`rShaa va'vRiju`s ta i`ndraaya'jvaano` yajva'bhi`
spardha'maanaaH
pra yad di`vo ha'riva sthaatar ugra` nir a'vra`taam+ a'dhamo`
roda'syoH {1}{033}{05}
ayu'yutsann anava`dyasya` saa`m ayaa'tayanta kShi`tayo` nava'gvaaH
vRi`Shaa`yudho` na vadhra'yo` nira'ShTaaH pra`vadbhi`r indraa'c
ci`taya'nta aayan {1}{033}{06}
tvam e`taan ru'da`to jakSha'ta`sh caayo'dhayo` raja'sa indra paa`re

avaa'daho di`va aa dasyu'm u`ccaa pra su'nva`ta stu'va`taH shaMsa'm
aavaH {1}{033}{07}
ca`kraa`NaasaH' parii`Naha'm pRithi`vyaa hira'Nya ma`Ninaa`
shumbha'maanaaH
na hi'nvaa`naasa's titiru`s ta indra`m pari` spasho' adadhaa`t
suurye'Na {1}{033}{08}
pari` yad i'ndra` roda'sii u`bhe abu'bhojiir mahi`naa vi`shvataH'
siim
ama'nyamaanaam+ a`bhi manya'maanai`r nir bra`hmabhi'r adhamo` dasyu'm
indra {1}{033}{09}
na ye di`vaH pRi'thi`vyaa anta'm aa`pur na maa`yaabhi'r dhana`daam
pa`ryabhuu'van
yujaM` vajraM' vRiSha`bhash ca'kra` indro` nir jyoti'Shaa` tama'so`
gaa a'dukShat {1}{033}{10}
anu' sva`dhaam a'kShara`nn aapo' a`syaava'rdhata` madhya` aa
naa`vyaanaam
sa`dhrii`ciine'na` mana'saa` tam indra` oji'ShTha` hanma'naahann
a`bhi dyuun {1}{033}{11}
ny aavidhyad ilii`bisha'sya dRi`Lhaa vi shRi`~NgiNa'm abhina`c
ChuShNa`m indraH'
yaava`t taro' maghava`n yaava`d ojo` vajre'Na` shatru'm avadhiiH
pRita`nyum {1}{033}{12}
a`bhi si`dhmo a'jigaad asya` shatruu`n vi ti`gma' vRiSha`bhaa` puro'
.abhet
saM vajre'NaasRijad vRi`tram indraH` pra svaam ma`tim a'tira`c
Chaasha'daanaH {1}{033}{13}
aavaH` kutsa'm indra` yasmi'~n caa`kan praavo` yudhya'ntaM
vRiSha`bhaM dasha'dyum
sha`phacyu'to re`Nur na'kShata` dyaam uc Chvai'tre`yo nRi`Shaahyaa'ya
tasthau {1}{033}{14}
aavaH` shamaM' vRiSha`bhaM tugryaa'su kShetraje`She ma'ghava`~n
ChvitryaM` gaam
jyok ci`d atra' tasthi`vaaMso' akra~n Chatruuya`taam adha'raa`
veda'naakaH {1}{033}{15}


trish ci'n no a`dyaa bha'vataM navedasaa vi`bhur vaaM` yaama' u`ta
raa`tir a'shvinaa
yu`vor hi ya`ntraM hi`myeva` vaasa'so .abhyaayaM`syaa' bhavatam
manii`ShibhiH' {1}{034}{01}
trayaH' pa`vayo' madhu`vaaha'ne` rathe` soma'sya ve`naam anu` vishva`
id vi'duH
traya' ska`mbhaasa' skabhi`taasa' aa`rabhe` trir naktaM' yaa`thas
trir v a'shvinaa` divaa' {1}{034}{02}
sa`maa`ne aha`n trir a'vadyagohanaa` trir a`dya ya`j~nam madhu'naa
mimikShatam
trir vaaja'vatii`r iSho' ashvinaa yu`vaM do`Shaa a`smabhya'm
u`Shasa'sh ca pinvatam {1}{034}{03}
trir va`rtir yaa'taM` trir anu'vrate ja`ne triH su'praa`vye
tre`dheva' shikShatam
trir naa`ndyaM vahatam ashvinaa yu`vaM triH pRikSho' a`sme
a`kShare'va pinvatam {1}{034}{04}
trir no' ra`yiM va'hatam ashvinaa yu`vaM trir de`vataa'taa` trir
u`taava'taM` dhiyaH'
triH sau'bhaga`tvaM trir u`ta shravaaM'si nas tri`ShThaM vaaM` suure'
duhi`taa ru'ha`d ratha'm {1}{034}{05}
trir no' ashvinaa di`vyaani' bheSha`jaa triH paarthi'vaani` trir u'
dattam a`dbhyaH
o`maanaM' shaM`yor mama'kaaya suu`nave' tri`dhaatu` sharma' vahataM
shubhas patii {1}{034}{06}
trir no' ashvinaa yaja`taa di`ve-di've` pari' tri`dhaatu' pRithi`viim
a'shaayatam
ti`sro naa'satyaa rathyaa paraa`vata' aa`tmeva` vaataH` svasa'raaNi
gacChatam {1}{034}{07}
trir a'shvinaa` sindhu'bhiH sa`ptamaa'tRibhi`s traya' aahaa`vaas
tre`dhaa ha`viSh kRi`tam
ti`sraH pRi'thi`viir u`pari' pra`vaa di`vo naakaM' rakShethe`
dyubhi'r a`ktubhi'r hi`tam {1}{034}{08}
kvakp trii ca`kraa tri`vRito` ratha'sya` kvakp trayo' va`ndhuro` ye
sanii'LaaH
ka`daa yogo' vaa`jino` raasa'bhasya` ya' ya`j~naM naa'satyopayaa`thaH
{1}{034}{09}
aa naa'satyaa` gacCha'taM huu`yate' ha`vir madhvaH' pibatam
madhu`pebhi'r aa`sabhiH'
yu`vor hi puurvaM' savi`toShaso` ratha'm Ri`taaya' ci`traM
ghRi`tava'nta`m iShya'ti {1}{034}{10}
aa naa'satyaa tri`bhir e'kaada`shair i`ha de`vebhi'r yaatam
madhu`peya'm ashvinaa
praayu`s taari'ShTaM` nii rapaaM'si mRikShataM` sedha'taM` dveSho`
bhava'taM sacaa`bhuvaa' {1}{034}{11}
aa no' ashvinaa tri`vRitaa` rathe'naa`rvaa~ncaM' ra`yiM va'hataM
su`viira'm
shRi`Nvantaa' vaa`m ava'se johaviimi vRi`dhe ca' no bhavataM`
vaaja'saatau {1}{034}{12}


hvayaa'my a`gnim pra'tha`maM sva`staye` hvayaa'mi mi`traavaru'Naav
i`haava'se
hvayaa'mi` raatriiM` jaga'to ni`vesha'niiM` hvayaa'mi de`vaM
sa'vi`taara'm uu`taye' {1}{035}{01}
aa kRi`ShNa` raja'saa` varta'maano nive`shaya'nn a`mRita`m martyaM'
ca
hi`ra`Nyaye'na savi`taa rathe`naa de`vo yaa'ti` bhuva'naani` pashya'n
{1}{035}{02}
yaati' de`vaH pra`vataa` yaaty u`dvataa` yaati' shu`bhraabhyaaM'
yaja`to hari'bhyaam
aa de`vo yaa'ti savi`taa pa'raa`vato .a'pa` vishvaa' duri`taa
baadha'maanaH {1}{035}{03}
a`bhiivRi'taM` kRisha'nair vi`shvaruu'paM` hira'NyashamyaM yaja`to
bRi`hanta'm
aasthaa`d rathaM' savi`taa ci`trabhaa'nuH kRi`ShNaa rajaaM'si`
tavi'ShiiM` dadhaa'naH {1}{035}{04}
vi janaa'~n Chyaa`vaaH shi'ti`paado' akhya`n rathaM`
hira'Nyapra.augaM` vaha'ntaH
shashva`d vishaH' savi`tur daivya'syo`pasthe` vishvaa` bhuva'naani
tasthuH {1}{035}{05}
ti`sro dyaavaH' savi`tur dvaa u`pasthaa`m+ ekaa' ya`masya` bhuva'ne
viraa`ShaaT
aa`NiM na rathya'm a`mRitaadhi' tasthur i`ha bra'viitu` ya u` tac
cike'tat {1}{035}{06}
vi su'pa`rNo a`ntari'kShaaNy akhyad gabhii`rave'paa` asu'raH
sunii`thaH
kveKp daaniiM` suuryaH` kash ci'keta kata`maaM dyaaM ra`shmir a`syaa
ta'taana {1}{035}{07}
a`ShTau vy akhyat ka`kubhaH' pRithi`vyaas trii dhanva` yoja'naa
sa`pta sindhuu'n
hi`ra`Nyaa`kShaH sa'vi`taa de`va aagaa`d dadha`d ratnaa' daa`shuShe`
vaaryaa'Ni {1}{035}{08}
hira'NyapaaNiH savi`taa vica'rShaNir u`bhe dyaavaa'pRithi`vii a`ntar
ii'yate
apaamii'vaa`m baadha'te` veti` suurya'm a`bhi kRi`ShNa` raja'saa`
dyaam Ri'Noti {1}{035}{09}
hira'Nyahasto` asu'raH sunii`thaH su'mRiLii`kaH svavaa'm+ yaatv
a`rvaa~N
a`pa`sedha'n ra`kShaso' yaatu`dhaanaa`n asthaa'd de`vaH pra'tido`ShaM
gRi'Naa`naH {1}{035}{10}
ye te` panthaaH' savitaH puu`rvyaaso' .are`NavaH` sukRi'taa
a`ntari'kShe
tebhi'r no a`dya pa`thibhiH' su`gebhii` rakShaa' ca no` adhi' ca
bruuhi deva {1}{035}{11}


pra vo' ya`hvam pu'ruu`NaaM vi`shaaM de'vaya`tiinaa'm
a`gniM suu`ktebhi`r vaco'bhir iimahe` yaM sii`m id a`nya iiLa'te
{1}{036}{01}
janaa'so a`gniM da'dhire saho`vRidhaM' ha`viShma'nto vidhema te
sa tvaM no' a`dya su`manaa' i`haavi`taa bhavaa` vaaje'Shu santya
{1}{036}{02}
pra tvaa' duu`taM vRi'Niimahe` hotaa'raM vi`shvave'dasam
ma`has te' sa`to vi ca'ranty a`rcayo' di`vi spRi'shanti bhaa`navaH'
{1}{036}{03}
de`vaasa's tvaa` varu'No mi`tro a'rya`maa saM duu`tam pra`tnam
i'ndhate
vishvaM` so a'gne jayati` tvayaa` dhanaM` yas te' da`daasha`
martyaH' {1}{036}{04}
ma`ndro hotaa' gRi`hapa'ti`r agne' duu`to vi`shaam a'si
tve vishvaa` saMga'taani vra`taa dhru`vaa yaani' de`vaa akRi'Nvata
{1}{036}{05}
tve id a'gne su`bhage' yaviShThya` vishva`m aa huu'yate ha`viH
sa tvaM no' a`dya su`manaa' u`taapa`raM yakShi' de`vaan su`viiryaa'
{1}{036}{06}
taM ghe'm i`tthaa na'ma`svina` upa' sva`raaja'm aasate
hotraa'bhir a`gnim manu'ShaH` sam i'ndhate titi`rvaaMso` ati`
sridhaH' {1}{036}{07}
ghnanto' vRi`tram a'tara`n roda'sii a`pa u`ru kShayaa'ya cakrire
bhuva`t kaNve` vRiShaa' dyu`mny aahu'taH` kranda`d ashvo`
gavi'ShTiShu {1}{036}{08}
saM sii'dasva ma`haam+ a'si` shoca'sva deva`viita'maH
vi dhuu`mam a'gne aru`Sham mi'yedhya sRi`ja pra'shasta darsha`tam
{1}{036}{09}
yaM tvaa' de`vaaso` mana've da`dhur i`ha yaji'ShThaM havyavaahana

yaM kaNvo` medhyaa'tithir dhana`spRitaM` yaM vRiShaa` yam
u'pastu`taH {1}{036}{10}
yam a`gnim medhyaa'tithiH` kaNva' ii`dha Ri`taad adhi'
tasya` preSho' diidiyu`s tam i`maa Rica`s tam a`gniM va'rdhayaamasi
{1}{036}{11}
raa`yas puu'rdhi svadhaa`vo .a'sti` hi te .a'gne de`veShv aapya'm

tvaM vaaja'sya` shrutya'sya raajasi` sa no' mRiLa ma`haam+ a'si
{1}{036}{12}
uu`rdhva uu` Shu Na' uu`taye` tiShThaa' de`vo na sa'vi`taa
uu`rdhvo vaaja'sya` sani'taa` yad a`~njibhi'r vaa`ghadbhi'r
vi`hvayaa'mahe {1}{036}{13}
uu`rdhvo naH' paa`hy aMha'so` ni ke`tunaa` vishvaM` sam a`triNaM'
daha
kRi`dhii na' uu`rdhvaa~n ca`rathaa'ya jii`vase' vi`daa de`veShu'
no` duvaH' {1}{036}{14}
paa`hi no' agne ra`kShasaH' paa`hi dhuu`rter araa'vNaH
paa`hi riiSha'ta u`ta vaa` jighaaM'sato` bRiha'dbhaano` yavi'ShThya
{1}{036}{15}
gha`neva` viShva`g vi ja`hy araa'vNa`s tapu'rjambha` yo a'sma`dhruk

yo martyaH` shishii'te` aty a`ktubhi`r maa naH` sa ri`pur ii'shata
{1}{036}{16}
a`gnir va'vne su`viirya'm a`gniH kaNvaa'ya` saubha'gam
a`gniH praava'n mi`trota medhyaa'tithim a`gniH saa`taa u'pastu`tam
{1}{036}{17}
a`gninaa' tu`rvashaM` yadu'm paraa`vata' u`graade'vaM havaamahe
a`gnir na'ya`n nava'vaastvam bRi`hadra'thaM tu`rviitiM` dasya've`
sahaH' {1}{036}{18}
ni tvaam a'gne` manu'r dadhe` jyoti`r janaa'ya` shashva'te
dii`detha` kaNva' Ri`tajaa'ta ukShi`to yaM na'ma`syanti'
kRi`ShTayaH' {1}{036}{19}
tve`Shaaso' a`gner ama'vanto a`rcayo' bhii`maaso` na pratii'taye
ra`kSha`svinaH` sada`m id yaa'tu`maava'to` vishvaM` sam a`triNaM'
daha {1}{036}{20}


krii`LaM vaH` shardho` maaru'tam ana`rvaaNaM' rathe`shubha'm
kaNvaa' a`bhi pra gaa'yata {1}{037}{01}
ye pRiSha'tiibhir Ri`ShTibhiH' saa`kaM vaashii'bhir a`~njibhiH'
ajaa'yanta` svabhaa'navaH {1}{037}{02}
i`heva' shRiNva eShaaM` kashaa` haste'Shu` yad vadaa'n
ni yaama'~n ci`tram Ri'~njate {1}{037}{03}
pra vaH` shardhaa'ya` ghRiShva'ye tve`Shadyu'mnaaya shu`ShmiNe'
de`vatta`m brahma' gaayata {1}{037}{04}
pra shaM'saa` goShv aghnyaM' krii`LaM yac Chardho` maaru'tam
jambhe` rasa'sya vaavRidhe {1}{037}{05}
ko vo` varShi'ShTha` aa na'ro di`vash ca` gmash ca' dhuutayaH
yat sii`m antaM` na dhuu'nu`tha {1}{037}{06}
ni vo` yaamaa'ya` maanu'Sho da`dhra u`graaya' ma`nyave'
jihii'ta` parva'to gi`riH {1}{037}{07}
yeShaa`m ajme'Shu pRithi`vii ju'ju`rvaam+ i'va vi`shpatiH'
bhi`yaa yaame'Shu` reja'te {1}{037}{08}
sthi`raM hi jaana'm eShaaM` vayo' maa`tur nire'tave
yat sii`m anu' dvi`taa shavaH' {1}{037}{09}
ud u` tye suu`navo` giraH` kaaShThaa` ajme'Shv atnata
vaa`shraa a'bhi`j~nu yaata've {1}{037}{10}
tyaM ci'd ghaa dii`rgham pRi`thum mi`ho napaa'ta`m amRi'dhram
pra cyaa'vayanti` yaama'bhiH {1}{037}{11}
maru'to` yad dha' vo` balaM` janaa'm+ acucyaviitana
gi`riim+r a'cucyaviitana {1}{037}{12}
yad dha` yaanti' ma`rutaH` saM ha' bruva`te .a'dhva`nn aa
shRi`Noti` kash ci'd eShaam {1}{037}{13}
pra yaa'ta` shiibha'm aa`shubhiH` santi` kaNve'Shu vo` duvaH'
tatro` Shu maa'dayaadhvai {1}{037}{14}
asti` hi Shmaa` madaa'ya vaH` smasi' Shmaa va`yam e'Shaam
vishvaM' ci`d aayu'r jii`vase' {1}{037}{15}


kad dha' nuu`naM ka'dhapriyaH pi`taa pu`traM na hasta'yoH
da`dhi`dhve vRi'ktabarhiShaH {1}{038}{01}
kva nuu`naM kad vo` arthaM` gantaa' di`vo na pRi'thi`vyaaH
kva vo` gaavo` na ra'Nyanti {1}{038}{02}
kva vaH su`mnaa navyaaM'si` maru'taH` kva suvi`taa
kvoKp vishvaa'ni` saubha'gaa {1}{038}{03}
yad yuu`yam pRi'shnimaataro` martaa'saH` syaata'na
sto`taa vo' a`mRitaH' syaat {1}{038}{04}
maa vo' mRi`go na yava'se jari`taa bhuu`d ajo'ShyaH
pa`thaa ya`masya' gaa`d upa' {1}{038}{05}
mo Shu NaH` paraa'-paraa` nirRi'tir du`rhaNaa' vadhiit
pa`dii`ShTa tRiShNa'yaa sa`ha {1}{038}{06}
sa`tyaM tve`Shaa ama'vanto` dhanva'~n ci`d aa ru`driyaa'saH
mihaM' kRiNvanty avaa`taam {1}{038}{07}
vaa`shreva' vi`dyun mi'maati va`tsaM na maa`taa si'Shakti
yad e'ShaaM vRi`ShTir asa'rji {1}{038}{08}
divaa' ci`t tamaH' kRiNvanti pa`rjanye'nodavaa`ha'
yat pRi'thi`viiM vyu`ndanti' {1}{038}{09}
adha' sva`naan ma`rutaaM` vishva`m aa sadma` paarthi'vam
are'janta` pra maanu'ShaaH {1}{038}{10}
maru'to viiLupaa`Nibhi'sh ci`traa rodha'svatii`r anu'
yaa`tem akhi'drayaamabhiH {1}{038}{11}
sthi`raa vaH' santu ne`mayo` rathaa` ashvaa'sa eShaam
susaM'skRitaa a`bhiisha'vaH {1}{038}{12}
acChaa' vadaa` tanaa' gi`raa ja`raayai` brahma'Na`s pati'm
a`gnim mi`traM na da'rsha`tam {1}{038}{13}
mi`mii`hi shloka'm aa`sye pa`rjanya' iva tatanaH
gaaya' gaaya`tram u`kthyam {1}{038}{14}
vanda'sva` maaru'taM ga`NaM tve`Sham pa'na`syum a`rkiNa'm
a`sme vRi`ddhaa a'sann i`ha {1}{038}{15}


pra yad i`tthaa pa'raa`vataH' sho`cir na maana`m asya'tha
kasya` kratvaa' marutaH` kasya` varpa'saa` kaM yaa'tha` kaM ha'
dhuutayaH {1}{039}{01}
sthi`raa vaH' sa`ntv aayu'dhaa paraa`Nude' vii`Luu u`ta
pra'ti`Shkabhe'
yu`Shmaaka'm astu` tavi'Shii` panii'yasii` maa martya'sya maa`yinaH'
{1}{039}{02}
paraa' ha` yat sthi`raM ha`tha naro' va`rtaya'thaa gu`ru
vi yaa'thana va`ninaH' pRithi`vyaa vy aashaaH` parva'taanaam
{1}{039}{03}
na`hi vaH` shatru'r vivi`de adhi` dyavi` na bhuumyaaM' rishaadasaH
yu`Shmaaka'm astu` tavi'Shii` tanaa' yu`jaa rudraa'so` nuu ci'd
aa`dhRiShe' {1}{039}{04}
pra ve'payanti` parva'taa`n vi vi'~ncanti` vana`spatii'n
pro aa'rata maruto du`rmadaa' iva` devaa'saH` sarva'yaa vi`shaa
{1}{039}{05}
upo` rathe'Shu` pRiSha'tiir ayugdhva`m praShTi'r vahati` rohi'taH
aa vo` yaamaa'ya pRithi`vii ci'd ashro`d abii'bhayanta` maanu'ShaaH
{1}{039}{06}
aa vo' ma`kShuu tanaa'ya` kaM rudraa` avo' vRiNiimahe
gantaa' nuu`naM no .a'vasaa` yathaa' pu`retthaa kaNvaa'ya bi`bhyuShe'
{1}{039}{07}
yu`ShmeShi'to maruto` martye'Shita` aa yo no` abhva` iiSha'te
vi taM yu'yota` shava'saa` vy oja'saa` vi yu`Shmaakaa'bhir uu`tibhiH'
{1}{039}{08}
asaa'mi` hi pra'yajyavaH` kaNvaM' da`da pra'cetasaH
asaa'mibhir maruta` aa na' uu`tibhi`r gantaa' vRi`ShTiM na vi`dyutaH'
{1}{039}{09}
asaa`my ojo' bibhRithaa sudaana`vo .a'saami dhuutayaH` shavaH'
Ri`Shi`dviShe' marutaH parima`nyava` iShuM` na sRi'jata` dviSha'm
{1}{039}{10}


ut ti'ShTha brahmaNas pate deva`yanta's tvemahe
upa` pra ya'ntu ma`rutaH' su`daana'va` indra' praa`shuur bha'vaa`
sacaa' {1}{040}{01}
tvaam id dhi sa'hasas putra` martya' upabruu`te dhane' hi`te
su`viirya'm maruta` aa svashvyaM` dadhii'ta` yo va' aaca`ke
{1}{040}{02}
praitu` brahma'Na`s patiH` pra de`vy etu suu`nRitaa'
acChaa' vii`raM narya'm pa`~Nktiraa'dhasaM de`vaa ya`j~naM na'yantu
naH {1}{040}{03}
yo vaa`ghate` dadaa'ti suu`naraM` vasu` sa dha'tte` akShi'ti`
shravaH'
tasmaa` iLaaM' su`viiraa`m aa ya'jaamahe su`pratuu'rtim ane`hasa'm
{1}{040}{04}
pra nuu`nam brahma'Na`s pati`r mantraM' vadaty u`kthyam
yasmi`nn indro` varu'No mi`tro a'rya`maa de`vaa okaaM'si cakri`re
{1}{040}{05}
tam id vo'cemaa vi`dathe'Shu sha`mbhuva`m mantraM' devaa ane`hasa'm

i`maaM ca` vaaca'm prati`harya'thaa naro` vishved vaa`maa vo'
ashnavat {1}{040}{06}
ko de'va`yanta'm ashnava`j janaM` ko vRi`ktaba'rhiSham
pra-pra' daa`shvaan pa`styaabhir asthitaanta`rvaava`t kShayaM' dadhe
{1}{040}{07}
upa' kSha`tram pRi'~ncii`ta hanti` raaja'bhir bha`ye ci't sukShi`tiM
da'dhe
naasya' va`rtaa na ta'ru`taa ma'haadha`ne naarbhe' asti va`jriNaH'
{1}{040}{08}


yaM rakSha'nti` prace'taso` varu'No mi`tro a'rya`maa
nuu ci`t sa da'bhyate` janaH' {1}{041}{01}
yam baa`hute'va` pipra'ti` paanti` martyaM' ri`ShaH
ari'ShTaH` sarva' edhate {1}{041}{02}
vi du`rgaa vi dviShaH' pu`ro ghnanti` raajaa'na eShaam
naya'nti duri`taa ti`raH {1}{041}{03}
su`gaH panthaa' anRikSha`ra aadi'tyaasa Ri`taM ya`te
naatraa'vakhaa`do a'sti vaH {1}{041}{04}
yaM ya`j~naM naya'thaa nara` aadi'tyaa Ri`junaa' pa`thaa
pra vaH` sa dhii`taye' nashat {1}{041}{05}
sa ratna`m martyo` vasu` vishvaM' to`kam u`ta tmanaa'
acChaa' gacCha`ty astRi'taH {1}{041}{06}
ka`thaa raa'dhaama sakhaaya` stoma'm mi`trasyaa'rya`mNaH
mahi` psaro` varu'Nasya {1}{041}{07}
maa vo` ghnanta`m maa shapa'nta`m prati' voce deva`yanta'm
su`mnair id va` aa vi'vaase {1}{041}{08}
ca`tura'sh ci`d dada'maanaad bibhii`yaad aa nidhaa'toH
na du'ru`ktaaya' spRihayet {1}{041}{09}


sam puu'Sha`nn adhva'nas tira` vy aMho' vimuco napaat
sakShvaa' deva` pra Na's pu`raH {1}{042}{01}
yo naH' puuShann a`gho vRiko' duH`sheva' aa`dide'shati
apa' sma` tam pa`tho ja'hi {1}{042}{02}
apa` tyam pa'ripa`nthina'm muShii`vaaNaM' hura`shcita'm
duu`ram adhi' sru`ter a'ja {1}{042}{03}
tvaM tasya' dvayaa`vino' .a`ghashaM'sasya` kasya' cit
pa`daabhi ti'ShTha` tapu'Shim {1}{042}{04}
aa tat te' dasra mantumaH` puuSha`nn avo' vRiNiimahe
ya' pi`tRIn aco'dayaH {1}{042}{05}
adhaa' no vishvasaubhaga` hira'Nyavaashiimattama
dhanaa'ni su`ShaNaa' kRidhi {1}{042}{06}
ati' naH sa`shcato' naya su`gaa naH' su`pathaa' kRiNu
puuSha'nn i`ha kratuM' vidaH {1}{042}{07}
a`bhi suu`yava'saM naya` na na'vajvaa`ro adhva'ne
puuSha'nn i`ha kratuM' vidaH {1}{042}{08}
sha`gdhi puu`rdhi pra yaM'si ca shishii`hi praasy u`dara'm
puuSha'nn i`ha kratuM' vidaH {1}{042}{09}
na puu`ShaNa'm methaamasi suu`ktair a`bhi gRi'Niimasi
vasuu'ni da`smam ii'mahe {1}{042}{10}


kad ru`draaya` prace'tase mii`LhuShTa'maaya` tavya'se
vo`cema` shaMta'maM hRi`de {1}{043}{01}
yathaa' no` adi'tiH` kara`t pashve` nRibhyo` yathaa` gave'
yathaa' to`kaaya' ru`driya'm {1}{043}{02}
yathaa' no mi`tro varu'No` yathaa' ru`drash cike'tati
yathaa` vishve' sa`joSha'saH {1}{043}{03}
gaa`thapa'tim me`dhapa'tiM ru`draM jalaa'ShabheShajam
tac ChaM`yoH su`mnam ii'mahe {1}{043}{04}
yaH shu`kra i'va` suuryo` hira'Nyam iva` roca'te
shreShTho' de`vaanaaM` vasuH' {1}{043}{05}
shaM naH' kara`ty arva'te su`gam me`Shaaya' me`Shye
nRibhyo` naari'bhyo` gave' {1}{043}{06}
a`sme so'ma` shriya`m adhi` ni dhe'hi sha`tasya' nRi`Naam
mahi` shrava's tuvinRi`mNam {1}{043}{07}
maa naH' somapari`baadho` maaraa'tayo juhuranta
aa na' indo` vaaje' bhaja {1}{043}{08}
yaas te' pra`jaa a`mRita'sya` para'smi`n dhaama'nn Ri`tasya'
muu`rdhaa naabhaa' soma va aa`bhuuSha'ntiiH soma vedaH
{1}{043}{09}


agne` viva'svad u`Shasa'sh ci`traM raadho' amartya
aa daa`shuShe' jaatavedo vahaa` tvam a`dyaa de`vaam+ u'Sha`rbudhaH'
{1}{044}{01}
juShTo` hi duu`to asi' havya`vaaha`no .a'gne ra`thiir a'dhva`raaNaa'm

sa`juur a`shvibhyaa'm u`Shasaa' su`viirya'm a`sme dhe'hi` shravo'
bRi`hat {1}{044}{02}
a`dyaa duu`taM vRi'Niimahe` vasu'm a`gnim pu'rupri`yam
dhuu`make'tu`m bhaaRi'jiikaM` vyuShTiShu ya`j~naanaa'm
adhvara`shriya'm {1}{044}{03}
shreShThaM` yavi'ShTha`m ati'thiM` svaahutaM` juShTaM` janaa'ya
daa`shuShe'
de`vaam+ acChaa` yaata've jaa`tave'dasam a`gnim ii'Le` vyuShTiShu
{1}{044}{04}
sta`vi`Shyaami` tvaam a`haM vishva'syaamRita bhojana
agne' traa`taara'm a`mRita'm miyedhya` yaji'ShThaM havyavaahana
{1}{044}{05}
su`shaMso' bodhi gRiNa`te ya'viShThya` madhu'jihvaH` svaahutaH
praska'Nvasya prati`rann aayu'r jii`vase' nama`syaa daivyaM` jana'm
{1}{044}{06}
hotaa'raM vi`shvave'dasaM` saM hi tvaa` visha' i`ndhate'
sa aa va'ha puruhuuta` prace'ta`so .a'gne de`vaam+ i`ha dra`vat
{1}{044}{07}
sa`vi`taara'm u`Shasa'm a`shvinaa` bhaga'm a`gniM vyuShTiShu`
kShapaH'
kaNvaa'sas tvaa su`taso'maasa indhate havya`vaahaM' svadhvara
{1}{044}{08}
pati`r hy adhva`raaNaa`m agne' duu`to vi`shaam asi'
u`Sha`rbudha` aa va'ha` soma'piitaye de`vaam+ a`dya sva`rdRishaH'
{1}{044}{09}
agne` puurvaa` anuu`Shaso' vibhaavaso dii`detha' vi`shvada'rshataH
asi` graame'Shv avi`taa pu`rohi`to .a'si ya`j~neShu` maanu'ShaH
{1}{044}{10}
ni tvaa' ya`j~nasya` saadha'na`m agne` hotaa'ram Ri`tvija'm
ma`nu`Shvad de'va dhiimahi` prace'tasaM jii`raM duu`tam ama'rtyam
{1}{044}{11}
yad de`vaanaa'm mitramahaH pu`rohi`to .a'ntaro` yaasi' duu`tyam
sindho'r iva` prasva'nitaasa uu`rmayo' .a`gner bhraa'jante a`rcayaH'
{1}{044}{12}
shru`dhi shru'tkarNa` vahni'bhir de`vair a'gne sa`yaava'bhiH
aa sii'dantu ba`rhiShi' mi`tro a'rya`maa praa'ta`ryaavaa'No adhva`ram
{1}{044}{13}
shRi`Nvantu` stoma'm ma`rutaH' su`daana'vo .agniji`hvaa
Ri'taa`vRidhaH'
piba'tu` somaM` varu'No dhRi`tavra'to .a`shvibhyaa'm u`Shasaa'
sa`juuH {1}{044}{14}


tvam a'gne` vasuu'm+r i`ha ru`draam+ aa'di`tyaam+ u`ta
yajaa' svadhva`raM jana`m manu'jaataM ghRita`pruSha'm
{1}{045}{01}
shru`ShTii`vaano` hi daa`shuShe' de`vaa a'gne` vice'tasaH
taan ro'hidashva girvaNa`s traya'striMshata`m aa va'ha
{1}{045}{02}
pri`ya`me`dha`vad a'tri`vaj jaata'vedo viruupa`vat
a`~Ngi`ra`svan ma'hivrata` praska'Nvasya shrudhii` hava'm
{1}{045}{03}
mahi'kerava uu`taye' pri`yame'dhaa ahuuShata
raaja'ntam adhva`raaNaa'm a`gniM shu`kra' sho`ciShaa'
{1}{045}{04}
ghRitaa'havana santye`maa u` Shu shru'dhii` giraH'
yaabhiH` kaNva'sya suu`navo` hava`nte .a'vase tvaa {1}{045}{05}
tvaaM ci'trashravastama` hava'nte vi`kShu ja`ntavaH'
sho`ciShke'sham purupri`yaagne' ha`vyaaya` voLha've {1}{045}{06}
ni tvaa` hotaa'ram Ri`tvijaM' dadhi`re va'su`vitta'mam
shrutka'rNaM sa`pratha'stamaM` vipraa' agne` divi'ShTiShu
{1}{045}{07}
aa tvaa` vipraa' acucyavuH su`taso'maa a`bhi prayaH'
bRi`had bhaa bibhra'to ha`vir agne` martaa'ya daa`shuShe'
{1}{045}{08}
praa`ta`ryaavNaH' sahaskRita soma`peyaa'ya santya
i`haadya daivyaM` jana'm ba`rhir aa saa'dayaa vaso {1}{045}{09}
a`rvaa~ncaM` daivyaM` jana`m agne` yakShva` sahuu'tibhiH
a`yaM somaH' sudaanava`s tam paa'ta ti`roa'hnyam {1}{045}{10}


e`Sho u`Shaa apuu'rvyaa` vy ucChati pri`yaa di`vaH
stu`She vaa'm ashvinaa bRi`hat {1}{046}{01}
yaa da`sraa sindhu'maataraa mano`taraa' rayii`Naam
dhi`yaa de`vaa va'su`vidaa' {1}{046}{02}
va`cyante' vaaM kaku`haaso' juu`rNaayaa`m adhi' vi`ShTapi'
yad vaaM` ratho` vibhi`Sh pataa't {1}{046}{03}
ha`viShaa' jaa`ro a`paam pipa'rti` papu'rir naraa
pi`taa kuTa'sya carSha`NiH {1}{046}{04}
aa`daa`ro vaa'm matii`naaM naasa'tyaa matavacasaa
paa`taM soma'sya dhRiShNu`yaa {1}{046}{05}
yaa naH` piipa'rad ashvinaa` jyoti'Shmatii` tama's ti`raH
taam a`sme raa'saathaa`m iSha'm {1}{046}{06}
aa no' naa`vaa ma'tii`naaM yaa`tam paa`raaya` ganta've
yu`~njaathaa'm ashvinaa` ratha'm {1}{046}{07}
a`ritraM' vaaM di`vas pRi`thu tii`rthe sindhuu'naaM` rathaH'
dhi`yaa yu'yujra` inda'vaH {1}{046}{08}
di`vas ka'Nvaasa` inda'vo` vasu` sindhuu'naam pa`de
svaM va`vriM kuha' dhitsathaH {1}{046}{09}
abhuu'd u` bhaa u' aM`shave` hira'Nya`m prati` suuryaH'
vy akhyaj ji`hvayaasi'taH {1}{046}{10}
abhuu'd u paa`ram eta've` panthaa' Ri`tasya' saadhu`yaa
ada'rshi` vi sru`tir di`vaH {1}{046}{11}
tat-ta`d id a`shvino`r avo' jari`taa prati' bhuuShati
made` soma'sya` pipra'toH {1}{046}{12}
vaa`va`saa`naa vi`vasva'ti` soma'sya pii`tyaa gi`raa
ma`nu`Shvac Cha'mbhuu` aa ga'tam {1}{046}{13}
yu`vor u`Shaa anu` shriya`m pari'jmanor u`paaca'rat
Ri`taa va'natho a`ktubhiH' {1}{046}{14}
u`bhaa pi'batam ashvino`bhaa naH` sharma' yacChatam
a`vi`dri`yaabhi'r uu`tibhiH' {1}{046}{15}


a`yaM vaa`m madhu'mattamaH su`taH soma' RitaavRidhaa
tam a'shvinaa pibataM ti`roa'hnyaM dha`ttaM ratnaa'ni daa`shuShe'
{1}{047}{01}
tri`va`ndhu`ra' tri`vRitaa' su`pesha'saa` rathe`naa yaa'tam ashvinaa

kaNvaa'so vaa`m brahma' kRiNvanty adhva`re teShaaM` su shRi'NutaM`
hava'm {1}{047}{02}
ashvi'naa` madhu'mattamam paa`taM soma'm RitaavRidhaa
athaa`dya da'sraa` vasu` bibhra'taa` rathe' daa`shvaaMsa`m upa'
gacChatam {1}{047}{03}
tri`Sha`dha`sthe ba`rhiShi' vishvavedasaa` madhvaa' ya`j~nam
mi'mikShatam
kaNvaa'so vaaM su`taso'maa a`bhidya'vo yu`vaaM ha'vante ashvinaa
{1}{047}{04}
yaabhiH` kaNva'm a`bhiShTi'bhiH` praava'taM yu`vam a'shvinaa
taabhiH` Shv akp smaam+ a'vataM shubhas patii paa`taM soma'm
RitaavRidhaa {1}{047}{05}
su`daase' dasraa` vasu` bibhra'taa` rathe` pRikSho' vahatam ashvinaa

ra`yiM sa'mu`draad u`ta vaa' di`vas pary a`sme dha'ttam puru`spRiha'm
{1}{047}{06}
yan naa'satyaa paraa`vati` yad vaa` stho adhi' tu`rvashe'
ato` rathe'na su`vRitaa' na` aa ga'taM saa`kaM suurya'sya
ra`shmibhiH' {1}{047}{07}
a`rvaa~ncaa' vaaM` sapta'yo .adhvara`shriyo` vaha'ntu` sava`ned upa'

iSha'm pRi`~ncantaa' su`kRite' su`daana'va` aa ba`rhiH sii'dataM
naraa {1}{047}{08}
ta' naasa`tyaa ga'taM` rathe'na` suurya'tvacaa
ya` shashva'd uu`hathu'r daa`shuShe` vasu` madhvaH` soma'sya
pii`taye' {1}{047}{09}
u`kthebhi'r a`rvaag ava'se puruu`vasuu' a`rkaish ca` ni hva'yaamahe

shashva`t kaNvaa'naaM` sada'si pri`ye hi kaM` soma'm pa`pathu'r
ashvinaa {1}{047}{10}


sa`ha vaa`ma' na uSho` vy ucChaa duhitar divaH
sa`ha dyu`mna' bRiha`taa vi'bhaavari raa`yaa de'vi` daasva'tii
{1}{048}{01}
ashvaa'vatii`r goma'tiir vishvasu`vido` bhuuri' cyavanta` vasta've
ud ii'raya` prati' maa suu`nRitaa' uSha`sh coda` raadho' ma`ghonaa'm
{1}{048}{02}
u`vaaso`Shaa u`cChaac ca` nu de`vii jii`raa rathaa'naam
ye a'syaa aa`cara'NeShu dadhri`re sa'mu`dre na shra'va`syavaH'
{1}{048}{03}
uSho` ye te` pra yaame'Shu yu`~njate` mano' daa`naaya' suu`rayaH'
atraaha` tat kaNva' eShaaM` kaNva'tamo` naama' gRiNaati nRi`Naam
{1}{048}{04}
aa ghaa` yoShe'va suu`nary u`Shaa yaa'ti prabhu~nja`tii
ja`raya'ntii` vRija'nam pa`dvad ii'yata` ut paa'tayati pa`kShiNaH'
{1}{048}{05}
vi yaa sRi`jati` sama'naM` vy akp rthinaH' pa`daM na ve`ty oda'tii
vayo` naki'Sh Te papti`vaaMsa' aasate` vyuShTau vaajiniivati
{1}{048}{06}
e`Shaayu'kta paraa`vataH` suurya'syo`daya'naa`d adhi'
sha`taM rathe'bhiH su`bhago`Shaa i`yaM vi yaa'ty a`bhi maanu'Shaan
{1}{048}{07}
vishva'm asyaa naanaama` cakSha'se` jaga`j jyoti'Sh kRiNoti
suu`narii'
apa` dveSho' ma`ghonii' duhi`taa di`va u`Shaa u'cCha`d apa` sridhaH'
{1}{048}{08}
uSha` aa bhaa'hi bhaa`nunaa' ca`ndra' duhitar divaH
aa`vaha'ntii` bhuury a`smabhyaM` saubha'gaM vyu`cChantii`
divi'ShTiShu {1}{048}{09}
vishva'sya` hi praaNa'naM` jiiva'naM` tve vi yad u`cChasi' suunari
saa no` rathe'na bRiha`taa vi'bhaavari shru`dhi ci'traamaghe` hava'm
{1}{048}{10}
uSho` vaajaM` hi vaMsva` yash ci`tro maanu'She` jane'
taa va'ha su`kRito' adhva`raam+ upa` ye tvaa' gRi`Nanti` vahna'yaH
{1}{048}{11}
vishvaa'n de`vaam+ aa va'ha` soma'piitaye .a`ntari'kShaad uSha`s tvam

saasmaasu' dhaa` goma`d ashvaa'vad u`kthyakp m uSho` vaajaM'
su`viirya'm {1}{048}{12}
yasyaa` rusha'nto a`rcayaH` prati' bha`draa adRi'kShata
saa no' ra`yiM vi`shvavaa'raM su`pesha'sam u`Shaa da'daatu` sugmya'm
{1}{048}{13}
ye ci`d dhi tvaam RiSha'yaH` puurva' uu`taye' juhuu`re .a'vase mahi

saa na` stomaa'm+ a`bhi gRi'Niihi` raadha`soShaH' shu`kra'
sho`ciShaa' {1}{048}{14}
uSho` yad a`dya bhaa`nunaa` vi dvaaraa'v Ri`Navo' di`vaH
pra no' yacChataad avRi`kam pRi`thu Cha`rdiH pra de'vi` goma'tii`r
iShaH' {1}{048}{15}
saM no' raa`yaa bRi'ha`taa vi`shvape'shasaa mimi`kShvaa sam
iLaa'bhi`r aa
saM dyu`mna' vishva`turo'Sho mahi` saM vaajai'r vaajiniivati
{1}{048}{16}


uSho' bha`drebhi`r aa ga'hi di`vash ci'd roca`naad adhi'
vaha'ntv aru`Napsa'va` upa' tvaa so`mino' gRi`ham {1}{049}{01}
su`pesha'saM su`khaM rathaM` yam a`dhyasthaa' uSha`s tvam
taa' su`shrava'saM` jana`m praavaa`dya du'hitar divaH
{1}{049}{02}
vaya'sh cit te pata`triNo' dvi`pac catu'Shpad arjuni
uShaH` praara'nn Ri`tuum+r anu' di`vo ante'bhya`s pari'
{1}{049}{03}
vyu`cChantii` hi ra`shmibhi`r vishva'm aa`bhaasi' roca`nam
taaM tvaam u'Shar vasuu`yavo' gii`rbhiH kaNvaa' ahuuShata
{1}{049}{04}


ud u` tyaM jaa`tave'dasaM de`vaM va'hanti ke`tavaH'
dRi`she vishvaa'ya` suurya'm {1}{050}{01}
apa` tye taa`yavo' yathaa` nakSha'traa yanty a`ktubhiH'
suuraa'ya vi`shvaca'kShase {1}{050}{02}
adRi'shram asya ke`tavo` vi ra`shmayo` janaa`m+ anu'
bhraaja'nto a`gnayo' yathaa {1}{050}{03}
ta`raNi'r vi`shvada'rshato jyoti`ShkRid a'si suurya
vishva`m aa bhaa'si roca`nam {1}{050}{04}
pra`tya~N de`vaanaaM` vishaH' pra`tya~N~N ud e'Shi` maanu'Shaan
pra`tya~N vishvaM` svar dRi`she {1}{050}{05}
yaa' paavaka` cakSha'saa bhura`NyantaM` janaa`m+ anu'
tvaM va'ruNa` pashya'si {1}{050}{06}
vi dyaam e'Shi` raja's pRi`thv ahaa` mimaa'no a`ktubhiH'
pashya`~n janmaa'ni suurya {1}{050}{07}
sa`pta tvaa' ha`rito` rathe` vaha'nti deva suurya
sho`ciShke'shaM vicakShaNa {1}{050}{08}
ayu'kta sa`pta shu`ndhyuvaH` suuro` ratha'sya na`ptyaH
taabhi'r yaati` svayu'ktibhiH {1}{050}{09}
ud va`yaM tama'sa`s pari` jyoti`Sh pashya'nta` utta'ram
de`vaM de'va`traa suurya`m aga'nma` jyoti'r utta`mam {1}{050}{10}
u`dyann a`dya mi'tramaha aa`roha`nn utta'raaM` diva'm
hRi`dro`gam mama' suurya hari`maaNaM' ca naashaya {1}{050}{11}
shuke'Shu me hari`maaNaM' ropa`Naakaa'su dadhmasi
atho' haaridra`veShu' me hari`maaNaM` ni da'dhmasi {1}{050}{12}
ud a'gaad a`yam aa'di`tyo vishve'na` saha'saa sa`ha
dvi`Shanta`m mahyaM' ra`ndhaya`n mo a`haM dvi'Sha`te ra'dham
{1}{050}{13}


a`bhi tyam me`Sham pu'ruhuu`tam Ri`gmiya`m indraM' gii`rbhir
ma'dataa` vasvo' arNa`vam
yasya` dyaavo` na vi`cara'nti` maanu'Shaa bhu`je maMhi'ShTham a`bhi
vipra'm arcata {1}{051}{01}
a`bhiim a'vanvan svabhi`ShTim uu`tayo' .antarikSha`praaM
tavi'Shiibhi`r aavRi'tam
indraM` dakShaa'sa Ri`bhavo' mada`cyutaM' sha`takra'tuM` java'nii
suu`nRitaaru'hat {1}{051}{02}
tvaM go`tram a~Ngi'robhyo .avRiNo`r apo`taatra'ye sha`tadu'reShu
gaatu`vit
sa`sa' cid vima`daayaa'vaho` vasv aa`jaav adriM' vaavasaa`nasya'
na`rtaya'n {1}{051}{03}
tvam a`paam a'pi`dhaanaa'vRiNo`r apaadhaa'rayaH` parva'te` daanu'ma`d
vasu'
vRi`traM yad i'ndra` shava`saava'dhii`r ahi`m aad it suuryaM' di`vy
aaro'hayo dRi`she {1}{051}{04}
tvam maa`yaabhi`r apa' maa`yino' .adhamaH sva`dhaabhi`r ye adhi`
shuptaa`v aju'hvata
tvam pipro'r nRimaNaH` praaru'jaH` puraH` pra Ri`jishvaa'naM
dasyu`hatye'Shv aavitha {1}{051}{05}
tvaM kutsaM' shuShNa`hatye'Shv aavi`thaara'ndhayo .atithi`gvaaya`
shamba'ram
ma`haantaM' cid arbu`daM ni kra'miiH pa`daa sa`naad e`va
da'syu`hatyaa'ya jaj~niShe {1}{051}{06}
tve vishvaa` tavi'Shii sa`dhryag ghi`taa tava` raadhaH'
somapii`thaaya' harShate
tava` vajra'sh cikite baa`hvor hi`to vRi`shcaa shatro`r ava`
vishvaa'ni` vRiShNyaa' {1}{051}{07}
vi jaa'nii`hy aaryaa`n ye ca` dasya'vo ba`rhiShma'te randhayaa`
shaasa'd avra`taan
shaakii' bhava` yaja'maanasya codi`taa vishvet taa te'
sadha`maade'Shu caakana {1}{051}{08}
anu'vrataaya ra`ndhaya`nn apa'vrataan aa`bhuubhi`r indraH'
shna`thaya`nn anaa'bhuvaH
vRi`ddhasya' ci`d vardha'to` dyaam ina'kShata` stavaa'no va`mro vi
ja'ghaana saM`dihaH' {1}{051}{09}
takSha`d yat ta' u`shanaa` saha'saa` saho` vi roda'sii ma`jmanaa'
baadhate` shavaH'
aa tvaa` vaata'sya nRimaNo mano`yuja` aa puurya'maaNam avahann a`bhi
shravaH' {1}{051}{10}
mandi'ShTa` yad u`shane' kaa`vye sacaa`m+ indro' va`~Nkuu
va'~Nku`taraadhi' tiShThati
u`gro ya`yiM nir a`paH srota'saasRija`d vi shuShNa'sya dRiMhi`taa
ai'raya`t puraH' {1}{051}{11}
aa smaa` rathaM' vRiSha`paaNe'Shu tiShThasi shaaryaa`tasya`
prabhRi'taa` yeShu` manda'se
indra` yathaa' su`taso'meShu caa`kano' .ana`rvaaNaM` shloka`m aa
ro'hase di`vi {1}{051}{12}
ada'daa` arbhaa'm maha`te va'ca`syave' ka`kShiiva'te vRica`yaam
i'ndra sunva`te
maa'bhavo vRiShaNa`shvasya' sukrato` vishvet taa te` sava'neShu
pra`vaacyaa' {1}{051}{13}
indro' ashraayi su`dhyo nire`ke pa`jreShu` stomo` duryo` na yuupaH'

a`shva`yur ga`vyuu ra'tha`yur va'suu`yur indra` id raa`yaH kSha'yati
praya`ntaa {1}{051}{14}
i`daM namo' vRiSha`bhaaya' sva`raaje' sa`tyashu'Shmaaya ta`vase'
.avaaci
a`sminn i'ndra vRi`jane` sarva'viiraaH` smat suu`ribhi`s tava`
sharma'n syaama {1}{051}{15}



tyaM su me`Sham ma'hayaa sva`rvidaM' sha`taM yasya' su`bhvaH saa`kam
iira'te
atyaM` na vaajaM' havana`syadaM` ratha`m draM' vavRityaa`m ava'se
suvRi`ktibhiH' {1}{052}{01}
sa parva'to` na dha`ruNe`Shv acyu'taH sa`hasra'muuti`s tavi'ShiiShu
vaavRidhe
indro` yad vRi`tram ava'dhiin nadii`vRita'm u`bjann arNaaM'si`
jarhRi'ShaaNo` andha'saa {1}{052}{02}
sa hi dva`ro dva`riShu' va`vra uudha'ni ca`ndrabu'dhno` mada'vRiddho
manii`ShibhiH'
indraM` tam a'hve svapa`syayaa' dhi`yaa maMhi'ShTharaatiM` sa hi
papri`r andha'saH {1}{052}{03}
aa yam pRi`Nanti' di`vi sadma'barhiShaH samu`draM na su`bhvakp H svaa
a`bhiShTa'yaH
taM vRi'tra`hatye` anu' tasthur uu`tayaH` shuShmaa` indra'm avaa`taa
ahru'tapsavaH {1}{052}{04}
a`bhi svavRi'ShTi`m made' asya` yudhya'to ra`ghviir i'va prava`Ne
sa'srur uu`tayaH'
indro` yad va`jrii dhRi`Shamaa'No` andha'saa bhi`nad va`lasya'
pari`dhiim+r i'va tri`taH {1}{052}{05}
pariiM' ghRi`Naa ca'rati titvi`She shavo' .a`po vRi`tvii raja'so
bu`dhnam aasha'yat
vRi`trasya` yat pra'va`Ne du`rgRibhi'shvano nija`ghantha` hanvo'r
indra tanya`tum {1}{052}{06}
hra`daM na hi tvaa' nyRi`Shanty uu`rmayo` brahmaa'Niindra` tava`
yaani` vardha'naa
tvaShTaa' cit te` yujyaM' vaavRidhe` shava's ta`takSha` vajra'm
a`bhibhuu'tyojasam {1}{052}{07}
ja`gha`nvaam+ u` hari'bhiH sambhRitakrata`v indra' vRi`tram manu'She
gaatu`yann a`paH
aya'cChathaa baa`hvor vajra'm aaya`sam adhaa'rayo di`vy aa suuryaM'
dRi`she {1}{052}{08}
bRi`hat svashca'ndra`m ama'va`d yad u`kthyakp m akRi'Nvata bhi`yasaa`
roha'NaM di`vaH
yan maanu'Shapradhanaa` indra'm uu`tayaH` svar nRi`Shaaco' ma`ruto
.a'mada`nn anu' {1}{052}{09}
dyaush ci'd a`syaama'vaa`m+ aheH' sva`naad ayo'yaviid bhi`yasaa`
vajra' indra te
vRi`trasya` yad ba'dbadhaa`nasya' rodasii` made' su`tasya`
shava`saabhi'na`c ChiraH' {1}{052}{10}
yad in nv ai'ndra pRithi`vii dasha'bhuji`r ahaa'ni` vishvaa'
ta`tana'nta kRi`ShTayaH'
atraaha' te maghava`n vishru'taM` saho` dyaam anu` shava'saa
ba`rhaNaa' bhuvat {1}{052}{11}
tvam a`sya paa`re raja'so` vyomanaH` svabhuu'tyojaa` ava'se
dhRiShanmanaH
ca`kRi`She bhuumi'm prati`maana`m oja'so .a`paH svaH pari`bhuur e`Shy
aa diva'm {1}{052}{12}
tvam bhu'vaH prati`maana'm pRithi`vyaa Ri`Shvavii'rasya bRiha`taH
pati'r bhuuH
vishva`m aapraa' a`ntari'kSham mahi`tvaa sa`tyam a`ddhaa naki'r
a`nyas tvaavaa'n {1}{052}{13}
na yasya` dyaavaa'pRithi`vii anu` vyaco` na sindha'vo` raja'so`
anta'm aana`shuH
nota svavRi'ShTi`m made' asya` yudhya'ta` eko' a`nyac ca'kRiShe`
vishva'm aanu`Shak {1}{052}{14}
aarca`nn atra' ma`rutaH` sasmi'nn aa`jau vishve' de`vaaso' amada`nn
anu' tvaa
vRi`trasya` yad bhRi'ShTi`mataa' va`dha` ni tvam i'ndra` praty aa`naM
ja`ghantha' {1}{052}{15}


ny uuKp Shu vaaca`m pra ma`he bha'raamahe` gira` indraa'ya` sada'ne
vi`vasva'taH
nuu ci`d dhi ratnaM' sasa`taam i`vaavi'da`n na du'ShTu`tir
dra'viNo`deShu' shasyate {1}{053}{01}
du`ro ashva'sya du`ra i'ndra` gor a'si du`ro yava'sya` vasu'na i`nas
patiH'
shi`kShaa`na`raH pra`divo` akaa'makarshanaH` sakhaa` sakhi'bhya`s tam
i`daM gRi'Niimasi {1}{053}{02}
shacii'va indra purukRid dyumattama` taved i`dam a`bhita'sh cekite`
vasu'
ataH' saM`gRibhyaa'bhibhuuta` aa bha'ra` maa tvaa'ya`to ja'ri`tuH
kaama'm uunayiiH {1}{053}{03}
e`bhir dyubhiH' su`manaa' e`bhir indu'bhir nirundhaa`no ama'tiM`
gobhi'r a`shvinaa'
indre'Na` dasyuM' da`raya'nta` indu'bhir yu`tadve'ShasaH` sam i`Shaa
ra'bhemahi {1}{053}{04}
sam i'ndra raa`yaa sam i`Shaa ra'bhemahi` saM vaaje'bhiH
purushca`ndrair a`bhidyu'bhiH
saM de`vyaa prama'tyaa vii`rashu'Shmayaa` goa'gra`yaashvaa'vatyaa
rabhemahi {1}{053}{05}
te tvaa` madaa' amada`n taani` vRiShNyaa` te somaa'so
vRitra`hatye'Shu satpate
yat kaa`rave` dasha' vRi`traaNy a'pra`ti ba`rhiShma'te` ni
sa`hasraa'Ni ba`rhayaH' {1}{053}{06}
yu`dhaa yudha`m upa` ghed e'Shi dhRiShNu`yaa pu`raa puraM` sam i`daM
haM`sy oja'saa
namyaa` yad i'ndra` sakhyaa' paraa`vati' niba`rhayo` namu'ciM` naama'
maa`yina'm {1}{053}{07}
tvaM kara'~njam u`ta pa`rNayaM' vadhii`s teji'ShThayaatithi`gvasya'
varta`nii
tvaM sha`taa va~NgRi'dasyaabhina`t puro' .anaanu`daH pari'Shuutaa
Ri`jishva'naa {1}{053}{08}
tvam e`taa~n ja'na`raaj~no` dvir dashaa'ba`ndhunaa'
su`shrava'sopaja`gmuShaH'
Sha`ShTiM sa`hasraa' nava`tiM nava' shru`to ni ca`kra` rathyaa'
du`Shpadaa'vRiNak {1}{053}{09}
tvam aa'vitha su`shrava'saM` tavo`tibhi`s tava` traama'bhir indra`
tuurva'yaaNam
tvam a'smai` kutsa'm atithi`gvam aa`yum ma`he raaj~ne` yuune'
arandhanaayaH {1}{053}{10}
ya u`dRicii'ndra de`vago'paaH` sakhaa'yas te shi`vata'maa` asaa'ma
tvaaM sto'Shaama` tvayaa' su`viiraa` draaghii'ya` aayuH' prata`raM
dadhaa'naaH {1}{053}{11}


maa no' a`smin ma'ghavan pRi`tsv aMha'si na`hi te` antaH` shava'saH
parii`Nashe'
akra'ndayo na`dyoKp roru'va`d vanaa' ka`thaa na kSho`Niir bhi`yasaa`
sam aa'rata {1}{054}{01}
arcaa' sha`kraaya' shaa`kine` shacii'vate shRi`Nvanta`m indra'm
ma`haya'nn a`bhi ShTu'hi
yo dhRi`ShNunaa` shava'saa` roda'sii u`bhe vRiShaa' vRiSha`tvaa
vRi'Sha`bho nyRi`~njate' {1}{054}{02}
arcaa' di`ve bRi'ha`te shuu`Shyakp M vacaH` svakSha'traM` yasya'
dhRiSha`to dhRi`Shan manaH'
bRi`hacChra'vaa` asu'ro ba`rhaNaa' kRi`taH pu`ro hari'bhyaaM
vRiSha`bho ratho` hi ShaH {1}{054}{03}
tvaM di`vo bRi'ha`taH saanu' kopa`yo .a'va` tmanaa' dhRiSha`taa
shamba'ram bhinat
yan maa`yino' vra`ndino' ma`ndinaa' dhRi`Shac Chi`taaM gabha'stim
a`shani'm pRita`nyasi' {1}{054}{04}
ni yad vRi`NakShi' shvasa`nasya' muu`rdhani` shuShNa'sya cid
vra`ndino` roru'va`d vanaa'
praa`ciine'na` mana'saa ba`rhaNaa'vataa` yad a`dyaa ci't kRi`NavaH`
kas tvaa` pari' {1}{054}{05}
tvam aa'vitha` naryaM' tu`rvashaM` yaduM` tvaM tu`rviitiM' va`yyaM
shatakrato
tvaM ratha`m eta'shaM` kRitvye` dhane` tvam puro' nava`tiM da'mbhayo`
nava' {1}{054}{06}
sa ghaa` raajaa` satpa'tiH shuushuva`j jano' raa`taha'vyaH` prati`
yaH shaasa`m inva'ti
u`kthaa vaa` yo a'bhigRi`Naati` raadha'saa` daanu'r asmaa` upa'raa
pinvate di`vaH {1}{054}{07}
asa'maM kSha`tram asa'maa manii`Shaa pra so'ma`paa apa'saa santu`
neme'
ye ta' indra da`duSho' va`rdhaya'nti` mahi' kSha`traM sthavi'raM`
vRiShNyaM' ca {1}{054}{08}
tubhyed e`te ba'hu`laa adri'dugdhaash camuu`Shada'sh cama`saa
i'ndra`paanaaH'
vy ashnuhi ta`rpayaa` kaama'm eShaa`m athaa` mano' vasu`deyaa'ya
kRiShva {1}{054}{09}
a`paam a'tiShThad dha`ruNa'hvaraM` tamo' .a`ntar vRi`trasya'
ja`Thare'Shu` parva'taH
a`bhiim indro' na`dyo va`vriNaa' hi`taa vishvaa' anu`ShThaaH
pra'va`NeShu' jighnate {1}{054}{10}
sa shevRi'dha`m adhi' dhaa dyu`mnam a`sme mahi' kSha`traM
ja'naa`ShaaL i'ndra` tavya'm
rakShaa' ca no ma`ghonaH' paa`hi suu`riin raa`ye ca' naH svapa`tyaa
i`She dhaaH' {1}{054}{11}


di`vash ci'd asya vari`maa vi pa'pratha` indraM` na ma`hnaa
pRi'thi`vii ca`na prati'
bhii`mas tuvi'Shmaa~n carSha`Nibhya' aata`paH shishii'te` vajraM`
teja'se` na vaMsa'gaH {1}{055}{01}
so a'rNa`vo na na`dyaH samu`driyaH` prati' gRibhNaati` vishri'taa`
varii'mabhiH
indraH` soma'sya pii`taye' vRiShaayate sa`naat sa yu`dhma oja'saa
panasyate {1}{055}{02}
tvaM tam i'ndra` parva'taM` na bhoja'se ma`ho nRi`mNasya` dharma'Naam
irajyasi
pra vii`rya de`vataati' cekite` vishva'smaa u`graH karma'Ne
pu`rohi'taH {1}{055}{03}
sa id vane' nama`syubhi'r vacasyate` caaru` jane'Shu prabruvaa`Na
i'ndri`yam
vRiShaa` Chandu'r bhavati harya`to vRiShaa` kSheme'Na` dhaa'm
ma`ghavaa` yad inva'ti {1}{055}{04}
sa in ma`haani' sami`thaani' ma`jmanaa' kRi`Noti' yu`dhma oja'saa`
jane'bhyaH
adhaa' ca`na shrad da'dhati` tviShii'mata` indraa'ya` vajraM'
ni`ghani'ghnate va`dham {1}{055}{05}
sa hi shra'va`syuH sada'naani kRi`trimaa' kShma`yaa vRi'dhaa`na
oja'saa vinaa`shaya'n
jyotiiM'Shi kRi`Nvann a'vRi`kaaNi` yajya`ve .a'va su`kratuH`
sarta`vaa a`paH sRi'jat {1}{055}{06}
daa`naaya` manaH' somapaavann astu te .a`rvaa~ncaa` harii'
vandanashru`d aa kRi'dhi
yami'ShThaasaH` saara'thayo` ya i'ndra te` na tvaa` ketaa` aa
da'bhnuvanti` bhuurNa'yaH {1}{055}{07}
apra'kShitaM` vasu' bibharShi` hasta'yo`r aShaa'LhaM` saha's tanvai
shru`to da'dhe
aavRi'taaso .ava`taaso` na ka`rtRibhi's ta`nuuShu' te` krata'va
indra` bhuura'yaH {1}{055}{08}


e`Sha pra puu`rviir ava` tasya' ca`mriSho .a'tyo` na yoShaa`m ud
a'yaMsta bhu`rvaNiH'
dakSha'm ma`he paa'yayate hira`NyayaM` ratha'm aa`vRityaa`
hari'yoga`m Ribhva'sam {1}{056}{01}
taM guu`rtayo' nema`nniShaH` parii'NasaH samu`draM na saM`cara'Ne
sani`ShyavaH'
patiM` dakSha'sya vi`datha'sya` nuu saho' gi`riM na ve`naa adhi'
roha` teja'saa {1}{056}{02}
sa tu`rvaNi'r ma`haam+ a're`Nu pauMsye' gi`rer bhRi`ShTir na
bhraa'jate tu`jaa shavaH'
ya` shuShNa'm maa`yina'm aaya`so made' du`dhra aa`bhuuShu' raa`maya`n
ni daama'ni {1}{056}{03}
de`vii yadi` tavi'Shii` tvaavRi'dho`taya` indraM` siSha'kty u`ShasaM`
na suuryaH'
yo dhRi`ShNunaa` shava'saa` baadha'te` tama` iya'rti re`Num bRi`had
a'rhari`ShvaNiH' {1}{056}{04}
vi yat ti`ro dha`ruNa`m acyu'taM` rajo .a'tiShThipo di`va aataa'su
ba`rhaNaa'
svarmiiLhe` yan mada' indra` harShyaaha'n vRi`traM nir a`paam au'bjo
arNa`vam {1}{056}{05}
tvaM di`vo dha`ruNaM' dhiSha` oja'saa pRithi`vyaa i'ndra` sada'neShu`
maahi'naH
tvaM su`tasya` made' ariNaa a`po vi vRi`trasya' sa`mayaa'
paa`ShyaarujaH {1}{056}{06}


pra maMhi'ShThaaya bRiha`te bRi`hadra'ye sa`tyashu'Shmaaya ta`vase'
ma`tim bha're
a`paam i'va prava`Ne yasya' du`rdharaM` raadho' vi`shvaayu` shava'se`
apaa'vRitam {1}{057}{01}
adha' te` vishva`m anu' haasad i`ShTaya` aapo' ni`mneva` sava'naa
ha`viShma'taH
yat parva'te` na sa`mashii'ta harya`ta indra'sya` vajraH` shnathi'taa
hira`NyayaH' {1}{057}{02}
a`smai bhii`maaya` nama'saa` sam a'dhva`ra uSho` na shu'bhra` aa
bha'raa` panii'yase
yasya` dhaama` shrava'se` naame'ndri`yaM jyoti`r akaa'ri ha`rito`
naaya'se {1}{057}{03}
i`me ta' indra` te va`yam pu'ruShTuta` ye tvaa`rabhya` caraa'masi
prabhuuvaso
na`hi tvad a`nyo gi'rvaNo` giraH` sagha't kSho`Niir i'va` prati' no
harya` tad vacaH' {1}{057}{04}
bhuuri' ta indra vii`ryakp M tava' smasy a`sya sto`tur ma'ghava`n
kaama`m aa pRi'Na
anu' te` dyaur bRi'ha`tii vii`ryam mama i`yaM ca' te pRithi`vii
ne'ma` oja'se {1}{057}{05}
tvaM tam i'ndra` parva'tam ma`haam u`ruM vajre'Na vajrin parva`shash
ca'kartitha
avaa'sRijo` nivRi'taaH` sarta`vaa a`paH sa`traa vishvaM' dadhiShe`
keva'laM` sahaH' {1}{057}{06}


nuu ci't saho`jaa a`mRito` ni tu'ndate` hotaa` yad duu`to abha'vad
vi`vasva'taH
vi saadhi'ShThebhiH pa`thibhii` rajo' mama` aa de`vataa'taa
ha`viShaa' vivaasati {1}{058}{01}
aa svam adma' yu`vamaa'no a`jara's tRi`Shv avi`Shyann a'ta`seShu'
tiShThati
atyo` na pRi`ShTham pru'Shi`tasya' rocate di`vo na saanu' sta`naya'nn
acikradat {1}{058}{02}
kraa`Naa ru`drebhi`r vasu'bhiH pu`rohi'to` hotaa` niSha'tto
rayi`ShaaL ama'rtyaH
ratho` na vi`kShv Ri~njasaa`na aa`yuShu` vy aanu`Shag vaaryaa' de`va
Ri'Nvati {1}{058}{03}
vi vaata'juuto ata`seShu' tiShThate` vRithaa' ju`huubhiH` sRiNyaa'
tuvi`ShvaNiH'
tRi`Shu yad a'gne va`nino' vRiShaa`yase' kRi`ShNaM ta` ema`
rusha'duurme ajara {1}{058}{04}
tapu'rjambho` vana` aa vaata'codito yuu`the na saa`hvaam+ ava' vaati`
vaMsa'gaH
a`bhi`vraja`nn akShi'ta`m paaja'saa` raja' sthaa`tush ca`ratha'm
bhayate pata`triNaH' {1}{058}{05}
da`dhuSh Tvaa` bhRiga'vo` maanu'She`Shv aa ra`yiM na caaruM'
su`havaM` jane'bhyaH
hotaa'ram agne` ati'thiM` vare'Nyam mi`traM na shevaM' di`vyaaya`
janma'ne {1}{058}{06}
hotaa'raM sa`pta ju`hvoKp yaji'ShThaM` yaM vaa`ghato' vRi`Nate'
adhva`reShu'
a`gniM vishve'Shaam ara`tiM vasuu'naaM sapa`ryaami` praya'saa` yaami`
ratna'm {1}{058}{07}
acChi'draa suuno sahaso no a`dya sto`tRibhyo' mitramahaH` sharma'
yacCha
agne' gRi`Nanta`m aMha'sa uru`Shyorjo' napaat puu`rbhir aaya'siibhiH
{1}{058}{08}
bhavaa` varuu'thaM gRiNa`te vi'bhaavo` bhavaa' maghavan
ma`ghava'dbhyaH` sharma'
u`ru`Shyaagne` aMha'so gRi`Nanta'm praa`tar ma`kShuu dhi`yaava'sur
jagamyaat {1}{058}{09}


va`yaa id a'gne a`gnaya's te a`nye tve vishve' a`mRitaa' maadayante

vaishvaa'nara` naabhi'r asi kShitii`naaM sthuuNe'va` janaa'm+ upa`mid
ya'yantha {1}{059}{01}
muu`rdhaa di`vo naabhi'r a`gniH pRi'thi`vyaa athaa'bhavad ara`tii
roda'syoH
taM tvaa' de`vaaso' .ajanayanta de`vaM vaishvaa'nara` jyoti`r id
aaryaa'ya {1}{059}{02}
aa suurye` na ra`shmayo' dhru`vaaso' vaishvaana`re da'dhire .a`gnaa
vasuu'ni
yaa parva'te`Shv oSha'dhiiShv a`psu yaa maanu'She`Shv asi` tasya`
raajaa' {1}{059}{03}
bRi`ha`tii i'va suu`nave` roda'sii` giro` hotaa' manu`ShyoKp na
dakShaH'
svarvate sa`tyashu'Shmaaya puu`rviir vai'shvaana`raaya` nRita'maaya
ya`hviiH {1}{059}{04}
di`vash ci't te bRiha`to jaa'tavedo` vaishvaa'nara` pra ri'rice
mahi`tvam
raajaa' kRiShTii`naam a'si` maanu'ShiiNaaM yu`dhaa de`vebhyo`
vari'vash cakartha {1}{059}{05}
pra nuu ma'hi`tvaM vRi'Sha`bhasya' vocaM` yam puu`ravo' vRitra`haNaM`
saca'nte
vai`shvaa`na`ro dasyu'm a`gnir ja'gha`nvaam+ adhuu'no`t kaaShThaa`
ava` shamba'ram bhet {1}{059}{06}
vai`shvaa`na`ro ma'hi`mnaa vi`shvakRi'ShTir bha`radvaa'jeShu yaja`to
vi`bhaavaa'
shaa`ta`va`ne`ye sha`tinii'bhir a`gniH pu'ruNii`the ja'rate
suu`nRitaa'vaan {1}{059}{07}


vahniM' ya`shasaM' vi`datha'sya ke`tuM su'praa`vyaM duu`taM
sa`dyoa'rtham
dvi`janmaa'naM ra`yim i'va prasha`staM raa`tim bha'ra`d bhRiga've
maata`rishvaa' {1}{060}{01}
a`sya shaasu'r u`bhayaa'saH sacante ha`viShma'nta u`shijo` ye ca`
martaaH'
di`vash ci`t puurvo` ny asaadi` hotaa`pRicChyo' vi`shpati'r vi`kShu
ve`dhaaH {1}{060}{02}
taM navya'sii hRi`da aa jaaya'maanam a`smat su'kii`rtir madhu'jihvam
ashyaaH
yam Ri`tvijo' vRi`jane` maanu'ShaasaH` praya'svanta aa`yavo`
jiija'nanta {1}{060}{03}
u`shik paa'va`ko vasu`r maanu'SheShu` vare'Nyo` hotaa'dhaayi vi`kShu

damuu'naa gRi`hapa'ti`r dama` aam+ a`gnir bhu'vad rayi`patii'
rayii`Naam {1}{060}{04}
taM tvaa' va`yam pati'm agne rayii`Naam pra shaM'saamo ma`tibhi`r
gota'maasaH
aa`shuM na vaa'jambha`ram ma`rjaya'ntaH praa`tar ma`kShuu
dhi`yaava'sur jagamyaat {1}{060}{05}


a`smaa id u` pra ta`vase' tu`raaya` prayo` na ha'rmi` stoma`m
maahi'naaya
Ricii'Shamaa`yaadhri'gava` oha`m indraa'ya` brahmaa'Ni raa`tata'maa
{1}{061}{01}
a`smaa id u` praya' iva` pra yaM'si` bharaa'my aa~Nguu`Sham baadhe'
suvRi`kti
indraa'ya hRi`daa mana'saa manii`Shaa pra`tnaaya` patye` dhiyo'
marjayanta {1}{061}{02}
a`smaa id u` tyam u'pa`maM sva`rShaam bharaa'my aa~Nguu`Sham aa`sya

maMhi'ShTha`m acCho'ktibhir matii`naaM su'vRi`ktibhiH' suu`riM
vaa'vRi`dhadhyai' {1}{061}{03}
a`smaa id u` stomaM` saM hi'nomi` rathaM` na taShTe'va` tatsi'naaya

gira'sh ca` girvaa'hase suvRi`ktiindraa'ya vishvami`nvam medhi'raaya
{1}{061}{04}
a`smaa id u` sapti'm iva shrava`sydraa'yaa`rkaM ju`hvaaKp sam a'~nje

vii`raM daa`nauka'saM va`ndadhyai' pu`raaM guu`rtashra'vasaM
da`rmaaNa'm {1}{061}{05}
a`smaa id u` tvaShTaa' takSha`d vajraM` svapa'stamaM sva`ryakp M
raNaa'ya
vRi`trasya' cid vi`dad ya` marma' tu`jann iishaa'nas tuja`taa
ki'ye`dhaaH {1}{061}{06}
a`syed u' maa`tuH sava'neShu sa`dyo ma`haH pi`tum pa'pi`vaa~n caarv
annaa'
mu`Shaa`yad viShNuH' paca`taM sahii'yaa`n vidhya'd varaa`haM ti`ro
adri`m astaa' {1}{061}{07}
a`smaa id u` gnaash ci'd de`vapa'tnii`r indraa'yaa`rkam a'hi`hatya'
uuvuH
pari` dyaavaa'pRithi`vii ja'bhra u`rvii naasya` te ma'hi`maana`m
pari' ShTaH {1}{061}{08}
a`syed e`va pra ri'rice mahi`tvaM di`vas pRi'thi`vyaaH pary
a`ntari'kShaat
sva`raaL indro` dama` aa vi`shvaguu'rtaH sva`rir ama'tro vavakShe`
raNaa'ya {1}{061}{09}
a`syed e`va shava'saa shu`ShantaM` vi vRi'shca`d vajre'Na vRi`tram
indraH'
gaa na vraa`Naa a`vanii'r amu~ncad a`bhi shravo' daa`vane` sace'taaH
{1}{061}{10}
a`syed u' tve`Shasaa' ranta` sindha'vaH` pari` yad vajre'Na sii`m
aya'cChat
ii`shaa`na`kRid daa`shuShe' dasha`syan tu`rviita'ye gaa`dhaM
tu`rvaNiH' kaH {1}{061}{11}
a`smaa id u` pra bha'raa` tuutu'jaano vRi`traaya` vajra`m iishaa'naH
kiye`dhaaH
gor na parva` vi ra'daa tira`shceShya`nn arNaaM'sy a`paaM ca`radhyai'
{1}{061}{12}
a`syed u` pra bruu'hi puu`rvyaaNi' tu`rasya` karmaa'Ni` navya'
u`kthaiH
yu`dhe yad i'ShNaa`na aayu'dhaany Righaa`yamaa'No niri`Naati`
shatruu'n {1}{061}{13}
a`syed u' bhi`yaa gi`raya'sh ca dRi`Lhaa dyaavaa' ca` bhuumaa'
ja`nuSha's tujete
upo' ve`nasya` jogu'vaana o`NiM sa`dyo bhu'vad vii`ryaaya no`dhaaH
{1}{061}{14}
a`smaa id u` tyad anu' daayy eShaa`m eko` yad va`vne bhuure`r
iishaa'naH
praita'shaM` suurye' paspRidhaa`naM sauva'shvye` suShvi'm aava`d
indraH' {1}{061}{15}
e`vaa te' haariyojanaa suvRi`ktiindra` brahmaa'Ni` gota'maaso akran

aiShu' vi`shvape'shasaM` dhiyaM' dhaaH praa`tar ma`kShuu
dhi`yaava'sur jagamyaat {1}{061}{16}


pra ma'nmahe shavasaa`naaya' shuu`Sham aa'~Nguu`ShaM girva'Nase
a~Ngira`svat
su`vRi`ktibhi' stuva`ta Ri'gmi`yaayaarcaa'maa`rkaM nare` vishru'taaya
{1}{062}{01}
pra vo' ma`he mahi` namo' bharadhvam aa~Nguu`ShyaM shavasaa`naaya`
saama'
yaa' naH` puurve' pi`taraH' pada`j~naa arca'nto` a~Ngi'raso` gaa
avi'ndan {1}{062}{02}
indra`syaa~Ngi'rasaaM ce`ShTau vi`dat sa`ramaa` tana'yaaya dhaa`sim

bRiha`spati'r bhi`nad adriM' vi`dad gaaH sam u`sriyaa'bhir
vaavashanta` naraH' {1}{062}{03}
sa su`ShTubhaa` sa stu`bhaa sa`pta vipraiH' sva`raadriM' sva`ryoKp
nava'gvaiH
sa`ra`NyubhiH' phali`gam i'ndra shakra va`laM rave'Na darayo`
dasha'gvaiH {1}{062}{04}
gRi`Naa`no a~Ngi'robhir dasma` vi va'r u`Shasaa` suurye'Na` gobhi`r
andhaH'
vi bhuumyaa' aprathaya indra` saanu' di`vo raja` upa'ram astabhaayaH
{1}{062}{05}
tad u` praya'kShatamam asya` karma' da`smasya` caaru'tamam asti`
daMsaH'
u`pa`hva`re yad upa'raa` api'nva`n madhva'rNaso na`dyakp sh cata'sraH
{1}{062}{06}
dvi`taa vi va'vre sa`najaa` sanii'Le a`yaasya` stava'maanebhir
a`rkaiH
bhago` na me' para`me vyoma`nn adhaa'raya`d roda'sii su`daMsaaH'
{1}{062}{07}
sa`naad diva`m pari` bhuumaa` viruu'pe puna`rbhuvaa' yuva`tii
svebhi`r evaiH'
kRi`ShNebhi'r a`ktoShaa rusha'dbhi`r vapu'rbhi`r aa ca'rato
a`nyaanyaa' {1}{062}{08}
sane'mi sa`khyaM sva'pa`syamaa'naH suu`nur daa'dhaara` shava'saa
su`daMsaaH'
aa`maasu' cid dadhiShe pa`kvam a`ntaH payaH' kRi`ShNaasu` rusha`d
rohi'NiiShu {1}{062}{09}
sa`naat sanii'Laa a`vanii'r avaa`taa vra`taa ra'kShante a`mRitaaH`
saho'bhiH
pu`ruu sa`hasraa` jana'yo` na patnii'r duva`syanti` svasaa'ro`
ahra'yaaNam {1}{062}{10}
sa`naa`yuvo` nama'saa` navyo' a`rkair va'suu`yavo' ma`tayo' dasma
dadruH
patiM` na patnii'r usha`tiir u`shantaM' spRi`shanti' tvaa shavasaavan
manii`ShaaH {1}{062}{11}
sa`naad e`va tava` raayo` gabha'stau` na kShiiya'nte` nopa' dasyanti
dasma
dyu`maam+ a'si` kratu'maam+ indra` dhiiraH` shikShaa' shaciiva`s
tava' naH` shacii'bhiH {1}{062}{12}
sa`naa`ya`te gota'ma indra` navya`m ata'kSha`d brahma'
hari`yoja'naaya
su`nii`thaaya' naH shavasaana no`dhaaH praa`tar ma`kShuu
dhi`yaava'sur jagamyaat {1}{062}{13}


tvam ma`haam+ i'ndra` yo ha` shuShmai`r dyaavaa' jaj~naa`naH
pRi'thi`vii ame' dhaaH
yad dha' te` vishvaa' gi`raya'sh ci`d abhvaa' bhi`yaa dRi`LhaasaH'
ki`raNaa` naija'n {1}{063}{01}
aa yad dharii' indra` vivra'taa` ver aa te` vajraM' jari`taa baa`hvor
dhaa't
yaa'viharyatakrato a`mitraa`n pura' i`ShNaasi' puruhuuta puu`rviiH
{1}{063}{02}
tvaM sa`tya i'ndra dhRi`ShNur e`taan tvam Ri'bhu`kShaa narya`s tvaM
ShaaT
tvaM shuShNaM' vRi`jane' pRi`kSha aa`Nau yuune` kutsaa'ya dyu`mate`
sacaa'han {1}{063}{03}
tvaM ha` tyad i'ndra codiiH` sakhaa' vRi`traM yad va'jrin
vRiShakarmann u`bhnaaH
yad dha' shuura vRiShamaNaH paraa`cair vi dasyuu`m+r yonaa`v akRi'to
vRithaa`ShaaT {1}{063}{04}
tvaM ha` tyad i`ndraari'ShaNyan dRi`Lhasya' ci`n martaa'naa`m
aju'ShTau
vy akp smad aa kaaShThaa` arva'te var gha`neva' vajri~n Chnathihy
a`mitraa'n {1}{063}{05}
tvaaM ha` tyad i`ndraarNa'saatau` svarmiiLhe` nara' aa`jaa ha'vante

tava' svadhaava i`yam aa sa'ma`rya uu`tir vaaje'Shv ata`saayyaa'
bhuut {1}{063}{06}
tvaM ha` tyad i'ndra sa`pta yudhya`n puro' vajrin puru`kutsaa'ya
dardaH
ba`rhir na yat su`daase` vRithaa` varg aM`ho raa'ja`n vari'vaH
puu`rave' kaH {1}{063}{07}
tvaM tyaaM na' indra deva ci`traam iSha`m aapo` na pii'payaH`
pari'jman
yayaa' shuura` praty a`smabhyaM` yaMsi` tmana`m uurjaM` na
vi`shvadha` kShara'dhyai {1}{063}{08}
akaa'ri ta indra` gota'mebhi`r brahmaa`Ny oktaa` nama'saa`
hari'bhyaam
su`pesha'saM` vaaja`m aa bha'raa naH praa`tar ma`kShuu dhi`yaava'sur
jagamyaat {1}{063}{09}


vRiShNe` shardhaa'ya` suma'khaaya ve`dhase` nodhaH' suvRi`ktim pra
bha'raa ma`rudbhyaH'
a`po na dhiiro` mana'saa su`hastyo` giraH` sam a'~nje vi`dathe'Shv
aa`bhuvaH' {1}{064}{01}
te ja'j~nire di`va Ri`Shvaasa' u`kShaNo' ru`drasya` maryaa` asu'raa
are`pasaH'
paa`va`kaasaH` shuca'yaH` suuryaa' iva` satvaa'no` na dra`psino'
gho`rava'rpasaH {1}{064}{02}
yuvaa'no ru`draa a`jaraa' abho`gghano' vava`kShur adhri'gaavaH`
parva'taa iva
dRi`Lhaa ci`d vishvaa` bhuva'naani` paarthi'vaa` pra cyaa'vayanti
di`vyaani' ma`jmanaa' {1}{064}{03}
ci`trair a`~njibhi`r vapu'She` vy a~njate` vakSha'ssu ru`kmaam+ adhi'
yetire shu`bhe
aMse'Shv eShaaM` ni mi'mRikShur Ri`ShTayaH' saa`kaM ja'j~nire
sva`dhayaa' di`vo naraH' {1}{064}{04}
ii`shaa`na`kRito` dhuna'yo ri`shaada'so` vaataa'n vi`dyuta`s
tavi'Shiibhir akrata
du`hanty uudha'r di`vyaani` dhuuta'yo` bhuumi'm pinvanti` paya'saa`
pari'jrayaH {1}{064}{05}
pinva'nty a`po ma`rutaH' su`daana'vaH` payo' ghRi`tava'd vi`dathe'Shv
aa`bhuvaH'
atyaM` na mi`he vi na'yanti vaa`jina`m utsaM' duhanti sta`naya'nta`m
akShi'tam {1}{064}{06}
ma`hi`Shaaso' maa`yina'sh ci`trabhaa'navo gi`rayo` na svata'vaso
raghu`ShyadaH'
mRi`gaa i'va ha`stinaH' khaadathaa` vanaa` yad aaru'NiiShu`
tavi'Shii`r ayu'gdhvam {1}{064}{07}
siM`haa i'va naanadati` prace'tasaH pi`shaa i'va su`pisho'
vi`shvave'dasaH
kShapo` jinva'ntaH` pRiSha'tiibhir Ri`ShTibhiH` sam it sa`baadhaH`
shava`saahi'manyavaH {1}{064}{08}
roda'sii` aa va'dataa gaNashriyo` nRiShaa'caH shuuraaH`
shava`saahi'manyavaH
aa va`ndhure'Shv a`mati`r na da'rsha`taa vi`dyun na ta'sthau maruto`
rathe'Shu vaH {1}{064}{09}
vi`shvave'daso ra`yibhiH` samo'kasaH` sammi'shlaasa`s tavi'Shiibhir
vira`pshinaH'
astaa'ra` iShuM' dadhire` gabha'styor ana`ntashu'Shmaa`
vRiSha'khaadayo` naraH' {1}{064}{10}
hi`ra`Nyaye'bhiH pa`vibhiH' payo`vRidha` ujji'ghnanta aapa`thyoKp na
parva'taan
ma`khaa a`yaasaH' sva`sRito' dhruva`cyuto' dudhra`kRito' ma`ruto`
bhraaja'dRiShTayaH {1}{064}{11}
ghRiShu'm paava`kaM va`ninaM` vica'rShaNiM ru`drasya' suu`nuM
ha`vasaa' gRiNiimasi
ra`ja`sturaM' ta`vasa`m maaru'taM ga`Nam Ri'jii`ShiNaM` vRiSha'NaM
sashcata shri`ye {1}{064}{12}
pra nuu sa martaH` shava'saa` janaa`m+ ati' ta`sthau va' uu`tii
ma'ruto` yam aava'ta
arva'dbhi`r vaaja'm bharate` dhanaa` nRibhi'r aa`pRicChyaM` kratu`m
aa kShe'ti` puShya'ti {1}{064}{13}
ca`rkRitya'm marutaH pRi`tsu du`ShTaraM' dyu`mantaM` shuShma'm
ma`ghava'tsu dhattana
dha`na`spRita'm u`kthyaM vi`shvaca'rShaNiM to`kam pu'Shyema` tana'yaM
sha`taM himaaH' {1}{064}{14}
nuu ShThi`ram ma'ruto vii`rava'ntam Ritii`ShaahaM' ra`yim a`smaasu'
dhatta
sa`ha`sriNaM' sha`tinaM' shuushu`vaaMsa'm praa`tar ma`kShuu
dhi`yaava'sur jagamyaat {1}{064}{15}


pa`shvaa na taa`yuM guhaa` cata'ntaM` namo' yujaa`naM namo`
vaha'ntam
sa`joShaa` dhiiraaH' pa`dair anu' gma`nn upa' tvaa siida`n vishve`
yaja'traaH {1}{065}{02}
Ri`tasya' de`vaa anu' vra`taa gu`r bhuva`t pari'ShTi`r dyaur na
bhuuma'
vardha'ntii`m aapaH' pa`nvaa sushi'shvim Ri`tasya` yonaa` garbhe`
sujaa'tam {1}{065}{04}
pu`ShTir na ra`Nvaa kShi`tir na pRi`thvii gi`rir na bhujma` kShodo`
na sha`mbhu
atyo` naajma`n sarga'prataktaH` sindhu`r na kShodaH` ka iiM' varaate
{1}{065}{06}
jaa`miH sindhuu'naa`m bhraate'va` svasraa`m ibhyaa`n na raajaa`
vanaa'ny atti
yad vaata'juuto` vanaa` vy asthaa'd a`gnir ha' daati` romaa'
pRithi`vyaaH {1}{065}{08}
shvasi'ty a`psu haM`so na siida`n kratvaa` ceti'ShTho vi`shaam
u'Sha`rbhut
somo` na ve`dhaa Ri`tapra'jaataH pa`shur na shishvaa' vi`bhur
duu`rebhaaH' {1}{065}{10}


ra`yir na ci`traa suuro` na saM`dRig aayu`r na praa`No nityo` na
suu`nuH
takvaa` na bhuurNi`r vanaa' siShakti` payo` na dhe`nuH shuci'r
vi`bhaavaa' {1}{066}{02}
daa`dhaara` kShema`m oko` na ra`Nvo yavo` na pa`kvo jetaa`
janaa'naam
RiShi`r na stubhvaa' vi`kShu pra'sha`sto vaa`jii na prii`to vayo'
dadhaati {1}{066}{04}
du`roka'shociH` kratu`r na nityo' jaa`yeva` yonaa`v araM`
vishva'smai
ci`tro yad abhraa'T Chve`to na vi`kShu ratho` na ru`kmii tve`ShaH
sa`matsu' {1}{066}{06}
se'va sRi`ShTaamaM' dadhaa`ty astu`r na di`dyut tve`Shapra'tiikaa
1.066.08 ya`mo ha' jaa`to ya`mo jani'tvaM jaa`raH ka`niinaa`m pati`r
janii'naam
taM va'sh ca`raathaa' va`yaM va'sa`tyaastaM` na gaavo` nakSha'nta
i`ddham
1.066.10 sindhu`r na kShodaH` pra niicii'r aino`n nava'nta` gaavaH`
svakp r dRishii'ke


vane'Shu jaa`yur marte'Shu mi`tro vRi'Nii`te shru`ShTiM
raaje'vaaju`ryam
1.067.02 kShemo` na saa`dhuH kratu`r na bha`dro bhuva't svaa`dhiir
hotaa' havya`vaaT
haste` dadhaa'no nRi`mNaa vishvaa`ny ame' de`vaan dhaa`d guhaa'
ni`Shiida'n
1.067.04 vi`dantii`m atra` naro' dhiyaM`dhaa hRi`daa yat ta`ShTaan
mantraa`m+ ashaM'san
a`jo na kShaaM daa`dhaara' pRithi`viiM ta`stambha` dyaam mantre'bhiH
sa`tyaiH
1.067.06 pri`yaa pa`daani' pa`shvo ni paa'hi vi`shvaayu'r agne gu`haa
guhaM' gaaH
ya iiM' ci`keta` guhaa` bhava'nta`m aa yaH sa`saada` dhaaraa'm
Ri`tasya'
1.067.08 vi ye cRi`tanty Ri`taa sapa'nta` aad id vasuu'ni` pra
va'vaacaasmai
vi yo vii`rutsu` rodha'n mahi`tvota pra`jaa u`ta pra`suuShv a`ntaH
1.067.10 citti'r a`paaM dame' vi`shvaayuH` sadme'va` dhiiraaH'
sa`mmaaya' cakruH


shrii`Nann upa' sthaa`d diva'm bhura`Nyu sthaa`tush ca`ratha'm
a`ktuun vy uurNot
1.068.02 pari` yad e'Shaa`m eko` vishve'Shaa`m bhuva'd de`vo
de`vaanaa'm mahi`tvaa
aad it te` vishve` kratuM' juShanta` shuShkaa`d yad de'va jii`vo
jani'ShThaaH
1.068.04 bhaja'nta` vishve' deva`tvaM naama' Ri`taM sapa'nto
a`mRita`m evaiH'
Ri`tasya` preShaa' Ri`tasya' dhii`tir vi`shvaayu`r vishve` apaaM'si
cakruH
1.068.06 yas tubhyaM` daashaa`d yo vaa' te` shikShaa`t tasmai'
ciki`tvaan ra`yiM da'yasva
hotaa` niSha'tto` mano`r apa'tye` sa ci`n nv aasaa`m patii'
rayii`Naam
1.068.08 i`cChanta` reto' mi`thas ta`nuuShu` saM jaa'nata` svair
dakShai`r amuu'raaH
pi`tur na pu`traaH kratuM' juShanta` shroSha`n ye a'sya` shaasaM'
tu`raasaH'
1.068.10 vi raaya' aurNo`d duraH' puru`kShuH pi`pesha` naakaM`
stRibhi`r damuu'naaH


shu`kraH shu'shu`kvaam+ u`Sho na jaa`raH pa`praa sa'mii`cii di`vo na
jyotiH'
1.069.02 pari` prajaa'taH` kratvaa' babhuutha` bhuvo' de`vaanaa'm
pi`taa pu`traH san
ve`dhaa adRi'pto a`gnir vi'jaa`nann uudha`r na gonaaM` svaadmaa'
pituu`naam
1.069.04 jane` na sheva' aa`huuryaH` san madhye` niSha'tto ra`Nvo
du'ro`Ne
pu`tro na jaa`to ra`Nvo du'ro`Ne vaa`jii na prii`to visho` vi
taa'riit
1.069.06 visho` yad ahve` nRibhiH` sanii'Laa a`gnir de'va`tvaa
vishvaa'ny ashyaaH
naki'Sh Ta e`taa vra`taa mi'nanti` nRibhyo` yad e`bhyaH shru`ShTiM
ca`kartha'
1.069.08 tat tu te` daMso` yad aha'n samaa`nair nRibhi`r yad yu`kto
vi`ve rapaaM'si
u`Sho na jaa`ro vi`bhaavo`sraH saMj~naa'taruupa`sh cike'tad asmai
1.069.10 tmanaa` vaha'nto` duro` vy RiNva`n nava'nta` vishve` svakp r
dRishii'ke


va`nema' puu`rviir a`ryo ma'nii`Shaa a`gniH su`shoko` vishvaa'ny
ashyaaH
1.070.02 aa daivyaa'ni vra`taa ci'ki`tvaan aa maanu'Shasya` jana'sya`
janma'
garbho` yo a`paaM garbho` vanaa'naaM` garbha'sh ca sthaa`taaM
garbha'sh ca`rathaa'm
1.070.04 adrau' cid asmaa a`ntar du'ro`Ne vi`shaaM na vishvo'
a`mRitaH' svaa`dhiiH
sa hi kSha`paavaa'm+ a`gnii ra'yii`NaaM daasha`d yo a'smaa` araM'
suu`ktaiH
1.070.06 e`taa ci'kitvo` bhuumaa` ni paa'hi de`vaanaaM` janma`
martaaM'sh ca vi`dvaan
vardhaa`n yam puu`rviiH kSha`po viruu'paa sthaa`tush ca` ratha'm
Ri`tapra'viitam
1.070.08 araa'dhi` hotaa` svakp r niSha'ttaH kRi`Nvan vishvaa`ny
apaaM'si sa`tyaa
goShu` prasha'stiM` vane'Shu dhiShe` bhara'nta` vishve' ba`liM svar
NaH
1.070.10 vi tvaa` naraH' puru`traa sa'paryan pi`tur na jivre`r vi
vedo' bharanta
1.070.11 saa`dhur na gRi`dhnur aste'va` shuuro` yaate'va bhii`mas
tve`ShaH sa`matsu'


upa` pra ji'nvann usha`tiir u`shanta`m patiM` na nityaM` jana'yaH`
sanii'LaaH
svasaa'raH` shyaavii`m aru'Shiim ajuShra~n ci`tram u`cChantii'm
u`ShasaM` na gaavaH' {1}{071}{01}
vii`Lu ci'd dRi`Lhaa pi`taro' na u`kthair adriM' ruja`nn a~Ngi'raso`
rave'Na
ca`krur di`vo bRi'ha`to gaa`tum a`sme ahaH` svar vividuH ke`tum
u`sraaH {1}{071}{02}
dadha'nn Ri`taM dha`naya'nn asya dhii`tim aad id a`ryo di'dhi`ShvoKp
vibhRi'traaH
atRi'Shyantiir a`paso' ya`nty acChaa' de`vaa~n janma` praya'saa
va`rdhaya'ntiiH {1}{071}{03}
mathii`d yad iiM` vibhRi'to maata`rishvaa' gRi`he-gRi'he shye`to jyo`
bhuut
aad iiM` raaj~ne` na sahii'yase` sacaa` sann aa duu`tyakp m
bhRiga'vaaNo vivaaya {1}{071}{04}
ma`he yat pi`tra iiM` rasaM' di`ve kar ava' tsarat pRisha`nyash
ciki`tvaan
sRi`jad astaa' dhRiSha`taa di`dyum a'smai` svaayaaM' de`vo
du'hi`tari` tviShiM' dhaat {1}{071}{05}
sva aa yas tubhyaM` dama` aa vi`bhaati` namo' vaa` daashaa'd usha`to
anu` dyuun
vardho' agne` vayo' asya dvi`barhaa` yaasa'd raa`yaa sa`rathaM` yaM
ju`naasi' {1}{071}{06}
a`gniM vishvaa' a`bhi pRikShaH' sacante samu`draM na sra`vataH'
sa`pta ya`hviiH
na jaa`mibhi`r vi ci'kite` vayo' no vi`daa de`veShu` prama'tiM
ciki`tvaan {1}{071}{07}
aa yad i`She nRi`patiM` teja` aana`T Chuci` reto` niShi'ktaM` dyaur
a`bhiike'
a`gniH shardha'm anava`dyaM yuvaa'naM svaa`dhyaM janayat suu`daya'c
ca {1}{071}{08}
mano` na yo .a'dhvanaH sa`dya ety ekaH' sa`traa suuro` vasva' iishe

raajaa'naa mi`traavaru'Naa supaa`Nii goShu' pri`yam a`mRitaM`
rakSha'maaNaa {1}{071}{09}
maa no' agne sa`khyaa pitryaa'Ni` pra ma'rShiShThaa a`bhi vi`duSh
ka`viH san
nabho` na ruu`paM ja'ri`maa mi'naati pu`raa tasyaa' a`bhisha'ste`r
adhii'hi {1}{071}{10}


ni kaavyaa' ve`dhasaH` shashva'tas ka`r haste` dadhaa'no` naryaa'
pu`ruuNi'
a`gnir bhu'vad rayi`patii' rayii`NaaM sa`traa ca'kraa`No a`mRitaa'ni`
vishvaa' {1}{072}{01}
a`sme va`tsam pari` ShantaM` na vi'ndann i`cChanto` vishve' a`mRitaa`
amuu'raaH
shra`ma`yuvaH' pada`vyo dhiyaM`dhaas ta`sthuH pa`de pa'ra`me caarv
a`gneH {1}{072}{02}
ti`sro yad a'gne sha`rada`s tvaam ic ChuciM' ghRi`ta` shuca'yaH
sapa`ryaan
naamaa'ni cid dadhire ya`j~niyaa`ny asuu'dayanta ta`nvakp H
sujaa'taaH {1}{072}{03}
aa roda'sii bRiha`tii vevi'daanaaH` pra ru`driyaa' jabhrire
ya`j~niyaa'saH
vi`dan marto' ne`madhi'taa ciki`tvaan a`gnim pa`de pa'ra`me
ta'sthi`vaaMsa'm {1}{072}{04}
saM`jaa`naa`naa upa' siidann abhi`j~nu patnii'vanto nama`syaM
namasyan
ri`ri`kvaaMsa's ta`nvaH kRiNvata` svaaH sakhaa` sakhyu'r ni`miShi`
rakSha'maaNaaH {1}{072}{05}
triH sa`pta yad guhyaa'ni` tve it pa`daavi'da`n nihi'taa
ya`j~niyaa'saH
tebhii' rakShante a`mRitaM' sa`joShaaH' pa`shuu~n ca' sthaa`tRI~n
ca`rathaM' ca paahi {1}{072}{06}
vi`dvaam+ a'gne va`yunaa'ni kShitii`naaM vy aanu`Shak Chu`rudho'
jii`vase' dhaaH
a`nta`rvi`dvaam+ adhva'no deva`yaanaa`n ata'ndro duu`to a'bhavo
havi`rvaaT {1}{072}{07}
svaa`dhyo di`va aa sa`pta ya`hvii raa`yo duro` vy Rita`j~naa a'jaanan

vi`dad gavyaM' sa`ramaa' dRi`Lham uu`rvaM yaa` nu ka`m maanu'Shii`
bhoja'te` viT {1}{072}{08}
aa ye vishvaa' svapa`tyaani' ta`sthuH kRi'Nvaa`naaso' amRita`tvaaya'
gaa`tum
ma`hnaa ma`hadbhiH' pRithi`vii vi ta'sthe maa`taa pu`trair adi'ti`r
dhaaya'se` veH {1}{072}{09}
adhi` shriyaM` ni da'dhu`sh caaru'm asmin di`vo yad a`kShii a`mRitaa`
akRi'Nvan
adha' kSharanti` sindha'vo` na sRi`ShTaaH pra niicii'r agne`
aru'Shiir ajaanan {1}{072}{10}


ra`yir na yaH pi'tRivi`tto va'yo`dhaaH su`praNii'tish ciki`tuSho` na
shaasuH'
syo`na`shiir ati'thi`r na prii'Naa`no hote'va` sadma' vidha`to vi
taa'riit {1}{073}{01}
de`vo na yaH sa'vi`taa sa`tyama'nmaa` kratvaa' ni`paati'
vRi`janaa'ni` vishvaa'
pu`ru`pra`sha`sto a`mati`r na sa`tya aa`tmeva` shevo' didhi`Shaayyo'
bhuut {1}{073}{02}
de`vo na yaH pRi'thi`viiM vi`shvadhaa'yaa upa`kSheti' hi`tami'tro` na
raajaa'
pu`raH`sadaH' sharma`sado` na vii`raa a'nava`dyaa pati'juShTeva`
naarii' {1}{073}{03}
taM tvaa` naro` dama` aa nitya'm i`ddham agne` saca'nta kShi`tiShu'
dhru`vaasu'
adhi' dyu`mnaM ni da'dhu`r bhuury a'smi`n bhavaa' vi`shvaayu'r
dha`ruNo' rayii`Naam {1}{073}{04}
vi pRikSho' agne ma`ghavaa'no ashyu`r vi suu`rayo` dada'to` vishva`m
aayuH'
sa`nema` vaajaM' sami`theShv a`ryo bhaa`gaM de`veShu` shrava'se`
dadhaa'naaH {1}{073}{05}
Ri`tasya` hi dhe`navo' vaavashaa`naaH smaduu'dhniiH pii`paya'nta`
dyubha'ktaaH
pa`raa`vataH' suma`tim bhikSha'maaNaa` vi sindha'vaH sa`mayaa'
sasru`r adri'm {1}{073}{06}
tve a'gne suma`tim bhikSha'maaNaa di`vi shravo' dadhire
ya`j~niyaa'saH
naktaa' ca ca`krur u`Shasaa` viruu'pe kRi`ShNaM ca` varNa'm aru`NaM
ca` saM dhuH' {1}{073}{07}
yaan raa`ye martaa`n suShuu'do agne` te syaa'ma ma`ghavaa'no va`yaM
ca'
Chaa`yeva` vishva`m bhuva'naM sisakShy aapapri`vaan roda'sii
a`ntari'kSham {1}{073}{08}
arva'dbhir agne` arva'to` nRibhi`r nRIn vii`rair vii`raan
va'nuyaamaa` tvotaaH'
ii`shaa`naasaH' pitRivi`ttasya' raa`yo vi suu`rayaH' sha`tahi'maa no
ashyuH {1}{073}{09}
e`taa te' agna u`cathaa'ni vedho` juShTaa'ni santu` mana'se hRi`de
ca'
sha`kema' raa`yaH su`dhuro` yamaM` te .a'dhi` shravo' de`vabha'ktaM`
dadhaa'naaH {1}{073}{10}


u`pa`pra`yanto' adhva`ram mantraM' vocemaa`gnaye'
aa`re a`sme ca' shRiNva`te {1}{074}{01}
yaH sniihi'tiiShu puu`rvyaH saM'jagmaa`naasu' kRi`ShTiShu'
ara'kShad daa`shuShe` gaya'm {1}{074}{02}
u`ta bru'vantu ja`ntava` ud a`gnir vRi'tra`haaja'ni
dha`naM`ja`yo raNe'-raNe {1}{074}{03}
yasya' duu`to asi` kShaye` veShi' ha`vyaani' vii`taye'
da`smat kRi`NoShy a'dhva`ram {1}{074}{04}
tam it su'ha`vyam a'~NgiraH sude`vaM sa'haso yaho
janaa' aahuH suba`rhiSha'm {1}{074}{05}
aa ca` vahaa'si` taam+ i`ha de`vaam+ upa` prasha'staye
ha`vyaa su'shcandra vii`taye' {1}{074}{06}
na yor u'pa`bdir ashvyaH' shRi`Nve ratha'sya` kac ca`na
yad a'gne` yaasi' duu`tyam {1}{074}{07}
tvoto' vaa`jy ahra'yo .a`bhi puurva'smaa`d apa'raH
pra daa`shvaam+ a'gne asthaat {1}{074}{08}
u`ta dyu`mat su`viirya'm bRi`had a'gne vivaasasi
de`vebhyo' deva daa`shuShe' {1}{074}{09}


ju`Shasva' sa`pratha'stamaM` vaco' de`vapsa'rastamam
ha`vyaa juhvaa'na aa`sani' {1}{075}{01}
athaa' te a~Ngirasta`maagne' vedhastama pri`yam
vo`cema` brahma' saana`si {1}{075}{02}
kas te' jaa`mir janaa'naa`m agne` ko daa`shvadhvaraH
ko ha` kasmi'nn asi shri`taH {1}{075}{03}
tvaM jaa`mir janaa'naa`m agne' mi`tro a'si pri`yaH
sakhaa` sakhi'bhya` iiDyaH' {1}{075}{04}
yajaa' no mi`traavaru'Naa` yajaa' de`vaam+ Ri`tam bRi`hat
agne` yakShi` svaM dama'm {1}{075}{05}


kaa ta` upe'ti`r mana'so` varaa'ya` bhuva'd agne` shaMta'maa` kaa
ma'nii`Shaa
ko vaa' ya`j~naiH pari` dakShaM' ta aapa` ka' vaa te` mana'saa
daashema {1}{076}{01}
ehy a'gna i`ha hotaa` ni Shii`daada'bdhaH` su pu'rae`taa bha'vaa naH

ava'taaM tvaa` roda'sii vishvami`nve yajaa' ma`he sau'mana`saaya'
de`vaan {1}{076}{02}
pra su vishvaa'n ra`kShaso` dhakShy a'gne` bhavaa' ya`j~naanaa'm
abhishasti`paavaa'
athaa va'ha` soma'patiM` hari'bhyaam aati`thyam a'smai cakRimaa
su`daavne' {1}{076}{03}
pra`jaava'taa` vaca'saa` vahni'r aa`saa ca' hu`ve ni ca' satsii`ha
de`vaiH
veShi' ho`tram u`ta po`traM ya'jatra bo`dhi pra'yantar janita`r
vasuu'naam {1}{076}{04}
yathaa` vipra'sya` manu'Sho ha`virbhi'r de`vaam+ aya'jaH ka`vibhiH'
ka`viH san
e`vaa ho'taH satyatara` tvam a`dyaagne' ma`ndrayaa' ju`hvaa yajasva
{1}{076}{05}


ka`thaa daa'shemaa`gnaye` kaasmai' de`vaju'ShTocyate bhaa`mine` giiH

yo martye'Shv a`mRita' Ri`taavaa` hotaa` yaji'ShTha` it kRi`Noti'
de`vaan {1}{077}{01}
yo a'dhva`reShu` shaMta'ma Ri`taavaa` hotaa` tam uu` namo'bhi`r aa
kRi'Nudhvam
a`gnir yad ver martaa'ya de`vaan sa caa` bodhaa'ti` mana'saa yajaati
{1}{077}{02}
sa hi kratuH` sa maryaH` sa saa`dhur mi`tro na bhuu`d adbhu'tasya
ra`thiiH
tam medhe'Shu pratha`maM de'va`yantii`r visha` upa' bruvate da`smam
aariiH' {1}{077}{03}
sa no' nRi`NaaM nRita'mo ri`shaadaa' a`gnir giro .a'vasaa vetu
dhii`tim
tanaa' ca` ye ma`ghavaa'naH` shavi'ShThaa` vaaja'prasuutaa
i`Shaya'nta` manma' {1}{077}{04}
e`vaagnir gota'mebhir Ri`taavaa` vipre'bhir astoShTa jaa`tave'daaH
sa e'Shu dyu`mnam pii'paya`t sa vaajaM` sa pu`ShTiM yaa'ti` joSha`m
aa ci'ki`tvaan {1}{077}{05}


a`bhi tvaa` gota'maa gi`raa jaata'vedo` vica'rShaNe
dyu`mnair a`bhi pra No'numaH {1}{078}{01}
tam u' tvaa` gota'mo gi`raa raa`yaskaa'mo duvasyati
dyu`mnair a`bhi pra No'numaH {1}{078}{02}
tam u' tvaa vaaja`saata'mam a~Ngira`svad dha'vaamahe
dyu`mnair a`bhi pra No'numaH {1}{078}{03}
tam u' tvaa vRitra`hanta'maM` yo dasyuu'm+r avadhuunu`She
dyu`mnair a`bhi pra No'numaH {1}{078}{04}
avo'caama` rahuu'gaNaa a`gnaye` madhu'ma`d vacaH'
dyu`mnair a`bhi pra No'numaH {1}{078}{05}


hira'Nyakesho` raja'so visaa`re .a'hi`r dhuni`r vaata' iva`
dhrajii'maan
shuci'bhraajaa u`Shaso` nave'daa` yasha'svatiir apa`syuvo` na
sa`tyaaH {1}{079}{01}
aa te' supa`rNaa a'minanta`m+ evaiH' kRi`ShNo no'naava vRiSha`bho
yadii`dam
shi`vaabhi`r na smaya'maanaabhi`r aagaa`t pata'nti` miha'
sta`naya'nty a`bhraa {1}{079}{02}
yad ii'm Ri`tasya` paya'saa` piyaa'no` naya'nn Ri`tasya' pa`thibhii`
raji'ShThaiH
a`rya`maa mi`tro varu'NaH` pari'jmaa` tvaca'm pRi~nca`nty upa'rasya`
yonau' {1}{079}{03}
agne` vaaja'sya` goma'ta` iishaa'naH sahaso yaho
a`sme dhe'hi jaatavedo` mahi` shravaH' {1}{079}{04}
sa i'dhaa`no vasu'Sh ka`vir a`gnir ii`Lyo' gi`raa
re`vad a`smabhya'm purvaNiika diidihi {1}{079}{05}
kSha`po raa'jann u`ta tmanaagne` vasto'r u`toShasaH'
sa ti'gmajambha ra`kShaso' daha` prati' {1}{079}{06}
avaa' no agna uu`tibhi'r gaaya`trasya` prabha'rmaNi
vishvaa'su dhii`Shu va'ndya {1}{079}{07}
aa no' agne ra`yim bha'ra satraa`saahaM` vare'Nyam
vishvaa'su pRi`tsu du`ShTara'm {1}{079}{08}
aa no' agne suce`tunaa' ra`yiM vi`shvaayu'poShasam
maa`rDii`kaM dhe'hi jii`vase' {1}{079}{09}
pra puu`taas ti`gmasho'ciShe` vaaco' gotamaa`gnaye'
bhara'sva sumna`yur giraH' {1}{079}{10}
yo no' agne .abhi`daasa`ty anti' duu`re pa'dii`ShTa saH
a`smaaka`m id vRi`dhe bha'va {1}{079}{11}
sa`ha`sraa`kSho vica'rShaNir a`gnii rakShaaM'si sedhati
hotaa' gRiNiita u`kthyaH {1}{079}{12}


i`tthaa hi soma` in made' bra`hmaa ca`kaara` vardha'nam
shavi'ShTha vajri`nn oja'saa pRithi`vyaa niH sha'shaa` ahi`m arca`nn
anu' sva`raajya'm {1}{080}{01}
sa tvaa'mada`d vRiShaa` madaH` somaH' shye`naabhRi'taH su`taH
yaa' vRi`traM nir a`dbhyo ja`ghantha' vajri`nn oja`saarca`nn anu'
sva`raajya'm {1}{080}{02}
prehy a`bhiihi' dhRiShNu`hi na te` vajro` ni yaM'sate
indra' nRi`mNaM hi te` shavo` hano' vRi`traM jayaa' a`po .a'rca`nn
anu' sva`raajya'm {1}{080}{03}
nir i'ndra` bhuumyaa` adhi' vRi`traM ja'ghantha` nir di`vaH
sRi`jaa ma`rutva'tii`r ava' jii`vadha'nyaa i`maa a`po .a'rca`nn anu'
sva`raajya'm {1}{080}{04}
indro' vRi`trasya` dodha'taH` saanuM` vajre'Na hiiLi`taH
a`bhi`kramyaava' jighnate .a`paH sarmaa'ya co`daya`nn arca`nn anu'
sva`raajya'm {1}{080}{05}
adhi` saanau` ni ji'ghnate` vajre'Na sha`tapa'rvaNaa
ma`ndaa`na indro` andha'saH` sakhi'bhyo gaa`tum i'cCha`ty arca`nn
anu' sva`raajya'm {1}{080}{06}
indra` tubhya`m id a'dri`vo .a'nuttaM vajrin vii`ryam
yad dha` tyam maa`yina'm mRi`gaM tam u` tvam maa`yayaa'vadhii`r
arca`nn anu' sva`raajya'm {1}{080}{07}
vi te` vajraa'so asthiran nava`tiM naa`vyaaKp anu'
ma`hat ta' indra vii`ryam baa`hvos te` balaM' hi`tam arca`nn anu'
sva`raajya'm {1}{080}{08}
sa`hasraM' saa`kam a'rcata` pari' ShTobhata viMsha`tiH
sha`taina`m anv a'nonavu`r indraa'ya` brahmodya'ta`m arca`nn anu'
sva`raajya'm {1}{080}{09}
indro' vRi`trasya` tavi'ShiiM` nir a'ha`n saha'saa` sahaH'
ma`hat tad a'sya` pauMsyaM' vRi`traM ja'gha`nvaam+ a'sRija`d arca`nn
anu' sva`raajya'm {1}{080}{10}
i`me ci`t tava' ma`nyave` vepe'te bhi`yasaa' ma`hii
yad i'ndra vajri`nn oja'saa vRi`tram ma`rutvaa`m+ ava'dhii`r arca`nn
anu' sva`raajya'm {1}{080}{11}
na vepa'saa` na ta'nya`tdraM' vRi`tro vi bii'bhayat
a`bhy aM` vajra' aaya`saH sa`hasra'bhRiShTir aaya`taarca`nn anu'
sva`raajya'm {1}{080}{12}
yad vRi`traM tava' caa`shaniM` vajre'Na sa`mayo'dhayaH
ahi'm indra` jighaaM'sato di`vi te' badbadhe` shavo .a'rca`nn anu'
sva`raajya'm {1}{080}{13}
a`bhi`ShTa`ne te' adrivo` yat sthaa jaga'c ca rejate
tvaShTaa' ci`t tava' ma`nyava` indra' vevi`jyate' bhi`yaarca`nn anu'
sva`raajya'm {1}{080}{14}
na`hi nu yaad a'dhii`masiindraM` ko vii`ryaa pa`raH
tasmi'n nRi`mNam u`ta kratuM' de`vaa ojaaM'si` saM da'dhu`r arca`nn
anu' sva`raajya'm {1}{080}{15}
yaam atha'rvaa` manu'Sh pi`taa da`dhya~N dhiya`m atna'ta
tasmi`n brahmaa'Ni puu`rvathdra' u`kthaa sam a'gma`taarca`nn anu'
sva`raajya'm {1}{080}{16}


indro` madaa'ya vaavRidhe` shava'se vRitra`haa nRibhiH'
tam in ma`hatsv aa`jiShuu`tem arbhe' havaamahe` sa vaaje'Shu` pra no'
.aviShat {1}{081}{01}
asi` hi vii'ra` syo .a'si` bhuuri' paraada`diH
asi' da`bhrasya' cid vRi`dho yaja'maanaaya shikShasi sunva`te bhuuri'
te` vasu' {1}{081}{02}
yad u`diira'ta aa`jayo' dhRi`ShNave' dhiiyate` dhanaa'
yu`kShvaa ma'da`cyutaa` harii` kaM hanaH` kaM vasau' dadho .a`smaam+
i'ndra` vasau' dadhaH {1}{081}{03}
kratvaa' ma`haam+ a'nuShva`dham bhii`ma aa vaa'vRidhe` shavaH'
shri`ya Ri`Shva u'paa`kayo`r ni shi`prii hari'vaan dadhe` hasta'yo`r
vajra'm aaya`sam {1}{081}{04}
aa pa'prau` paarthi'vaM` rajo' badba`dhe ro'ca`naa di`vi
na tvaavaa'm+ indra` kash ca`na na jaa`to na ja'niShya`te .a'ti`
vishvaM' vavakShitha {1}{081}{05}
yo a`ryo ma'rta`bhoja'nam paraa`dadaa'ti daa`shuShe'
indro' a`smabhyaM' shikShatu` vi bha'jaa` bhuuri' te` vasu'
bhakShii`ya tava` raadha'saH {1}{081}{06}
made'-made` hi no' da`dir yuu`thaa gavaa'm Riju`kratuH'
saM gRi'bhaaya pu`ruu sha`tobha'yaaha`styaa vasu' shishii`hi raa`ya
aa bha'ra {1}{081}{07}
maa`daya'sva su`te sacaa` shava'se shuura` raadha'se
vi`dmaa hi tvaa' puruu`vasu`m upa` kaamaa'n sasRi`jmahe .a'thaa no
.avi`taa bha'va {1}{081}{08}
e`te ta' indra ja`ntavo` vishva'm puShyanti` vaarya'm
a`ntar hi khyo janaa'naam a`ryo vedo` adaa'shuShaaM` teShaaM' no`
veda` aa bha'ra {1}{081}{09}


upo` Shu shRi'Nu`hii giro` magha'va`n maata'thaa iva
ya`daa naH' suu`nRitaa'vataH` kara` aad a`rthayaa'sa` id yojaa' nv
aindra te` harii' {1}{082}{01}
akSha`nn amii'madanta` hy ava' pri`yaa a'dhuuShata
asto'Shata` svabhaa'navo` vipraa` navi'ShThayaa ma`tii yojaa' nv
aindra te` harii' {1}{082}{02}
su`saM`dRishaM' tvaa va`yam magha'van vandiShii`mahi'
pra nuu`nam puu`rNava'ndhura stu`to yaa'hi` vashaa`m+ anu` yojaa' nv
aindra te` harii' {1}{082}{03}
sa ghaa` taM vRiSha'NaM` ratha`m adhi' tiShThaati go`vida'm
yaH paatraM' haariyoja`nam puu`rNam i'ndra` cike'tati` yojaa' nv
aindra te` harii' {1}{082}{04}
yu`ktas te' astu` dakShi'Na u`ta sa`vyaH sha'takrato
ta' jaa`yaam upa' pri`yaam ma'ndaa`no yaa`hy andha'so` yojaa' nv
aindra te` harii' {1}{082}{05}
yu`najmi' te` brahma'Naa ke`shinaa` harii` upa` pra yaa'hi dadhi`She
gabha'styoH
ut tvaa' su`taaso' rabha`saa a'mandiShuH puuSha`Nvaan va'jri`n sam u`
patnyaa'madaH {1}{082}{06}


ashvaa'vati pratha`mo goShu' gacChati supraa`viir i'ndra` martya`s
tavo`tibhiH'
tam it pRi'NakShi` vasu'naa` bhavii'yasaa` sindhu`m aapo`
yathaa`bhito` vice'tasaH {1}{083}{01}
aapo` na de`viir upa' yanti ho`triya'm a`vaH pa'shyanti` vita'taM`
yathaa` rajaH'
praa`cair de`vaasaH` pra Na'yanti deva`yum bra'hma`priyaM' joShayante
va`raa i'va {1}{083}{02}
adhi` dvayo'r adadhaa u`kthyakp M vaco' ya`tasru'caa mithu`naa yaa
sa'pa`ryataH'
asaM'yatto vra`te te' kSheti` puShya'ti bha`draa sha`ktir
yaja'maanaaya sunva`te {1}{083}{03}
aad a~Ngi'raaH pratha`maM da'dhire` vaya' i`ddhaagna'yaH` shamyaa` ye
su'kRi`tyayaa'
sarva'm pa`NeH sam a'vindanta` bhoja'na`m ashvaa'vantaM` goma'nta`m
aa pa`shuM naraH' {1}{083}{04}
ya`j~nair atha'rvaa pratha`maH pa`thas ta'te` tataH` suuryo'
vrata`paa ve`na aaja'ni
aa gaa aa'jad u`shanaa' kaa`vyaH sacaa' ya`masya' jaa`tam a`mRitaM'
yajaamahe {1}{083}{05}
ba`rhir vaa` yat sva'pa`tyaaya' vRi`jyate' .a`rko vaa` shloka'm
aa`ghoSha'te di`vi
graavaa` yatra` vada'ti kaa`rur u`kthyakp s tasyed indro'
abhipi`tveShu' raNyati {1}{083}{06}


asaa'vi` soma' indra te` shavi'ShTha dhRiShNa`v aa ga'hi
aa tvaa' pRiNaktv indri`yaM rajaH` suuryo` na ra`shmibhiH'
{1}{084}{01}
indra`m id dharii' vaha`to .a'pratidhRiShTashavasam
RiShii'NaaM ca stu`tiir upa' ya`j~naM ca` maanu'ShaaNaam
{1}{084}{02}
aa ti'ShTha vRitraha`n rathaM' yu`ktaa te` brahma'Naa` harii'
a`rvaa`ciinaM` su te` mano` graavaa' kRiNotu va`gnunaa'
{1}{084}{03}
i`mam i'ndra su`tam pi'ba` jyeShTha`m ama'rtya`m mada'm
shu`krasya' tvaa`bhy akShara`n dhaaraa' Ri`tasya` saada'ne
{1}{084}{04}
indraa'ya nuu`nam a'rcato`kthaani' ca braviitana
su`taa a'matsu`r inda'vo` jyeShThaM' namasyataa` sahaH'
{1}{084}{05}
naki`Sh Tvad ra`thiita'ro` harii` yad i'ndra` yacCha'se
naki`Sh Tvaanu' ma`jmanaa` nakiH` svashva' aanashe {1}{084}{06}
ya eka` id vi`daya'te` vasu` martaa'ya daa`shuShe'
iishaa'no` apra'tiShkuta` indro' a`~Nga {1}{084}{07}
ka`daa marta'm araa`dhasa'm pa`daa kShumpa'm iva sphurat
ka`daa naH' shushrava`d gira` indro' a`~Nga {1}{084}{08}
yash ci`d dhi tvaa' ba`hubhya` aa su`taavaa'm+ aa`vivaa'sati
u`graM tat pa'tyate` shava` indro' a`~Nga {1}{084}{09}
svaa`dor i`tthaa vi'Shuu`vato` madhvaH' pibanti gau`ryaH
yaa indre'Na sa`yaava'rii`r vRiShNaa` mada'nti sho`bhase` vasvii`r
anu' sva`raajya'm {1}{084}{10}
taa a'sya pRishanaa`yuvaH` somaM' shriiNanti` pRishna'yaH
pri`yaa indra'sya dhe`navo` vajraM' hinvanti` saaya'kaM` vasvii`r
anu' sva`raajya'm {1}{084}{11}
taa a'sya` nama'saa` sahaH' sapa`ryanti` prace'tasaH
vra`taany a'sya sashcire pu`ruuNi' puu`rvaci'ttaye` vasvii`r anu'
sva`raajya'm {1}{084}{12}
indro' dadhii`co a`sthabhi'r vRi`traaNy apra'tiShkutaH
ja`ghaana' nava`tiir nava' {1}{084}{13}
i`cChann ashva'sya` yac ChiraH` parva'te`Shv apa'shritam
tad vi'dac Charya`Naava'ti {1}{084}{14}
atraaha` gor a'manvata` naama` tvaShTu'r apii`cyam
i`tthaa ca`ndrama'so gRi`he {1}{084}{15}
ko a`dya yu'~Nkte dhu`ri gaa Ri`tasya` shimii'vato bhaa`mino'
durhRiNaa`yuun
aa`sanni'Shuun hRi`tsvaso' mayo`bhuun ya e'Shaam bhRi`tyaam
Ri`Nadha`t sa jii'vaat {1}{084}{16}
ka ii'Shate tu`jyate` ko bi'bhaaya` ko maM'sate` santa`m indraM` ko
anti'
kas to`kaaya` ka ibhaa'yo`ta raa`ye .a'dhi bravat ta`nveKp ko
janaa'ya {1}{084}{17}
ko a`gnim ii'TTe ha`viShaa' ghRi`ta' sru`caa ya'jaataa Ri`tubhi'r
dhru`vebhiH'
kasmai' de`vaa aa va'haan aa`shu homa` ko maM'sate vii`tiho'traH
sude`vaH {1}{084}{18}
tvam a`~Nga pra shaM'siSho de`vaH sha'viShTha` martya'm
na tvad a`nyo ma'ghavann asti marDi`tdra` bravii'mi te` vacaH'
{1}{084}{19}
maa te` raadhaaM'si` maa ta' uu`tayo' vaso .a`smaan kadaa' ca`naa
da'bhan
vishvaa' ca na upamimii`hi maa'nuSha` vasuu'ni carSha`Nibhya` aa
{1}{084}{20}


pra ye shumbha'nte` jana'yo` na sapta'yo` yaama'n ru`drasya'
suu`navaH' su`daMsa'saH
roda'sii` hi ma`ruta'sh cakri`re vRi`dhe mada'nti vii`raa
vi`dathe'Shu` ghRiShva'yaH {1}{085}{01}
ta u'kShi`taaso' mahi`maana'm aashata di`vi ru`draaso` adhi' cakrire`
sadaH'
arca'nto a`rkaM ja`naya'nta indri`yam adhi` shriyo' dadhire`
pRishni'maataraH {1}{085}{02}
gomaa'taro` yac Chu`bhaya'nte a`~njibhi's ta`nuuShu' shu`bhraa
da'dhire vi`rukma'taH
baadha'nte` vishva'm abhimaa`tina`m apa` vartmaa'ny eShaa`m anu'
riiyate ghRi`tam {1}{085}{03}
vi ye bhraaja'nte` suma'khaasa Ri`ShTibhiH' pracyaa`vaya'nto`
acyu'taa ci`d oja'saa
ma`no`juvo` yan ma'ruto` rathe`Shv aa vRiSha'vraataasaH` pRiSha'tii`r
ayu'gdhvam {1}{085}{04}
pra yad rathe'Shu` pRiSha'tii`r ayu'gdhvaM` vaaje` adri'm maruto
raM`haya'ntaH
u`taaru`Shasya` vi Shya'nti` dhaaraa`sh carme'vo`dabhi`r vy undanti`
bhuuma' {1}{085}{05}
aa vo' vahantu` sapta'yo raghu`Shyado' raghu`patvaa'naH` pra ji'gaata
baa`hubhiH'
siida`taa ba`rhir u`ru vaH` sada's kRi`tam maa`daya'dhvam maruto`
madhvo` andha'saH {1}{085}{06}
te .avardhanta` svata'vaso mahitva`naa naakaM' ta`sthur u`ru
ca'krire` sadaH'
viShNu`r yad dhaava`d vRiSha'Nam mada`cyutaM` vayo` na sii'da`nn
adhi' ba`rhiShi' pri`ye {1}{085}{07}
shuuraa' i`ved yuyu'dhayo` na jagma'yaH shrava`syavo` na pRita'naasu
yetire
bhaya'nte` vishvaa` bhuva'naa ma`rudbhyo` raajaa'na iva
tve`ShasaM'dRisho` naraH' {1}{085}{08}
tvaShTaa` yad vajraM` sukRi'taM hira`NyayaM' sa`hasra'bhRiShTiM`
svapaa` ava'rtayat
dha`tta indro` nary apaaM'si` karta`ve .a'han vRi`traM nir a`paam
au'bjad arNa`vam {1}{085}{09}
uu`rdhvaM nu'nudre .ava`taM ta oja'saa daadRihaa`NaM ci'd bibhidu`r
vi parva'tam
dhama'nto vaa`Nam ma`rutaH' su`daana'vo` made` soma'sya` raNyaa'ni
cakrire {1}{085}{10}
ji`hmaM nu'nudre .ava`taM tayaa' di`shaasi'~nca`nn utsaM` gota'maaya
tRi`ShNaje'
aa ga'cChantii`m ava'saa ci`trabhaa'navaH` kaamaM` vipra'sya
tarpayanta` dhaama'bhiH {1}{085}{11}
yaa vaH` sharma' shashamaa`naaya` santi' tri`dhaatuu'ni daa`shuShe'
yacCha`taadhi'
a`smabhyaM` taani' maruto` vi ya'nta ra`yiM no' dhatta vRiShaNaH
su`viira'm {1}{085}{12}


maru'to` yasya` hi kShaye' paa`thaa di`vo vi'mahasaH
sa su'go`paata'mo` janaH' {1}{086}{01}
ya`j~nair vaa' yaj~navaahaso` vipra'sya vaa matii`naam
maru'taH shRiNu`taa hava'm {1}{086}{02}
u`ta vaa` yasya' vaa`jino .a'nu` vipra`m ata'kShata
sa gantaa` goma'ti vra`je {1}{086}{03}
a`sya vii`rasya' ba`rhiShi' su`taH somo` divi'ShTiShu
u`ktham mada'sh ca shasyate {1}{086}{04}
a`sya shro'Sha`ntv aa bhuvo` vishvaa` yash ca'rSha`Niir a`bhi
suuraM' cit sa`sruShii`r iShaH' {1}{086}{05}
puu`rviibhi`r hi da'daashi`ma sha`radbhi'r maruto va`yam
avo'bhish carShaNii`naam {1}{086}{06}
su`bhagaH` sa pra'yajyavo` maru'to astu` martyaH'
yasya` prayaaM'si` parSha'tha {1}{086}{07}
sha`sha`maa`nasya' vaa naraH` sveda'sya satyashavasaH
vi`daa kaama'sya` va'taH {1}{086}{08}
yuu`yaM tat sa'tyashavasa aa`viSh ka'rta mahitva`naa
vidhya'taa vi`dyutaa` rakShaH' {1}{086}{09}
guuha'taa` guhyaM` tamo` vi yaa'ta` vishva'm a`triNa'm
jyoti'Sh kartaa` yad u`shmasi' {1}{086}{10}


pratva'kShasaH` prata'vaso vira`pshino .a'naanataa` avi'thuraa
Rijii`ShiNaH'
juShTa'tamaaso` nRita'maaso a`~njibhi`r vy aanajre` ke ci'd u`sraa
i'va` stRibhiH' {1}{087}{01}
u`pa`hva`reShu` yad aci'dhvaM ya`yiM vaya' iva marutaH` ka' cit
pa`thaa
shcota'nti` koshaa` upa' vo` rathe`Shv aa ghRi`tam u'kShataa`
madhu'varNa`m arca'te {1}{087}{02}
praiShaa`m ajme'Shu vithu`reva' rejate` bhuumi`r yaame'Shu` yad dha'
yu`~njate' shu`bhe
te krii`Layo` dhuna'yo` bhraaja'dRiShTayaH sva`yam ma'hi`tvam
pa'nayanta` dhuuta'yaH {1}{087}{03}
sa hi sva`sRit pRiSha'dashvo` yuvaa' ga`No .a`yaa ii'shaa`nas
tavi'Shiibhi`r aavRi'taH
asi' sa`tya Ri'Na`yaavaane'dyo .a`syaa dhi`yaH praa'vi`taathaa`
vRiShaa' ga`NaH {1}{087}{04}
pi`tuH pra`tnasya` janma'naa vadaamasi` soma'sya ji`hvaa pra
ji'gaati` cakSha'saa
yad ii`m indraM` shamy Rikvaa'Na` aasha`taad in naamaa'ni
ya`j~niyaa'ni dadhire {1}{087}{05}
shri`yase` kam bhaa`nubhiH` sam mi'mikShire` te ra`shmibhi`s ta
Rikva'bhiH sukhaa`dayaH'
te vaashii'manta i`ShmiNo` abhii'ravo vi`dre pri`yasya` maaru'tasya`
dhaamnaH' {1}{087}{06}


aa vi`dyunma'dbhir marutaH sva`rkai rathe'bhir yaata RiShTi`madbhi`r
ashva'parNaiH
aa varShi'ShThayaa na i`Shaa vayo` na pa'ptataa sumaayaaH
{1}{088}{01}
te .aru`Nebhi`r vara`m aa pi`sha~NgaiH' shu`bhe kaM yaa'nti
ratha`tuurbhi`r ashvaiH'
ru`kmo na ci`traH svadhi'tiivaan pa`vyaa ratha'sya ja~Nghananta`
bhuuma' {1}{088}{02}
shri`ye kaM vo` adhi' ta`nuuShu` vaashii'r me`dhaa vanaa` na
kRi'Navanta uu`rdhvaa
yu`ShmabhyaM` kam ma'rutaH sujaataas tuvidyu`mnaaso' dhanayante`
adri'm {1}{088}{03}
ahaa'ni` gRidhraaH` pary aa va` aagu'r i`maaM dhiyaM' vaarkaa`ryaaM
ca' de`viim
brahma' kRi`Nvanto` gota'maaso a`rkair uu`rdhvaM nu'nudra utsa`dhim
piba'dhyai {1}{088}{04}
e`tat tyan na yoja'nam aceti sa`svar ha` yan ma'ruto` gota'mo vaH
pashya`n hira'Nyacakraa`n ayo'daMShTraan vi`dhaava'to va`raahuu'n
{1}{088}{05}
e`Shaa syaa vo' maruto .anubha`rtrii prati' ShTobhati vaa`ghato` na
vaaNii'
asto'bhaya`d vRithaa'saa`m anu' sva`dhaaM gabha'styoH
{1}{088}{06}


aa no' bha`draaH krata'vo yantu vi`shvato .a'dabdhaaso` apa'riitaasa
u`dbhidaH'
de`vaa no` yathaa` sada`m id vRi`dhe asa`nn apraa'yuvo rakShi`taaro'
di`ve-di've {1}{089}{01}
de`vaanaa'm bha`draa su'ma`tir Ri'juuya`taaM de`vaanaaM' raa`tir
a`bhi no` ni va'rtataam
de`vaanaaM' sa`khyam upa' sedimaa va`yaM de`vaa na` aayuH` pra
ti'rantu jii`vase' {1}{089}{02}
taan puurva'yaa ni`vidaa' huumahe va`yam bhaga'm mi`tram adi'tiM`
dakSha'm a`sridha'm
a`rya`maNaM` varu'NaM` soma'm a`shvinaa` sara'svatii naH su`bhagaa`
maya's karat {1}{089}{03}
tan no` vaato' mayo`bhu vaa'tu bheSha`jaM tan maa`taa pRi'thi`vii tat
pi`taa dyauH
tad graavaa'NaH soma`suto' mayo`bhuva`s tad a'shvinaa shRiNutaM
dhiShNyaa yu`vam {1}{089}{04}
tam iishaa'naM` jaga'tas ta`sthuSha`s patiM' dhiyaMji`nvam ava'se
huumahe va`yam
puu`Shaa no` yathaa` veda'saa`m asa'd vRi`dhe ra'kShi`taa paa`yur
ada'bdhaH sva`staye' {1}{089}{05}
sva`sti na` indro' vRi`ddhashra'vaaH sva`sti naH' puu`Shaa
vi`shvave'daaH
sva`sti na`s taarkShyo` ari'ShTanemiH sva`sti no` bRiha`spati'r
dadhaatu {1}{089}{06}
pRiSha'dashvaa ma`rutaH` pRishni'maataraH shubhaM`yaavaa'no
vi`dathe'Shu` jagma'yaH
a`gni`ji`hvaa mana'vaH` suura'cakShaso` vishve' no de`vaa ava`saa
ga'mann i`ha {1}{089}{07}
bha`draM karNe'bhiH shRiNuyaama devaa bha`dram pa'shyemaa`kShabhi'r
yajatraaH
sthi`rair a~Ngai's tuShTu`vaaMsa's ta`nuubhi`r vy ashema de`vahi'taM`
yad aayuH' {1}{089}{08}
sha`tam in nu sha`rado` anti' devaa` yatraa' nash ca`kraa ja`rasaM'
ta`nuunaa'm
pu`traaso` yatra' pi`taro` bhava'nti` maa no' ma`dhyaa
rii'riSha`taayu`r gantoH' {1}{089}{09}
adi'ti`r dyaur adi'tir a`ntari'kSha`m adi'tir maa`taa sa pi`taa sa
pu`traH
vishve' de`vaa adi'tiH` pa~nca` janaa` adi'tir jaa`tam adi'ti`r
jani'tvam {1}{089}{10}


Ri`ju`nii`tii no` varu'No mi`tro na'yatu vi`dvaan
a`rya`maa de`vaiH sa`joShaaH' {1}{090}{01}
te hi vasvo` vasa'vaanaa`s te apra'muuraa` maho'bhiH
vra`taa ra'kShante vi`shvaahaa' {1}{090}{02}
te a`smabhyaM` sharma' yaMsann a`mRitaa` martye'bhyaH
baadha'maanaa` apa` dviShaH' {1}{090}{03}
vi naH' pa`thaH su'vi`taaya' ci`yantv indro' ma`rutaH'
puu`Shaa bhago` vandyaa'saH {1}{090}{04}
u`ta no` dhiyo` goa'graaH` puuSha`n viShNa`v eva'yaavaH
kartaa' naH svasti`mataH' {1}{090}{05}
madhu` vaataa' Ritaaya`te madhu' kSharanti` sindha'vaH
maadhvii'r naH sa`ntv oSha'dhiiH {1}{090}{06}
madhu` nakta'm u`toShaso` madhu'ma`t paarthi'vaM` rajaH'
madhu` dyaur a'stu naH pi`taa {1}{090}{07}
madhu'maan no` vana`spati`r madhu'maam+ astu` suuryaH'
maadhvii`r gaavo' bhavantu naH {1}{090}{08}
shaM no' mi`traH shaM varu'NaH` shaM no' bhavatv arya`maa
shaM na` indro` bRiha`spatiH` shaM no` viShNu'r urukra`maH
{1}{090}{09}


tvaM so'ma` pra ci'kito manii`Shaa tvaM raji'ShTha`m anu' neShi`
panthaa'm
tava` praNii'tii pi`taro' na indo de`veShu` ratna'm abhajanta`
dhiiraaH' {1}{091}{01}
tvaM so'ma` kratu'bhiH su`kratu'r bhuu`s tvaM dakShaiH' su`dakSho'
vi`shvave'daaH
tvaM vRiShaa' vRiSha`tvebhi'r mahi`tvaa dyu`mnebhi'r dyu`mny abhavo
nRi`cakShaaH' {1}{091}{02}
raaj~no` nu te` varu'Nasya vra`taani' bRi`had ga'bhii`raM tava' soma`
dhaama'
shuci`Sh Tvam a'si pri`yo na mi`tro da`kShaayyo' arya`mevaa'si soma
{1}{091}{03}
yaa te` dhaamaa'ni di`vi yaa pRi'thi`vyaaM yaa parva'te`Shv
oSha'dhiiShv a`psu
tebhi'r no` vishvaiH' su`manaa` ahe'La`n raaja'n soma` prati' ha`vyaa
gRi'bhaaya {1}{091}{04}
tvaM so'maasi` satpa'ti`s tvaM raajo`ta vRi'tra`haa
tvam bha`dro a'si` kratuH' {1}{091}{05}
tvaM ca' soma no` vasho' jii`vaatuM` na ma'raamahe
pri`yasto'tro` vana`spatiH' {1}{091}{06}
tvaM so'ma ma`he bhagaM` tvaM yuuna' Ritaaya`te
dakShaM' dadhaasi jii`vase' {1}{091}{07}
tvaM naH' soma vi`shvato` rakShaa' raajann aghaaya`taH
na ri'Shye`t tvaava'taH` sakhaa' {1}{091}{08}
soma` yaas te' mayo`bhuva' uu`tayaH` santi' daa`shuShe'
taabhi'r no .avi`taa bha'va {1}{091}{09}
i`maM ya`j~nam i`daM vaco' jujuShaa`Na u`paaga'hi
soma` tvaM no' vRi`dhe bha'va {1}{091}{10}
soma' gii`rbhiSh Tvaa' va`yaM va`rdhayaa'mo vaco`vidaH'
su`mRi`Lii`ko na` aa vi'sha {1}{091}{11}
ga`ya`sphaano' amiiva`haa va'su`vit pu'ShTi`vardha'naH
su`mi`traH so'ma no bhava {1}{091}{12}
soma' raara`ndhi no' hRi`di gaavo` na yava'se`Shv aa
marya' iva` sva o`kye {1}{091}{13}
yaH so'ma sa`khye tava' raa`raNa'd deva` martyaH'
taM dakShaH' sacate ka`viH {1}{091}{14}
u`ru`Shyaa No' a`bhisha'steH` soma` ni paa`hy aMha'saH
sakhaa' su`sheva' edhi naH {1}{091}{15}
aa pyaa'yasva` sam e'tu te vi`shvataH' soma` vRiShNya'm
bhavaa` vaaja'sya saMga`the {1}{091}{16}
aa pyaa'yasva madintama` soma` vishve'bhir aM`shubhiH'
bhavaa' naH su`shrava'stamaH` sakhaa' vRi`dhe {1}{091}{17}
saM te` payaaM'si` sam u' yantu` vaajaaH` saM vRiShNyaa'ny
abhimaati`ShaahaH'
aa`pyaaya'maano a`mRitaa'ya soma di`vi shravaaM'sy utta`maani'
dhiShva {1}{091}{18}
yaa te` dhaamaa'ni ha`viShaa` yaja'nti` taa te` vishvaa' pari`bhuur
a'stu ya`j~nam
ga`ya`sphaanaH' pra`tara'NaH su`viiro .a'viirahaa` pra ca'raa soma`
duryaa'n {1}{091}{19}
somo' dhe`nuM somo` arva'ntam aa`shuM somo' vii`raM ka'rma`NyaM
dadaati
saa`da`nyaM vida`thyaM sa`bheya'm pitRi`shrava'NaM` yo dadaa'shad
asmai {1}{091}{20}
aShaa'LhaM yu`tsu pRita'naasu` papriM' sva`rShaam a`psaaM
vRi`jana'sya go`paam
bha`re`Shu`jaaM su'kShi`tiM su`shrava'saM` jaya'ntaM` tvaam anu'
madema soma {1}{091}{21}
tvam i`maa oSha'dhiiH soma` vishvaa`s tvam a`po a'janaya`s tvaM gaaH

tvam aa ta'tantho`rv akp ntari'kShaM` tvaM jyoti'Shaa` vi tamo'
vavartha {1}{091}{22}
de`va' no` mana'saa deva soma raa`yo bhaa`gaM sa'hasaavann a`bhi
yu'dhya
maa tvaa ta'na`d iishi'She vii`ryasyo`bhaye'bhyaH` pra ci'kitsaa`
gavi'ShTau {1}{091}{23}


e`taa u` tyaa u`ShasaH' ke`tum a'krata` puurve` ardhe` raja'so
bhaa`num a'~njate
ni`ShkRi`Nvaa`naa aayu'dhaaniiva dhRi`ShNavaH` prati` gaavo
.a'ruShiir yanti maa`taraH' {1}{092}{01}
ud a'paptann aru`Naa bhaa`navo` vRithaa' svaa`yujo` aru'Shii`r gaa
a'yukShata
akra'nn u`Shaaso' va`yunaa'ni puu`rvathaa` rusha'ntam bhaa`num
aru'Shiir ashishrayuH {1}{092}{02}
arca'nti` naarii'r a`paso` na vi`ShTibhiH' samaa`na` yoja'ne`naa
pa'raa`vataH'
iShaM` vaha'ntiiH su`kRite' su`daana've` vishved aha` yaja'maanaaya
sunva`te {1}{092}{03}
adhi` peshaaM'si vapate nRi`tuur i`vaapo'rNute` vakSha' u`sreva`
barja'ham
jyoti`r vishva'smai` bhuva'naaya kRiNva`tii gaavo` na vra`jaM vy ukp
Shaa aa'va`r tamaH' {1}{092}{04}
praty a`rcii rusha'd asyaa adarshi` vi ti'ShThate` baadha'te
kRi`ShNam abhva'm
svaruM` na pesho' vi`dathe'Shv a`~nja~n ci`traM di`vo du'hi`taa
bhaa`num a'shret {1}{092}{05}
ataa'riShma` tama'sas paa`ram a`syoShaa u`cChantii' va`yunaa' kRiNoti

shri`ye Chando` na sma'yate vibhaa`tii su`pratii'kaa
saumana`saayaa'jiigaH {1}{092}{06}
bhaasva'tii ne`trii suu`nRitaa'naaM di`va sta've duhi`taa gota'mebhiH

pra`jaava'to nRi`vato` ashva'budhyaa`n uSho` goa'graa`m+ upa' maasi`
vaajaa'n {1}{092}{07}
uSha`s tam a'shyaaM ya`shasaM' su`viiraM' daa`sapra'vargaM ra`yim
ashva'budhyam
su`daMsa'saa` shrava'saa` yaa vi`bhaasi` vaaja'prasuutaa subhage
bRi`hanta'm {1}{092}{08}
vishvaa'ni de`vii bhuva'naabhi`cakShyaa' pratii`cii cakShu'r urvi`yaa
vi bhaa'ti
vishvaM' jii`vaM ca`rase' bo`dhaya'ntii` vishva'sya` vaaca'm avidan
manaa`yoH {1}{092}{09}
punaH'-puna`r jaaya'maanaa puraa`Nii sa'maa`naM varNa'm a`bhi
shumbha'maanaa
shva`ghniiva' kRi`tnur vija' aaminaa`naa marta'sya de`vii ja`raya`nty
aayuH' {1}{092}{10}
vyuu`rNva`tii di`vo antaa'm+ abo`dhy apa` svasaa'raM sanu`tar yu'yoti

pra`mi`na`tii ma'nu`Shyaa yu`gaani` yoShaa' jaa`rasya` cakSha'saa` vi
bhaa'ti {1}{092}{11}
pa`shuun na ci`traa su`bhagaa' prathaa`naa sindhu`r na kShoda'
urvi`yaa vy ashvait
ami'natii` daivyaa'ni vra`taani` suurya'sya ceti ra`shmibhi'r
dRishaa`naa {1}{092}{12}
uSha`s tac ci`tram aa bha'raa`smabhyaM' vaajiniivati
ya' to`kaM ca` tana'yaM ca` dhaama'he {1}{092}{13}
uSho' a`dyeha go'ma`ty ashvaa'vati vibhaavari
re`vad a`sme vy ucCha suunRitaavati {1}{092}{14}
yu`kShvaa hi vaa'jiniiva`ty ashvaa'm+ a`dyaaru`Naam+ u'ShaH
athaa' no` vishvaa` saubha'gaa`ny aa va'ha {1}{092}{15}
ashvi'naa va`rtir a`smad aa goma'd dasraa` hira'Nyavat
a`rvaag rathaM` sama'nasaa` ni ya'cChatam {1}{092}{16}
yaav i`tthaa shloka`m aa di`vo jyoti`r janaa'ya ca`krathuH'
aa na` uurjaM' vahatam ashvinaa yu`vam {1}{092}{17}
eha de`vaa ma'yo`bhuvaa' da`sraa hira'Nyavartanii
u`Sha`rbudho' vahantu` soma'piitaye {1}{092}{18}


agnii'Shomaav i`maM su me' shRiNu`taM vRi'ShaNaa` hava'm
prati' suu`ktaani' haryata`m bhava'taM daa`shuShe` mayaH'
{1}{093}{01}
agnii'Shomaa` yo a`dya vaa'm i`daM vacaH' sapa`ryati'
tasmai' dhattaM su`viiryaM` gavaa`m poShaM` svashvya'm
{1}{093}{02}
agnii'Shomaa` ya aahu'tiM` yo vaaM` daashaa'd dha`viShkRi'tim
sa pra`jayaa' su`viiryaM` vishva`m aayu`r vy ashnavat
{1}{093}{03}
agnii'Shomaa` ceti` tad vii`ryaM vaaM` yad amu'ShNiitam ava`sam
pa`NiM gaaH
avaa'tirata`m bRisa'yasya` sheSho .a'vindataM` jyoti`r eka'm
ba`hubhyaH' {1}{093}{04}
yu`vam e`taani' di`vi ro'ca`naany a`gnish ca' soma` sakra'tuu
adhattam
yu`vaM sindhuu'm+r a`bhisha'ster ava`dyaad agnii'Shomaa`v amu'~ncataM
gRibhii`taan {1}{093}{05}
aanyaM di`vo maa'ta`rishvaa' jabhaa`raama'thnaad a`nyam pari' shye`no
adreH'
agnii'Shomaa` brahma'Naa vaavRidhaa`noruM ya`j~naaya' cakrathur
ulo`kam {1}{093}{06}
agnii'Shomaa ha`viShaH` prasthi'tasya vii`taM harya'taM vRiShaNaa
ju`Shethaa'm
su`sharmaa'Naa` svava'saa` hi bhuu`tam athaa' dhattaM` yaja'maanaaya`
shaM yoH {1}{093}{07}
yo a`gniiShomaa' ha`viShaa' sapa`ryaad de'va`driicaa` mana'saa` yo
ghRi`ta'
tasya' vra`taM ra'kShatam paa`tam aMha'so vi`she janaa'ya` mahi`
sharma' yacChatam {1}{093}{08}
agnii'Shomaa` save'dasaa` sahuu'tii vanataM` giraH'
saM de'va`traa ba'bhuuvathuH {1}{093}{09}
agnii'Shomaav a`na' vaaM` yo vaaM' ghRi`ta` daasha'ti
tasmai' diidayatam bRi`hat {1}{093}{10}
agnii'Shomaav i`maani' no yu`vaM ha`vyaa ju'joShatam
aa yaa'ta`m upa' naH` sacaa' {1}{093}{11}
agnii'Shomaa pipRi`tam arva'to na` aa pyaa'yantaam u`sriyaa'
havya`suudaH'
a`sme balaa'ni ma`ghava'tsu dhattaM kRiNu`taM no' adhva`raM
shru'ShTi`manta'm {1}{093}{12}


i`maM stoma`m arha'te jaa`tave'dase` ratha'm iva` sam ma'hemaa
manii`Shayaa'
bha`draa hi naH` prama'tir asya saM`sady agne' sa`khye maa ri'Shaamaa
va`yaM tava' {1}{094}{01}
yasmai` tvam aa`yaja'se` sa saa'dhaty ana`rvaa kShe'ti` dadha'te
su`viirya'm
sa tuu'taava` naina'm ashnoty aMha`tir agne' sa`khye maa ri'Shaamaa
va`yaM tava' {1}{094}{02}
sha`kema' tvaa sa`midhaM' saa`dhayaa` dhiya`s tve de`vaa ha`vir
a'da`nty aahu'tam
tvam aa'di`tyaam+ aa va'ha` taan hy ukp shmasy agne' sa`khye maa
ri'Shaamaa va`yaM tava' {1}{094}{03}
bharaa'me`dhmaM kRi`Navaa'maa ha`viiMShi' te ci`taya'ntaH` parva'Naa-
parvaNaa va`yam
jii`vaata've prata`raM saa'dhayaa` dhiyo .a'gne sa`khye maa
ri'Shaamaa va`yaM tava' {1}{094}{04}
vi`shaaM go`paa a'sya caranti ja`ntavo' dvi`pac ca` yad u`ta
catu'Shpad a`ktubhiH'
ci`traH pra'ke`ta u`Shaso' ma`haam+ a`sy agne' sa`khye maa ri'Shaamaa
va`yaM tava' {1}{094}{05}
tvam a'dhva`ryur u`ta hotaa'si puu`rvyaH pra'shaa`staa potaa'
ja`nuShaa' pu`rohi'taH
vishvaa' vi`dvaam+ aartvi'jyaa dhiira puShya`sy agne' sa`khye maa
ri'Shaamaa va`yaM tava' {1}{094}{06}
yo vi`shvataH' su`pratii'kaH sa`dRi~N~N asi' duu`re ci`t san ta`Lid
i`vaati' rocase
raatryaa'sh ci`d andho` ati' deva pashya`sy agne' sa`khye maa
ri'Shaamaa va`yaM tava' {1}{094}{07}
puurvo' devaa bhavatu sunva`to ratho' .a`smaakaM` shaMso' a`bhy astu
duu`DhyaH
tad aa jaa'niito`ta pu'Shyataa` vaco .a'gne sa`khye maa ri'Shaamaa
va`yaM tava' {1}{094}{08}
va`dhair duH`shaMsaa`m+ apa' duu`Dhyo jahi duu`re vaa` ye anti' vaa`
ke ci'd a`triNaH'
athaa' ya`j~naaya' gRiNa`te su`gaM kRi`dhy agne' sa`khye maa
ri'Shaamaa va`yaM tava' {1}{094}{09}
yad ayu'kthaa aru`Shaa rohi'taa` rathe` vaata'juutaa vRiSha`bhasye'va
te` ravaH'
aad i'nvasi va`nino' dhuu`make'tu`naagne' sa`khye maa ri'Shaamaa
va`yaM tava' {1}{094}{10}
adha' sva`naad u`ta bi'bhyuH pata`triNo' dra`psaa yat te' yava`saado`
vy asthi'ran
su`gaM tat te' taava`kebhyo` rathe`bhyo .a'gne sa`khye maa ri'Shaamaa
va`yaM tava' {1}{094}{11}
a`yam mi`trasya` varu'Nasya` dhaaya'se .avayaa`taam ma`rutaaM` heLo`
adbhu'taH
mRi`Laa su no` bhuutv e'Shaa`m manaH` puna`r agne' sa`khye maa
ri'Shaamaa va`yaM tava' {1}{094}{12}
de`vo de`vaanaa'm asi mi`tro adbhu'to` vasu`r vasuu'naam asi` caaru'r
adhva`re
sharma'n syaama` tava' sa`pratha'sta`me .a'gne sa`khye maa ri'Shaamaa
va`yaM tava' {1}{094}{13}
tat te' bha`draM yat sami'ddhaH` sve dame` somaa'huto` jara'se
mRiLa`yatta'maH
dadhaa'si` ratnaM` dravi'NaM ca daa`shuShe .a'gne sa`khye maa
ri'Shaamaa va`yaM tava' {1}{094}{14}
yasmai` tvaM su'draviNo` dadaa'sho .anaagaa`stvam a'dite
sa`rvataa'taa
yam bha`dra` shava'saa co`dayaa'si pra`jaava'taa` raadha'saa` te
syaa'ma {1}{094}{15}
sa tvam a'gne saubhaga`tvasya' vi`dvaan a`smaaka`m aayuH` pra
ti're`ha de'va
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{094}{16}





dve viruu'pe carataH` svarthe' a`nyaanyaa' va`tsam upa' dhaapayete
hari'r a`nyasyaa`m bhava'ti sva`dhaavaa'~n Chu`kro a`nyasyaaM'
dadRishe su`varcaaH' {1}{095}{01}
dashe`maM tvaShTu'r janayanta` garbha`m ata'ndraaso yuva`tayo`
vibhRi'tram
ti`gmaanii'kaM` svaya'shasaM` jane'Shu vi`roca'maana`m pari' ShiiM
nayanti {1}{095}{02}
triiNi` jaanaa` pari' bhuuShanty asya samu`dra ekaM' di`vy eka'm
a`psu
puurvaa`m anu` pra disha`m paarthi'vaanaam Ri`tuun pra`shaasa`d vi
da'dhaav anu`ShThu {1}{095}{03}
ka i`maM vo' ni`Nyam aa ci'keta va`tso maa`tRIr ja'nayata
sva`dhaabhiH'
ba`hvii`naaM garbho' a`pasaa'm u`pasthaa'n ma`haan ka`vir nish
ca'rati sva`dhaavaa'n {1}{095}{04}
aa`viShTyo' vardhate` caaru'r aasu ji`hmaanaa'm uu`rdhvaH svaya'shaa
u`pasthe'
u`bhe tvaShTu'r bibhyatu`r jaaya'maanaat pratii`cii siM`ham prati'
joShayete {1}{095}{05}
u`bhe bha`dre jo'Shayete` na me` gaavo` na vaa`shraa upa' tasthu`r
evaiH'
sa dakShaa'NaaM` dakSha'patir babhuuvaa`~njanti` yaM da'kShiNa`to
ha`virbhiH' {1}{095}{06}
ud yaM'yamiiti savi`teva' baa`huu u`bhe sicau' yatate bhii`ma
Ri`~njan
uc Chu`kram atka'm ajate si`masmaa`n navaa' maa`TRibhyo` vasa'naa
jahaati {1}{095}{07}
tve`ShaM ruu`paM kRi'Nuta` utta'raM` yat sa'mpRi~ncaa`naH sada'ne`
gobhi'r a`dbhiH
ka`vir bu`dhnam pari' marmRijyate` dhiiH saa de`vataa'taa` sami'tir
babhuuva {1}{095}{08}
u`ru te` jrayaH` pary e'ti bu`dhnaM vi`roca'maanam mahi`Shasya`
dhaama'
vishve'bhir agne` svaya'shobhir i`ddho .a'dabdhebhiH paa`yubhiH'
paahy a`smaan {1}{095}{09}
dhanva`n srotaH' kRiNute gaa`tum uu`rmiM shu`krair uu`rmibhi'r a`bhi
na'kShati` kShaam
vishvaa` sanaa'ni ja`Thare'Shu dhatte .a`ntar navaa'su carati
pra`suuShu' {1}{095}{10}
e`vaa no' agne sa`midhaa' vRidhaa`no re`vat paa'vaka` shrava'se` vi
bhaa'hi
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{095}{11}


sa pra`tnathaa` saha'saa` jaaya'maanaH sa`dyaH kaavyaa'ni` baL
a'dhatta` vishvaa'
aapa'sh ca mi`traM dhi`ShaNaa' ca saadhan de`vaa a`gniM dhaa'rayan
draviNo`daam {1}{096}{01}
sa puurva'yaa ni`vidaa' ka`vyataa`yor i`maaH pra`jaa a'janaya`n
manuu'naam
vi`vasva'taa` cakSha'saa` dyaam a`pash ca' de`vaa a`gniM dhaa'rayan
draviNo`daam {1}{096}{02}
tam ii'Lata pratha`maM ya'j~na`saadhaM` visha` aarii`r aahu'tam
Ri~njasaa`nam
uu`rjaH pu`tram bha'ra`taM sRi`pradaa'nuM de`vaa a`gniM dhaa'rayan
draviNo`daam {1}{096}{03}
sa maa'ta`rishvaa' puru`vaara'puShTir vi`dad gaa`tuM tana'yaaya
sva`rvit
vi`shaaM go`paa ja'ni`taa roda'syor de`vaa a`gniM dhaa'rayan
draviNo`daam {1}{096}{04}
nakto`Shaasaa` varNa'm aa`memyaa'ne dhaa`paye'te` shishu`m ekaM'
samii`cii
dyaavaa`kShaamaa' ru`kmo a`ntar vi bhaa'ti de`vaa a`gniM dhaa'rayan
draviNo`daam {1}{096}{05}
raa`yo bu`dhnaH saM`gama'no` vasuu'naaM ya`j~nasya' ke`tur
ma'nma`saadha'no` veH
a`mRi`ta`tvaM rakSha'maaNaasa aM de`vaa a`gniM dhaa'rayan
draviNo`daam {1}{096}{06}
nuu ca' pu`raa ca` sada'naM rayii`NaaM jaa`tasya' ca` jaaya'maanasya
ca` kShaam
sa`tash ca' go`paam bhava'tash ca` bhuure'r de`vaa a`gniM dhaa'rayan
draviNo`daam {1}{096}{07}
dra`vi`No`daa dravi'Nasas tu`rasya' draviNo`daaH sana'rasya` pra
yaM'sat
dra`vi`No`daa vii`rava'tii`m iShaM' no draviNo`daa raa'sate dii`rgham
aayuH' {1}{096}{08}
e`vaa no' agne sa`midhaa' vRidhaa`no re`vat paa'vaka` shrava'se` vi
bhaa'hi
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{096}{09}


apa' naH` shoshu'cad a`gham agne' shushu`gdhy aa ra`yim
apa' naH` shoshu'cad a`gham {1}{097}{01}
su`kShe`tri`yaa su'gaatu`yaa va'suu`yaa ca' yajaamahe
apa' naH` shoshu'cad a`gham {1}{097}{02}
pra yad bhandi'ShTha eShaa`m praasmaakaa'sash ca suu`rayaH'
apa' naH` shoshu'cad a`gham {1}{097}{03}
pra yat te' agne suu`rayo` jaaye'mahi` pra te' va`yam
apa' naH` shoshu'cad a`gham {1}{097}{04}
pra yad a`gneH saha'svato vi`shvato` yanti' bhaa`navaH'
apa' naH` shoshu'cad a`gham {1}{097}{05}
tvaM hi vi'shvatomukha vi`shvataH' pari`bhuur asi'
apa' naH` shoshu'cad a`gham {1}{097}{06}
dviSho' no vishvatomu`khaati' naa`veva' paaraya
apa' naH` shoshu'cad a`gham {1}{097}{07}
sa naH` sindhu'm iva naa`vayaati' parShaa sva`staye'
apa' naH` shoshu'cad a`gham {1}{097}{08}


vai`shvaa`na`rasya' suma`tau syaa'ma` raajaa` hi ka`m bhuva'naanaam
abhi`shriiH
i`to jaa`to vishva'm i`daM vi ca'ShTe vaishvaana`ro ya'tate`
suurye'Na {1}{098}{01}
pRi`ShTo di`vi pRi`ShTo a`gniH pRi'thi`vyaam pRi`ShTo vishvaa`
oSha'dhii`r aa vi'vesha
vai`shvaa`na`raH saha'saa pRi`ShTo a`gniH sa no` divaa` sa ri`ShaH
paa'tu` nakta'm {1}{098}{02}
vaishvaa'nara` tava` tat sa`tyam a'stv a`smaan raayo' ma`ghavaa'naH
sacantaam
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{098}{03}


jaa`tave'dase sunavaama` soma'm araatiiya`to ni da'haati` vedaH'
sa naH' parSha`d ati' du`rgaaNi` vishvaa' naa`veva` sindhuM'
duri`taaty a`gniH {1}{099}{01}


sa yo vRiShaa` vRiShNye'bhiH` samo'kaa ma`ho di`vaH pRi'thi`vyaash
ca' sa`mraaT
sa`tii`nasa'tvaa` havyo` bhare'Shu ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{01}
yasyaanaa'ptaH` suurya'syeva` yaamo` bhare'-bhare vRitra`haa shuShmo`
asti'
vRiSha'ntamaH` sakhi'bhiH` svebhi`r evai'r ma`rutvaa'n no bhava`tv
indra' uu`tii {1}{100}{02}
di`vo na yasya` reta'so` dughaa'naaH` panthaa'so` yanti`
shava`saapa'riitaaH
ta`raddve'ShaaH saasa`hiH pauMsye'bhir ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{03}
so a~Ngi'robhi`r a~Ngi'rastamo bhuu`d vRiShaa` vRiSha'bhiH`
sakhi'bhiH` sakhaa` san
Ri`gmibhi'r Ri`gmii gaa`tubhi`r jyeShTho' ma`rutvaa'n no bhava`tv
indra' uu`tii {1}{100}{04}
sa suu`nubhi`r na ru`drebhi`r Ribhvaa' nRi`Shaahye' saasa`hvaam+
a`mitraa'n
sanii'LebhiH shrava`syaani` tuurva'n ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{05}
sa ma'nyu`miiH sa`mada'nasya ka`rtaasmaake'bhi`r nRibhiH` suuryaM'
sanat
a`sminn aha`n satpa'tiH puruhuu`to ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{06}
tam uu`tayo' raNaya`~n Chuura'saatau` taM kShema'sya kShi`tayaH'
kRiNvata` traam
sa vishva'sya ka`ruNa'syesha` eko' ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{07}
tam a'psanta` shava'sa utsa`veShu` naro` nara`m ava'se` taM dhanaa'ya

so a`ndhe ci`t tama'si` jyoti'r vidan ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{08}
sa sa`vya' yamati` vraadha'tash ci`t sa da'kShi`Ne saMgRi'bhiitaa
kRi`taani'
sa kii`riNaa' ci`t sani'taa` dhanaa'ni ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{09}
sa graame'bhiH` sani'taa` sa rathe'bhir vi`de vishvaa'bhiH
kRi`ShTibhi`r nv akp dya
sa pauMsye'bhir abhi`bhuur asha'stiir ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{10}
sa jaa`mibhi`r yat sa`majaa'ti mii`Lhe .a'jaamibhir vaa puruhuu`ta
evaiH'
a`paaM to`kasya` tana'yasya je`She ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{11}
sa va'jra`bhRid da'syu`haa bhii`ma u`graH sa`hasra'cetaaH
sha`tanii'tha` Ribhvaa'
ca`mrii`Sho na shava'saa` paa~nca'janyo ma`rutvaa'n no bhava`tv
indra' uu`tii {1}{100}{12}
tasya` vajraH' krandati` smat sva`rShaa di`vo na tve`Sho ra`vathaH`
shimii'vaan
taM sa'cante sa`naya`s taM dhanaa'ni ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{13}
yasyaaja'sraM` shava'saa` maana'm u`ktham pa'ribhu`jad roda'sii
vi`shvataH' siim
sa paa'riSha`t kratu'bhir mandasaa`no ma`rutvaa'n no bhava`tv indra'
uu`tii {1}{100}{14}
na yasya' de`vaa de`vataa` na martaa` aapa'sh ca`na shava'so` anta'm
aa`puH
sa pra`rikvaa` tvakSha'saa` kShmo di`vash ca' ma`rutvaa'n no bhava`tv
indra' uu`tii {1}{100}{15}
ro`hic Chyaa`vaa su`madaM'shur lalaa`miir dyu`kShaa raa`ya
Ri`jraashva'sya
vRiSha'Nvanta`m bibhra'tii dhuu`rShu ratha'm ma`ndraa ci'keta`
naahu'ShiiShu vi`kShu {1}{100}{16}
e`tat tyat ta' indra` vRiShNa' u`kthaM vaa'rShaagi`raa a`bhi
gRi'Nanti` raadhaH'
Ri`jraashvaH` praShTi'bhir amba`riiShaH' sa`hade'vo` bhaya'maanaH
su`raadhaaH' {1}{100}{17}
dasyuu`~n ChimyuuM'sh ca puruhuu`ta evai'r ha`tvaa pRi'thi`vyaaM
sharvaa` ni ba'rhiit
sana`t kShetraM` sakhi'bhiH shvi`tnyebhiH` sana`t suuryaM` sana'd
a`paH su`vajraH' {1}{100}{18}
vi`shvaahdro' adhiva`ktaa no' a`stv apa'rihvRitaaH sanuyaama` vaaja'm

tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{100}{19}


pra ma`ndine' pitu`mad a'rcataa` vaco` yaH kRi`ShNaga'rbhaa
ni`raha'nn Ri`jishva'naa
a`va`syavo` vRiSha'NaM` vajra'dakShiNam ma`rutva'ntaM sa`khyaaya'
havaamahe {1}{101}{01}
yo vyaMsaM jaahRiShaa`Na' ma`nyunaa` yaH shamba'raM` yo aha`n pipru'm
avra`tam
indro` yaH shuShNa'm a`shuShaM` ny aavRi'Na~N ma`rutva'ntaM
sa`khyaaya' havaamahe {1}{101}{02}
yasya` dyaavaa'pRithi`vii pauMsya'm ma`had yasya' vra`te varu'No`
yasya` suuryaH'
yasydra'sya` sindha'vaH` sashca'ti vra`tam ma`rutva'ntaM sa`khyaaya'
havaamahe {1}{101}{03}
yo ashvaa'naaM` yo gavaaM` gopa'tir va`shii ya aa'ri`taH karma'Ni-
karmaNi sthi`raH
vii`Losh ci`d indro` yo asu'nvato va`dho ma`rutva'ntaM sa`khyaaya'
havaamahe {1}{101}{04}
yo vishva'sya` jaga'taH praaNa`tas pati`r yo bra`hmaNe' pratha`mo gaa
avi'ndat
indro` yo dasyuu`m+r adha'raam+ a`vaati'ran ma`rutva'ntaM sa`khyaaya'
havaamahe {1}{101}{05}
yaH shuure'bhi`r havyo` yash ca' bhii`rubhi`r yo dhaava'dbhir
huu`yate` yash ca' ji`gyubhiH'
indraM` yaM vishvaa` bhuva'naa`bhi saM'da`dhur ma`rutva'ntaM
sa`khyaaya' havaamahe {1}{101}{06}
ru`draaNaa'm eti pra`dishaa' vicakSha`No ru`drebhi`r yoShaa' tanute
pRi`thu jrayaH'
indra'm manii`Shaa a`bhy arcati shru`tam ma`rutva'ntaM sa`khyaaya'
havaamahe {1}{101}{07}
yad vaa' marutvaH para`me sa`dhasthe` yad vaa'va`me vRi`jane'
maa`dayaa'se
ata` aa yaa'hy adhva`raM no` acChaa' tvaa`yaa ha`vish ca'kRimaa
satyaraadhaH {1}{101}{08}
tvaa`ydra` somaM' suShumaa sudakSha tvaa`yaa ha`vish ca'kRimaa
brahmavaahaH
adhaa' niyutvaH` saga'No ma`rudbhi'r a`smin ya`j~ne ba`rhiShi'
maadayasva {1}{101}{09}
maa`daya'sva` hari'bhi`r ye ta' indra` vi Shya'sva` shipre` vi
sRi'jasva` dhe'
aa tvaa' sushipra` hara'yo vahantuu`shan ha`vyaani` prati' no
juShasva {1}{101}{10}
ma`rutsto'trasya vRi`jana'sya go`paa va`yam indre'Na sanuyaama`
vaaja'm
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{101}{11}


i`maaM te` dhiya`m pra bha're ma`ho ma`hiim a`sya sto`tre dhi`ShaNaa`
yat ta' aana`je
tam u'tsa`ve ca' prasa`ve ca' saasa`him indraM' de`vaasaH`
shava'saamada`nn anu' {1}{102}{01}
a`sya shravo' na`dyaH sa`pta bi'bhrati` dyaavaa`kShaamaa' pRithi`vii
da'rsha`taM vapuH'
a`sme suu'ryaacandra`masaa'bhi`cakShe' shra`ddhe kam i'ndra carato
vitartu`ram {1}{102}{02}
taM smaa` ratha'm maghava`n praava' saa`taye` jaitraM` yaM te'
anu`madaa'ma saMga`me
aa`jaa na' indra` mana'saa puruShTuta tvaa`yadbhyo' maghava`~n
Charma' yacCha naH {1}{102}{03}
va`yaM ja'yema` tvayaa' yu`jaa vRita'm a`smaaka`m aMsha`m ud a'vaa`
bhare'-bhare
a`smabhya'm indra` vari'vaH su`gaM kRi'dhi` pra shatruu'Naam
maghava`n vRiShNyaa' ruja {1}{102}{04}
naanaa` hi tvaa` hava'maanaa` janaa' i`me dhanaa'naaM dharta`r
ava'saa vipa`nyavaH'
a`smaakaM' smaa` ratha`m aa ti'ShTha saa`taye` jaitraM` hiindra`
nibhRi'ta`m mana`s tava' {1}{102}{05}
go`jitaa' baa`huu ami'takratuH si`maH karma'n-karma~n Cha`tamuu'tiH
khajaMka`raH
a`ka`lpa indraH' prati`maana`m oja`saathaa` janaa` vi hva'yante
siShaa`savaH' {1}{102}{06}
ut te' sha`taan ma'ghava`nn uc ca` bhuuya'sa` ut sa`hasraa'd ririce
kRi`ShTiShu` shravaH'
a`maa`traM tvaa' dhi`ShaNaa' titviShe ma`hy adhaa' vRi`traaNi'
jighnase puraMdara {1}{102}{07}
tri`vi`ShTi`dhaatu' prati`maana`m oja'sas ti`sro bhuumii'r nRipate`
triiNi' roca`naa
atii`daM vishva`m bhuva'naM vavakShithaasha`trur i'ndra ja`nuShaa'
sa`naad a'si {1}{102}{08}
tvaaM de`veShu' pratha`maM ha'vaamahe` tvam ba'bhuutha` pRita'naasu
saasa`hiH
semaM naH' kaa`rum u'pama`nyum u`dbhida`m indraH' kRiNotu prasa`ve
ratha'm pu`raH {1}{102}{09}
tvaM ji'getha` na dhanaa' rurodhi`thaarbhe'Shv aa`jaa ma'ghavan
ma`hatsu' ca
tvaam u`gram ava'se` saM shi'shiima`sy athaa' na indra` hava'neShu
codaya {1}{102}{10}
vi`shvaahdro' adhiva`ktaa no' a`stv apa'rihvRitaaH sanuyaama` vaaja'm

tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{102}{11}


tat ta' indri`yam pa'ra`mam pa'raa`cair adhaa'rayanta ka`vayaH'
pu`redam
kSha`medam a`nyad di`vy akp nyad a'sya` sam ii' pRicyate sama`neva'
ke`tuH {1}{103}{01}
sa dhaa'rayat pRithi`viim pa`pratha'c ca` vajre'Na ha`tvaa nir a`paH
sa'sarja
aha`nn ahi`m abhi'nad rauhi`NaM vy aha`n vyaMsam ma`ghavaa`
shacii'bhiH {1}{103}{02}
sa jaa`tuubha'rmaa shra`ddadhaa'na` ojaH` puro' vibhi`ndann a'cara`d
vi daasiiH'
vi`dvaan va'jri`n dasya've he`tim a`syaaryaM` saho' vardhayaa
dyu`mnam i'ndra {1}{103}{03}
tad uu`cuShe` maanu'She`maa yu`gaani' kii`rtya'm ma`ghavaa` naama`
bibhra't
u`pa`pra`yan da'syu`hatyaa'ya va`jrii yad dha' suu`nuH shrava'se`
naama' da`dhe {1}{103}{04}
tad a'sye`dam pa'shyataa` bhuuri' pu`ShTaM shrad indra'sya dhattana
vii`ryaaya
sa gaa a'vinda`t so a'vinda`d ashvaa`n sa oSha'dhiiH` so a`paH sa
vanaa'ni {1}{103}{05}
bhuuri'karmaNe vRiSha`bhaaya` vRiShNe' sa`tyashu'Shmaaya sunavaama`
soma'm
ya aa`dRityaa' paripa`nthiiva` shuuro .a'yajvano vi`bhaja`nn eti`
vedaH' {1}{103}{06}
tad i'ndra` preva' vii`ryaM cakartha` yat sa`santaM`
vajre`Naabo'dha`yo .a'him
anu' tvaa` patnii'r hRiShi`taM vaya'sh ca` vishve' de`vaaso' amada`nn
anu' tvaa {1}{103}{07}
shuShNa`m pipruM` kuya'vaM vRi`tram i'ndra ya`daava'dhii`r vi puraH`
shamba'rasya
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{103}{08}


yoni'Sh Ta indra ni`Shade' akaari` tam aa ni Shii'da svaa`no naarvaa'

vi`mucyaa` vayo' .ava`saayaashvaa'n do`Shaa vasto`r vahii'yasaH
prapi`tve {1}{104}{01}
o tye nara` indra'm uu`taye' gu`r nuu ci`t taan sa`dyo adhva'no
jagamyaat
de`vaaso' ma`nyuM daasa'sya shcamna`n te na` aa va'kShan suvi`taaya`
varNa'm {1}{104}{02}
ava` tmanaa' bharate` keta'vedaa` ava` tmanaa' bharate` pha'm u`dan

kShii`ra' snaataH` kuya'vasya` yoShe' ha`te te syaa'taam prava`Ne
shiphaa'yaaH {1}{104}{03}
yu`yopa` naabhi`r upa'rasyaa`yoH pra puurvaa'bhis tirate` raaShTi`
shuuraH'
a`~nja`sii ku'li`shii vii`rapa'tnii` payo' hinvaa`naa u`dabhi'r
bharante {1}{104}{04}
prati` yat syaa niithaada'rshi` dasyo`r oko` naacChaa` sada'naM
jaana`tii gaa't
adha' smaa no maghava~n carkRi`taad in maa no' ma`gheva' niShSha`pii
paraa' daaH {1}{104}{05}
sa tvaM na' indra` suurye` so a`psv anaagaa`stva aa bha'ja
jiivashaM`se
maanta'raa`m bhuja`m aa rii'riSho naH` shraddhi'taM te maha`ta
i'ndri`yaaya' {1}{104}{06}
adhaa' manye` shrat te' asmaa adhaayi` vRiShaa' codasva maha`te
dhanaa'ya
maa no` akRi'te puruhuuta` yonaa`v indra` kShudhya'dbhyo` vaya'
aasu`tiM daaH' {1}{104}{07}
maa no' vadhiir indra` maa paraa' daa` maa naH' pri`yaa bhoja'naani`
pra mo'ShiiH
aa`NDaa maa no' maghava~n Chakra` nir bhe`n maa naH` paatraa' bhet
sa`hajaa'nuShaaNi {1}{104}{08}
a`rvaa~N ehi` soma'kaamaM tvaahur a`yaM su`tas tasya' pibaa` madaa'ya

u`ru`vyacaa' ja`Thara` aa vRi'Shasva pi`teva' naH shRiNuhi
huu`yamaa'naH {1}{104}{09}


ca`ndramaa' a`psv akp ntar aa su'pa`rNo dhaa'vate di`vi
na vo' hiraNyanemayaH pa`daM vi'ndanti vidyuto vi`ttam me' a`sya
ro'dasii {1}{105}{01}
artha`m id vaa u' a`rthina` aa jaa`yaa yu'vate` pati'm
tu`~njaate` vRiShNya`m payaH' pari`daaya` rasaM' duhe vi`ttam me'
a`sya ro'dasii {1}{105}{02}
mo Shu de'vaa a`daH svakp r ava' paadi di`vas pari'
maa so`myasya' sha`mbhuvaH` shuune' bhuuma` kadaa' ca`na vi`ttam me'
a`sya ro'dasii {1}{105}{03}
ya`j~nam pRi'cChaamy ava`maM sa tad duu`to vi vo'cati
kva Ri`tam puu`rvyaM ga`taM kas tad bi'bharti` nuuta'no vi`ttam me'
a`sya ro'dasii {1}{105}{04}
a`mii ye de'vaa` sthana' tri`Shv aa ro'ca`ne di`vaH
kad va' Ri`taM kad anRi'taM` kva pra`tnaa va` aahu'tir vi`ttam me'
a`sya ro'dasii {1}{105}{05}
kad va' Ri`tasya' dharNa`si kad varu'Nasya` cakSha'Nam
kad a'rya`mNo ma`has pa`thaati' kraamema duu`Dhyo vi`ttam me' a`sya
ro'dasii {1}{105}{06}
a`haM so a'smi` yaH pu`raa su`te vadaa'mi` kaani' cit
tam maa' vyanty aa`dhyoKp vRiko` na tRi`ShNaja'm mRi`gaM vi`ttam me'
a`sya ro'dasii {1}{105}{07}
sam maa' tapanty a`bhitaH' sa`patnii'r iva` parsha'vaH
muuSho` na shi`shnaa vy adanti maa`dhya sto`taaraM' te shatakrato
vi`ttam me' a`sya ro'dasii {1}{105}{08}
a`mii ye sa`pta ra`shmaya`s tatraa' me` naabhi`r aata'taa
tri`tas tad ve'daa`ptyaH sa jaa'mi`tvaaya' rebhati vi`ttam me' a`sya
ro'dasii {1}{105}{09}
a`mii ye pa~nco`kShaNo` madhye' ta`sthur ma`ho di`vaH
de`va`traa nu pra`vaacyaM' sadhriicii`naa ni vaa'vRitur vi`ttam me'
a`sya ro'dasii {1}{105}{10}
su`pa`rNaa e`ta aa'sate` madhya' aa`rodha'ne di`vaH
te se'dhanti pa`tho vRikaM` tara'ntaM ya`hvatii'r a`po vi`ttam me'
a`sya ro'dasii {1}{105}{11}
navyaM` tad u`kthyaM hi`taM devaa'saH supravaaca`nam
Ri`tam a'rShanti` sindha'vaH sa`tyaM taa'taana` suuryo' vi`ttam me'
a`sya ro'dasii {1}{105}{12}
agne` tava` tyad u`kthyaM de`veShv a`sty aapya'm
sa naH' sa`tto ma'nu`Shvad aa de`vaan ya'kShi vi`duShTa'ro vi`ttam
me' a`sya ro'dasii {1}{105}{13}
sa`tto hotaa' manu`Shvad aa de`vaam+ acChaa' vi`duShTa'raH
a`gnir ha`vyaa su'Shuudati de`vo de`veShu` medhi'ro vi`ttam me' a`sya
ro'dasii {1}{105}{14}
brahmaa' kRiNoti` varu'No gaatu`vidaM` tam ii'mahe
vy uurNoti hRi`daa ma`tiM navyo' jaayataam Ri`taM vi`ttam me' a`sya
ro'dasii {1}{105}{15}
a`sau yaH panthaa' aadi`tyo di`vi pra`vaacyaM' kRi`taH
na sa de'vaa ati`krame` tam ma'rtaaso` na pa'shyatha vi`ttam me'
a`sya ro'dasii {1}{105}{16}
tri`taH kuupe .a'vahito de`vaan ha'vata uu`taye'
tac Chu'shraava` bRiha`spatiH' kRi`Nvann aM'huura`Naad u`ru vi`ttam
me' a`sya ro'dasii {1}{105}{17}
a`ru`No maa' sa`kRid vRikaH' pa`thaa yantaM' da`darsha` hi
uj ji'hiite ni`caayyaa` taShTe'va pRiShTyaama`yii vi`ttam me' a`sya
ro'dasii {1}{105}{18}
e`naa~Nguu`Sha' va`yam indra'vanto .a`bhi Shyaa'ma vRi`jane`
sarva'viiraaH
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{105}{19}


indra'm mi`traM varu'Nam a`gnim uu`taye` maaru'taM` shardho` adi'tiM
havaamahe
rathaM` na du`rgaad va'savaH sudaanavo` vishva'smaan no` aMha'so`
niSh pi'partana {1}{106}{01}
ta aa'dityaa` aa ga'taa sa`rvataa'taye bhuu`ta de'vaa
vRitra`tuurye'Shu sha`mbhuvaH'
rathaM` na du`rgaad va'savaH sudaanavo` vishva'smaan no` aMha'so`
niSh pi'partana {1}{106}{02}
ava'ntu naH pi`taraH' supravaaca`naa u`ta de`vii de`vapu'tre
Ritaa`vRidhaa'
rathaM` na du`rgaad va'savaH sudaanavo` vishva'smaan no` aMha'so`
niSh pi'partana {1}{106}{03}
naraa`shaMsaM' vaa`jinaM' vaa`jaya'nn i`ha kSha`yadvii'ram
puu`ShaNaM' su`mnair ii'mahe
rathaM` na du`rgaad va'savaH sudaanavo` vishva'smaan no` aMha'so`
niSh pi'partana {1}{106}{04}
bRiha'spate` sada`m in naH' su`gaM kRi'dhi` shaM yor yat te`
manu'rhitaM` tad ii'mahe
rathaM` na du`rgaad va'savaH sudaanavo` vishva'smaan no` aMha'so`
niSh pi'partana {1}{106}{05}
indraM` kutso' vRitra`haNaM` shacii`patiM' kaa`Te nibaa'Lha` RiShi'r
ahvad uu`taye'
rathaM` na du`rgaad va'savaH sudaanavo` vishva'smaan no` aMha'so`
niSh pi'partana {1}{106}{06}
de`vair no' de`vy adi'ti`r ni paa'tu de`vas traa`taa traa'yataa`m
apra'yucChan
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{106}{07}


ya`j~no de`vaanaa`m praty e'ti su`mnam aadi'tyaaso` bhava'taa
mRiLa`yantaH'
aa vo' .a`rvaacii' suma`tir va'vRityaad aM`hosh ci`d yaa
va'rivo`vitta`raasa't {1}{107}{01}
upa' no de`vaa ava`saa ga'ma`ntv a~Ngi'rasaaM` saama'bhi
stuu`yamaa'naaH
indra' indri`yair ma`ruto' ma`rudbhi'r aadi`tyair no` adi'tiH`
sharma' yaMsat {1}{107}{02}
tan na` indra`s tad varu'Na`s tad a`gnis tad a'rya`maa tat sa'vi`taa
cano' dhaat
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{107}{03}


ya i'ndraagnii ci`trata'mo` ratho' vaam a`bhi vishvaa'ni`
bhuva'naani` caShTe'
taa yaa'taM sa`rathaM' tasthi`vaaMsaathaa` soma'sya pibataM su`tasya'
{1}{108}{01}
yaava'd i`dam bhuva'naM` vishva`m asty u'ru`vyacaa' vari`mataa'
gabhii`ram
taavaa'm+ a`yam paata've` somo' a`stv ara'm indraagnii` mana'se
yu`vabhyaa'm {1}{108}{02}
ca`kraathe` hi sa`dhryakp ~N naama' bha`draM sa'dhriicii`naa
vRi'trahaNaa u`ta sthaH'
taav i'ndraagnii sa`dhrya~ncaa ni`Shadyaa` vRiShNaH` soma'sya
vRiSha`Naa vRi'Shethaam {1}{108}{03}
sami'ddheShv a`gniShv aa'najaa`naa ya`tasru'caa ba`rhir u'
tistiraa`Naa
tii`vraiH somaiH` pari'Shiktebhir a`rvaag draa'gnii saumana`saaya'
yaatam {1}{108}{04}
yaanii'ndraagnii ca`krathu'r vii`ryaaNi` yaani' ruu`paaNy u`ta
vRiShNyaa'ni
yaa vaa'm pra`tnaani' sa`khyaa shi`vaani` tebhiH` soma'sya pibataM
su`tasya' {1}{108}{05}
yad abra'vam pratha`maM vaaM' vRiNaa`no .a`yaM somo` asu'rair no
vi`havyaH'
taaM sa`tyaaM shra`ddhaam a`bhy aa hi yaa`tam athaa` soma'sya pibataM
su`tasya' {1}{108}{06}
yad i'ndraagnii` mada'thaH` sve du'ro`Ne yad bra`hmaNi` raaja'ni vaa
yajatraa
ataH` pari' vRiShaNaa`v aa hi yaa`tam athaa` soma'sya pibataM
su`tasya' {1}{108}{07}
yad i'ndraagnii` yadu'Shu tu`rvashe'Shu` yad dru`hyuShv anu'Shu
puu`ruShu` sthaH
ataH` pari' vRiShaNaa`v aa hi yaa`tam athaa` soma'sya pibataM
su`tasya' {1}{108}{08}
yad i'ndraagnii ava`masyaa'm pRithi`vyaam ma'dhya`masyaa'm
para`masyaa'm u`ta sthaH
ataH` pari' vRiShaNaa`v aa hi yaa`tam athaa` soma'sya pibataM
su`tasya' {1}{108}{09}
yad i'ndraagnii para`masyaa'm pRithi`vyaam ma'dhya`masyaa'm
ava`masyaa'm u`ta sthaH
ataH` pari' vRiShaNaa`v aa hi yaa`tam athaa` soma'sya pibataM
su`tasya' {1}{108}{10}
yad i'ndraagnii di`vi ShTho yat pRi'thi`vyaaM yat parva'te`Shv
oSha'dhiiShv a`psu
ataH` pari' vRiShaNaa`v aa hi yaa`tam athaa` soma'sya pibataM
su`tasya' {1}{108}{11}
yad i'ndraagnii` udi'taa` suurya'sya` madhye' di`vaH sva`dhayaa'
maa`daye'the
ataH` pari` vRiSha'Naa`v aa hi yaa`tam athaa` soma'sya pibataM
su`tasya' {1}{108}{12}
e`vdraa'gnii papi`vaaMsaa' su`tasya` vishvaa`smabhyaM` saM ja'yataM`
dhanaa'ni
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{108}{13}


vi hy akhya`m mana'saa` vasya' i`cChann indraa'gnii j~naa`sa u`ta
vaa' sajaa`taan
naanyaa yu`vat prama'tir asti` mahyaM` sa vaaM` dhiyaM'
vaaja`yantii'm atakSham {1}{109}{01}
ashra'vaM` hi bhuu'ri`daava'ttaraa vaaM` vijaa'maatur u`ta vaa' ghaa
syaa`laat
athaa` soma'sya` praya'tii yu`vabhyaa`m indraa'gnii` stomaM'
janayaami` navya'm {1}{109}{02}
maa Che'dma ra`shmiim+r iti` naadha'maanaaH pitRI`NaaM sha`ktiir
a'nu`yacCha'maanaaH
i`ndraa`gnibhyaaM` kaM vRiSha'No madanti` taa hy adrii'
dhi`ShaNaa'yaa u`pasthe' {1}{109}{03}
yu`vaabhyaaM' de`vii dhi`ShaNaa` madaa`ydraa'gnii` soma'm usha`tii
su'noti
taav a'shvinaa bhadrahastaa supaaNii` aa dhaa'vata`m madhu'naa
pRi`~Nktam a`psu {1}{109}{04}
yu`vaam i'ndraagnii` vasu'no vibhaa`ge ta`vasta'maa shushrava
vRitra`hatye'
taav aa`sadyaa' ba`rhiShi' ya`j~ne a`smin pra ca'rShaNii maadayethaaM
su`tasya' {1}{109}{05}
pra ca'rSha`NibhyaH' pRitanaa`have'Shu` pra pRi'thi`vyaa ri'ricaathe
di`vash ca'
pra sindhu'bhyaH` pra gi`ribhyo' mahi`tvaa prdraa'gnii` vishvaa`
bhuva`naaty a`nyaa {1}{109}{06}
aa bha'rataM` shikSha'taM vajrabaahuu a`smaam+ i'ndraagnii avataM`
shacii'bhiH
i`me nu te ra`shmayaH` suurya'sya` yebhiH' sapi`tvam pi`taro' na`
aasa'n {1}{109}{07}
puraM'daraa` shikSha'taM vajrahastaa`smaam+ i'ndraagnii avata`m
bhare'Shu
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{109}{08}


ta`tam me` apa`s tad u' taayate` punaH` svaadi'ShThaa dhii`tir
u`cathaa'ya shasyate
a`yaM sa'mu`dra i`ha vi`shvade'vyaH` svaahaa'kRitasya` sam u'
tRipNuta RibhavaH {1}{110}{01}
aa`bho`gaya`m pra yad i`cChanta` aita`naapaa'kaaH` praa~nco` mama` ke
ci'd aa`payaH'
saudha'nvanaasash cari`tasya' bhuu`manaaga'cChata savi`tur
daa`shuSho' gRi`ham {1}{110}{02}
tat sa'vi`taa vo' .amRita`tvam aasu'va`d ago'hyaM` yac Chra`vaya'nta`
aita'na
tyaM ci'c cama`sam asu'rasya` bhakSha'Na`m ekaM` santa'm akRiNutaa`
catu'rvayam {1}{110}{03}
vi`ShTvii shamii' taraNi`tva' vaa`ghato` martaa'saH` santo'
amRita`tvam aa'nashuH
sau`dha`nva`naa Ri`bhavaH` suura'cakShasaH saMvatsa`re sam
a'pRicyanta dhii`tibhiH' {1}{110}{04}
kShetra'm iva` vi ma'mu`s teja'na`m+ eka`m paatra'm Ri`bhavo`
jeha'maanam
upa'stutaa upa`maM naadha'maanaa` ama'rtyeShu` shrava' i`cChamaa'naaH
{1}{110}{05}
aa ma'nii`Shaam a`ntari'kShasya` nRibhyaH' sru`ceva' ghRi`taM
ju'havaama vi`dmanaa'
ta`ra`Ni`tvaa ye pi`tur a'sya sashci`ra Ri`bhavo` vaaja'm aruhan
di`vo rajaH' {1}{110}{06}
Ri`bhur na` indraH` shava'saa` navii'yaan Ri`bhur vaaje'bhi`r
vasu'bhi`r vasu'r da`diH
yu`ShmaakaM' devaa` ava`saaha'ni pri`ye .a`bhi ti'ShThema pRitsu`tiir
asu'nvataam {1}{110}{07}
nish carma'Na Ribhavo` gaam a'piMshata` saM va`tsaa'sRijataa
maa`tara`m punaH'
saudha'nvanaasaH svapa`syayaa' naro` jivrii` yuvaa'naa
pi`taraa'kRiNotana {1}{110}{08}
vaaje'bhir no` vaaja'saataav aviDDhy Ribhu`maam+ i'ndra ci`tram aa
da'rShi` raadhaH'
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{110}{09}


takSha`n rathaM' su`vRitaM' vidma`naapa'sa`s takSha`n harii'
indra`vaahaa` vRiSha'Nvasuu
takSha'n pi`tRibhyaa'm Ri`bhavo` yuva`d vaya`s takSha'n va`tsaaya'
maa`taraM' sacaa`bhuva'm {1}{111}{01}
aa no' ya`j~naaya' takShata Ribhu`mad vayaH` kratve` dakShaa'ya
supra`jaava'tii`m iSha'm
yathaa` kShayaa'ma` sarva'viirayaa vi`shaa tan naH` shardhaa'ya
dhaasathaa sv aindri`yam {1}{111}{02}
aa ta'kShata saa`tim a`smabhya'm RibhavaH saa`tiM rathaa'ya saa`tim
arva'te naraH
saa`tiM no` jaitriiM` sam ma'heta vi`shvahaa' jaa`mim ajaa'mi`m
pRita'naasu sa`kShaNi'm {1}{111}{03}
Ri`bhu`kShaNa`m indra`m aa hu'va uu`taya' Ri`bhuun vaajaa'n ma`rutaH`
soma'piitaye
u`bhaa mi`traavaru'Naa nuu`nam a`shvinaa` te no' hinvantu saa`taye'
dhi`ye ji`She {1}{111}{04}
Ri`bhur bharaa'ya` saM shi'shaatu saa`tiM sa'marya`jid vaajo'
a`smaam+ a'viShTu
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{111}{05}


iiLe` dyaavaa'pRithi`vii puu`rvaci'ttaye .a`gniM gha`rmaM su`rucaM`
yaama'nn i`ShTaye'
yaabhi`r bhare' kaa`ram aMshaa'ya` jinva'tha`s taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{01}
yu`vor daa`naaya' su`bharaa' asa`shcato` ratha`m aa ta'sthur vaca`saM
na manta've
yaabhi`r dhiyo .a'vathaH` karma'nn i`ShTaye` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{02}
yu`vaM taasaaM' di`vyasya' pra`shaasa'ne vi`shaaM kSha'yatho
a`mRita'sya ma`jmanaa'
yaabhi'r dhe`num a`svakp m pinva'tho naraa` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{03}
yaabhiH` pari'jmaa` tana'yasya ma`jmanaa' dvimaa`taa tuu`rShu
ta`raNi'r vi`bhuuSha'ti
yaabhi's tri`mantu`r abha'vad vicakSha`Nas taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{04}
yaabhii' re`bhaM nivRi'taM si`tam a`dbhya ud vanda'na`m aira'yataM`
svar dRi`she
yaabhiH` kaNva`m pra siShaa'santa`m aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{05}
yaabhi`r anta'kaM` jasa'maana`m aara'Ne bhu`jyuM yaabhi'r
avya`thibhi'r jiji`nvathuH'
yaabhiH' ka`rkandhuM' va`yyaM ca` jinva'tha`s taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{06}
yaabhiH' shuca`ntiM dha'na`saaM su'ShaM`sadaM' ta`ptaM gha`rmam
o`myaava'nta`m atra'ye
yaabhiH` pRishni'gum puru`kutsa`m aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{07}
yaabhiH` shacii'bhir vRiShaNaa paraa`vRija`m praandhaM shro`NaM
cakSha'sa` eta've kRi`thaH
yaabhi`r varti'kaaM grasi`taam amu'~ncataM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{08}
yaabhiH` sindhu`m madhu'manta`m asa'shcataM` vasi'ShThaM` yaabhi'r
ajaraa`v aji'nvatam
yaabhiH` kutsaM' shru`taryaM` narya`m aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{09}
yaabhi'r vi`shpalaaM' dhana`saam a'tha`rvyaM sa`hasra'miiLha aa`jaav
aji'nvatam
yaabhi`r vasha'm a`shvyam pre`Nim aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{10}
yaabhiH' sudaanuu aushi`jaaya' va`Nije' dii`rghashra'vase` madhu`
kosho` akSha'rat
ka`kShiiva'ntaM sto`taaraM` yaabhi`r aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{11}
yaabhii' ra`saaM kShoda'so`dnaH pi'pi`nvathu'r ana`shvaM yaabhii`
ratha`m aava'taM ji`She
yaabhi's tri`shoka' u`sriyaa' u`daaja'ta` taabhi'r uu` Shu uu`tibhi'r
ashvi`naa ga'tam {1}{112}{12}
yaabhiH` suurya'm pariyaa`thaH pa'raa`vati' mandhaa`taaraM`
kShaitra'patye`Shv aava'tam
yaabhi`r vipra`m pra bha`radvaa'ja`m aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{13}
yaabhi'r ma`haam a'tithi`gvaM ka'sho`juvaM` divo'daasaM
shambara`hatya` aava'tam
yaabhiH' puu`rbhidye' tra`sada'syu`m aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{14}
yaabhi'r va`mraM vi'pipaa`nam u'pastu`taM ka`liM yaabhi'r
vi`ttajaa'niM duva`syathaH'
yaabhi`r vyashvam u`ta pRithi`m aava'taM` taabhi'r uu` Shu uu`tibhi'r
ashvi`naa ga'tam {1}{112}{15}
yaabhi'r naraa sha`yave` yaabhi`r atra'ye` yaabhiH' pu`raa mana've
gaa`tum ii`ShathuH'
yaabhiH` shaarii`r aaja'taM` syuuma'rashmaye` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{16}
yaabhiH` paTha'rvaa` jaTha'rasya ma`jmanaa`gnir naadii'dec ci`ta
i`ddho ajma`nn aa
yaabhiH` sharyaa'ta`m ava'tho mahaadha`ne taabhi'r uu` Shu uu`tibhi'r
ashvi`naa ga'tam {1}{112}{17}
yaabhi'r a~Ngiro` mana'saa nira`Nyatho .a'graM` gacCha'tho viva`re
goa'rNasaH
yaabhi`r manuM` shuura'm i`Shaa sa`maava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{18}
yaabhiH` patnii'r vima`daaya' nyuu`hathu`r aa gha' vaa` yaabhi'r
aru`Niir ashi'kShatam
yaabhiH' su`daasa' uu`hathuH' sude`vyakp M taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{19}
yaabhiH` shaMtaa'tii` bhava'tho dadaa`shuShe' bhu`jyuM yaabhi`r
ava'tho` yaabhi`r adhri'gum
o`myaava'tiiM su`bharaa'm Rita`stubhaM` taabhi'r uu` Shu uu`tibhi'r
ashvi`naa ga'tam {1}{112}{20}
yaabhiH' kRi`shaanu`m asa'ne duva`syatho' ja`ve yaabhi`r yuuno`
arva'nta`m aava'tam
madhu' pri`yam bha'ratho` yat sa`raDbhya`s taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{21}
yaabhi`r naraM' goShu`yudhaM' nRi`Shaahye` kShetra'sya saa`taa
tana'yasya` jinva'thaH
yaabhii` rathaa`m+ ava'tho` yaabhi`r arva'ta`s taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{22}
yaabhiH` kutsa'm aarjune`yaM sha'takratuu` pra tu`rviiti`m pra ca'
da`bhiiti`m aava'tam
yaabhi'r dhva`santi'm puru`Shanti`m aava'taM` taabhi'r uu` Shu
uu`tibhi'r ashvi`naa ga'tam {1}{112}{23}
apna'svatiim ashvinaa` vaaca'm a`sme kRi`taM no' dasraa` vRiSha'Naa
manii`Shaam
a`dyuu`tye .a'vase` ni hva'ye vaaM vRi`dhe ca' no bhavataM`
vaaja'saatau {1}{112}{24}
dyubhi'r a`ktubhiH` pari' paatam a`smaan ari'ShTebhir ashvinaa`
saubha'gebhiH
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{112}{25}


i`daM shreShThaM` jyoti'ShaaM` jyoti`r aagaa'c ci`traH pra'ke`to
a'janiShTa` vibhvaa'
yathaa` prasuu'taa savi`tuH sa`vaaya'm+ e`vaa raatry u`Shase` yoni'm
aaraik {1}{113}{01}
rusha'dvatsaa` rusha'tii shve`tyaagaa`d aarai'g u kRi`ShNaa
sada'naany asyaaH
sa`maa`naba'ndhuu a`mRite' anuu`cii dyaavaa` varNaM' carata
aaminaa`ne {1}{113}{02}
sa`maa`no adhvaa` svasro'r ana`ntas tam a`nyaanyaa' carato
de`vashi'ShTe
na me'thete` na ta'sthatuH su`meke` nakto`Shaasaa` sama'nasaa`
viruu'pe {1}{113}{03}
bhaasva'tii ne`trii suu`nRitaa'naa`m ace'ti ci`traa vi duro' na aavaH

praarpyaa` jaga`d vy u no raa`yo a'khyad u`Shaa a'jiiga`r
bhuva'naani` vishvaa' {1}{113}{04}
ji`hma`shyeKp cari'tave ma`ghony aa'bho`gaya' i`ShTaye' raa`ya u'
tvam
da`bhram pashya'dbhya urvi`yaa vi`cakSha' u`Shaa a'jiiga`r
bhuva'naani` vishvaa' {1}{113}{05}
kSha`traaya' tvaM` shrava'se tvam mahii`yaa i`ShTaye' tva`m artha'm
iva tvam i`tyai
visa'dRishaa jiivi`taabhi'pra`cakSha' u`Shaa a'jiiga`r bhuva'naani`
vishvaa' {1}{113}{06}
e`Shaa di`vo du'hi`taa praty a'darshi vyu`cChantii' yuva`tiH
shu`kravaa'saaH
vishva`syeshaa'naa` paarthi'vasya` vasva` uSho' a`dyeha su'bhage` vy
ucCha {1}{113}{07}
pa`raa`ya`tii`naam anv e'ti` paatha' aayatii`naam pra'tha`maa
shashva'tiinaam
vyu`cChantii' jii`vam u'dii`raya'nty u`Shaa mRi`taM kaM ca`na
bo`dhaya'ntii {1}{113}{08}
uSho` yad a`gniM sa`midhe' ca`kartha` vi yad aava`sh cakSha'saa`
suurya'sya
yan maanu'Shaan ya`kShyamaa'Naa`m+ ajii'ga`s tad de`veShu' cakRiShe
bha`dram apnaH' {1}{113}{09}
kiyaa`ty aa yat sa`mayaa` bhavaa'ti` yaa vyuu`Shur yaash ca' nuu`naM
vyu`cChaan
anu` puurvaaH' kRipate vaavashaa`naa pra`diidhyaa'naa` joSha'm
a`nyaabhi'r eti {1}{113}{10}
ii`yuSh Te ye puurva'taraa`m apa'shyan vyu`cChantii'm u`Shasa`m
martyaa'saH
a`smaabhi'r uu` nu pra'ti`cakShyaa'bhuu`d o te ya'nti` ye
a'pa`riiShu` pashyaa'n {1}{113}{11}
yaa`va`yaddve'Shaa Rita`paa Ri'te`jaaH su'mnaa`varii' suu`nRitaa'
ii`raya'ntii
su`ma`~Nga`liir bibhra'tii de`vavii'tim i`haadyoShaH`
shreShTha'tamaa` vy ucCha {1}{113}{12}
shashva't pu`roShaa vy uvaasa de`vy atho' a`dyedaM vy aavo ma`ghonii'

atho` vy ucChaa`d utta'raa`m+ anu` dyuun a`jaraa`mRitaa' carati
sva`dhaabhiH' {1}{113}{13}
vy akp ~njibhi'r di`va aataa'sv adyau`d apa' kRi`ShNaaM ni`rNijaM'
de`vy aavaH
pra`bo`dhaya'nty aru`Nebhi`r ashvai`r oShaa yaa'ti su`yujaa` rathe'na
{1}{113}{14}
aa`vaha'ntii` poShyaa` vaaryaa'Ni ci`traM ke`tuM kRi'Nute`
ceki'taanaa
ii`yuShii'Naam upa`maa shashva'tiinaaM vibhaatii`naam pra'tha`moShaa
vy ashvait {1}{113}{15}
ud ii'rdhvaM jii`vo asu'r na` aagaa`d apa` praagaa`t tama` aa jyoti'r
eti
aarai`k panthaaM` yaata've` suuryaa`yaaga'nma` yatra' prati`ranta`
aayuH' {1}{113}{16}
syuuma'naa vaa`ca ud i'yarti` vahni` stavaa'no re`bha u`Shaso'
vibhaa`tiiH
a`dyaa tad u'cCha gRiNa`te ma'ghony a`sme aayu`r ni di'diihi
pra`jaava't {1}{113}{17}
yaa goma'tiir u`ShasaH` sarva'viiraa vyu`cChanti' daa`shuShe`
martyaa'ya
vaa`yor i'va suu`nRitaa'naam uda`rke taa a'shva`daa a'shnavat
soma`sutvaa' {1}{113}{18}
maa`taa de`vaanaa`m adi'te`r anii'kaM ya`j~nasya' ke`tur bRi'ha`tii
vi bhaa'hi
pra`sha`sti`kRid brahma'Ne no` vy ukp cChaa no` jane' janaya
vishvavaare {1}{113}{19}
yac ci`tram apna' u`Shaso` vaha'ntiijaa`naaya' shashamaa`naaya'
bha`dram
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{113}{20}


i`maa ru`draaya' ta`vase' kapa`rdine' kSha`yadvii'raaya` pra
bha'raamahe ma`tiiH
yathaa` sham asa'd dvi`pade` catu'Shpade` vishva'm pu`ShTaM graame'
a`sminn a'naatu`ram {1}{114}{01}
mRi`Laa no' rudro`ta no` maya's kRidhi kSha`yadvii'raaya` nama'saa
vidhema te
yac ChaM ca` yosh ca` manu'r aaye`je pi`taa tad a'shyaama` tava'
rudra` praNii'tiShu {1}{114}{02}
a`shyaama' te suma`tiM de'vaya`jyayaa' kSha`yadvii'rasya` tava' rudra
miiDhvaH
su`mnaa`yann id visho' a`smaaka`m aa ca`raari'ShTaviiraa juhavaama te
ha`viH {1}{114}{03}
tve`ShaM va`yaM ru`draM ya'j~na`saadhaM' va`~NkuM ka`vim ava'se` ni
hva'yaamahe
aa`re a`smad daivyaM` heLo' asyatu suma`tim id va`yam a`syaa
vRi'Niimahe {1}{114}{04}
di`vo va'raa`ham a'ru`ShaM ka'pa`rdinaM' tve`ShaM ruu`paM nama'saa`
ni hva'yaamahe
haste` bibhra'd bheSha`jaa vaaryaa'Ni` sharma` varma' Cha`rdir
a`smabhyaM' yaMsat {1}{114}{05}
i`dam pi`tre ma`rutaa'm ucyate` vacaH' svaa`doH svaadii'yo ru`draaya`
vardha'nam
raasvaa' ca no amRita marta`bhoja'naM` tmane' to`kaaya` tana'yaaya
mRiLa {1}{114}{06}
maa no' ma`haanta'm u`ta maa no' arbha`kam maa na` ukSha'ntam u`ta
maa na' ukShi`tam
maa no' vadhiiH pi`tara`m mota maa`tara`m maa naH' pri`yaas ta`nvo
rudra riiriShaH {1}{114}{07}
maa na's to`ke tana'ye` maa na' aa`yau maa no` goShu` maa no`
ashve'Shu riiriShaH
vii`raan maa no' rudra bhaami`to va'dhiir ha`viShma'ntaH` sada`m it
tvaa' havaamahe {1}{114}{08}
upa' te` stomaa'n pashu`paa i`vaaka'raM` raasvaa' pitar marutaaM
su`mnam a`sme
bha`draa hi te' suma`tir mRi'La`yatta`maathaa' va`yam ava` it te'
vRiNiimahe {1}{114}{09}
aa`re te' go`ghnam u`ta puu'ruSha`ghnaM kShaya'dviira su`mnam a`sme
te' astu
mRi`Laa ca' no` adhi' ca bruuhi de`vaadhaa' ca naH` sharma' yacCha
dvi`barhaaH' {1}{114}{10}
avo'caama` namo' asmaa ava`syavaH' shRi`Notu' no` havaM' ru`dro
ma`rutvaa'n
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{114}{11}


ci`traM de`vaanaa`m ud a'gaa`d anii'kaM` cakShu'r mi`trasya`
varu'Nasyaa`gneH
aapraa` dyaavaa'pRithi`vii a`ntari'kShaM` suurya' aa`tmaa jaga'tas
ta`sthuSha'sh ca {1}{115}{01}
suuryo' de`viim u`ShasaM` roca'maanaa`m maryo` na yoShaa'm a`bhy eti
pa`shcaat
yatraa` naro' deva`yanto' yu`gaani' vitanva`te prati' bha`draaya'
bha`dram {1}{115}{02}
bha`draa ashvaa' ha`ritaH` suurya'sya ci`traa eta'gvaa
anu`maadyaa'saH
na`ma`syanto' di`va aa pRi`ShTham a'sthuH` pari` dyaavaa'pRithi`vii
ya'nti sa`dyaH {1}{115}{03}
tat suurya'sya deva`tvaM tan ma'hi`tvam ma`dhyaa karto`r vita'taM`
saM ja'bhaara
ya`ded ayu'kta ha`ritaH' sa`dhasthaa`d aad raatrii` vaasa's tanute
si`masmai' {1}{115}{04}
tan mi`trasya` varu'Nasyaabhi`cakShe` suuryo' ruu`paM kRi'Nute` dyor
u`pasthe'
a`na`ntam a`nyad rusha'd asya` paajaH' kRi`ShNam a`nyad dha`ritaH`
sam bha'ranti {1}{115}{05}
a`dyaa de'vaa` udi'taa` suurya'sya` nir aMha'saH pipRi`taa nir
a'va`dyaat
tan no' mi`tro varu'No maamahantaa`m adi'tiH` sindhuH' pRithi`vii
u`ta dyauH {1}{115}{06}


naasa'tyaabhyaam ba`rhir i'va` pra vRi'~nje` stomaa'm+ iyarmy
a`bhriye'va` vaataH'
yaav arbha'gaaya vima`daaya' jaa`yaaM se'naa`juvaa' nyuu`hatuu`
rathe'na {1}{116}{01}
vii`Lu`patma'bhir aashu`hema'bhir vaa de`vaanaaM' vaa juu`tibhiH`
shaasha'daanaa
tad raasa'bho naasatyaa sa`hasra'm aa`jaa ya`masya' pra`dhane'
jigaaya {1}{116}{02}
tugro' ha bhu`jyum a'shvinodame`ghe ra`yiM na kash ci'n mamRi`vaam+
avaa'haaH
tam uu'hathur nau`bhir aa'tma`nvatii'bhir antarikSha`prudbhi`r
apo'dakaabhiH {1}{116}{03}
ti`sraH kShapa`s trir ahaa'ti`vraja'dbhi`r naasa'tyaa bhu`jyum
uu'hathuH pataM`gaiH
sa`mu`drasya` dhanva'nn aa`rdrasya' paa`re tri`bhii rathaiH'
sha`tapa'dbhiH` ShaLa'shvaiH {1}{116}{04}
a`naa`ra`mbha`Ne tad a'viirayethaam anaasthaa`ne a'grabha`Ne
sa'mu`dre
yad a'shvinaa uu`hathu'r bhu`jyum astaM' sha`taari'traaM` naava'm
aatasthi`vaaMsa'm {1}{116}{05}
yam a'shvinaa da`dathuH' shve`tam ashva'm a`ghaashvaa'ya` shashva`d
it sva`sti
tad vaaM' daa`tram mahi' kii`rtya'm bhuut pai`dvo vaa`jii sada`m id
dhavyo' a`ryaH {1}{116}{06}
yu`vaM na'raa stuva`te pa'jri`yaaya' ka`kShiiva'te aradata`m
puraM'dhim
kaa`ro`ta`raac Cha`phaad ashva'sya` vRiShNaH' sha`taM ku`mbhaam+
a'si~ncataM` suraa'yaaH {1}{116}{07}
hi`maa`gniM ghraM`sam a'vaarayethaam pitu`matii`m uurja'm asmaa
adhattam
Ri`biise` atri'm ashvi`naava'niita`m un ni'nyathuH` sarva'gaNaM
sva`sti {1}{116}{08}
paraa'va`taM naa'satyaanudethaam u`ccaabu'dhnaM cakrathur
ji`hmabaa'ram
kShara`nn aapo` na paa`yanaa'ya raa`ye sa`hasraa'ya` tRiShya'te`
gota'masya {1}{116}{09}
ju`ju`ruSho' naasatyo`ta va`vrim praamu'~ncataM draa`pim i'va`
cyavaa'naat
praati'rataM jahi`tasyaayu'r da`sraad it pati'm akRiNutaM ka`niinaa'm
{1}{116}{10}
tad vaaM' naraa` shaMsyaM` raadhyaM' caabhiShTi`man naa'satyaa`
varuu'tham
yad vi`dvaaMsaa' ni`dhim i`vaapa'guuLha`m ud da'rsha`taad uu`pathu`r
vanda'naaya {1}{116}{11}
tad vaaM' naraa sa`naye` daMsa' u`gram aa`viSh kRi'Nomi tanya`tur na
vRi`ShTim
da`dhya~N ha` yan madhv aa'tharva`No vaa`m ashva'sya shii`rShNaa pra
yad ii'm u`vaaca' {1}{116}{12}
ajo'haviin naasatyaa ka`raa vaa'm ma`he yaama'n purubhujaa`
puraM'dhiH
shru`taM tac Chaasu'r iva vadhrima`tyaa hira'Nyahastam ashvinaav
adattam {1}{116}{13}
aa`sno vRika'sya` varti'kaam a`bhiike' yu`vaM na'raa
naasatyaamumuktam
u`to ka`vim pu'rubhujaa yu`vaM ha` kRipa'maaNam akRiNutaM vi`cakShe'
{1}{116}{14}
ca`ritraM` hi ver i`vaacChe'di pa`rNam aa`jaa khe`lasya`
pari'takmyaayaam
sa`dyo ja~Nghaa`m aaya'siiM vi`shpalaa'yai` dhane' hi`te sarta've`
praty a'dhattam {1}{116}{15}
sha`tam me`Shaan vRi`kye cakShadaa`nam Ri`jraashvaM` tam pi`taandhaM
ca'kaara
tasmaa' a`kShii naa'satyaa vi`cakSha` aadha'ttaM dasraa bhiShajaav
ana`rvan {1}{116}{16}
aa vaaM` rathaM' duhi`taa suurya'sya` kaarShme'vaatiShTha`d arva'taa`
jaya'ntii
vishve' de`vaa anv a'manyanta hRi`dbhiH sam u' shri`yaa naa'satyaa
sacethe {1}{116}{17}
yad ayaa'taM` divo'daasaaya va`rtir bha`radvaa'jaayaashvinaa`
haya'ntaa
re`vad u'vaaha saca`no ratho' vaaM vRiSha`bhash ca' shiMshu`maara'sh
ca yu`ktaa {1}{116}{18}
ra`yiM su'kSha`traM sva'pa`tyam aayuH' su`viiryaM' naasatyaa`
vaha'ntaa
aa ja`hnaaviiM` sama'na`sopa` vaajai`s trir ahno' bhaa`gaM dadha'tiim
ayaatam {1}{116}{19}
pari'viShTaM jaahu`ShaM vi`shvataH' siiM su`gebhi`r nakta'm uuhathuu`
rajo'bhiH
vi`bhi`ndunaa' naasatyaa` rathe'na` vi parva'taam+ ajara`yuu a'yaatam
{1}{116}{20}
eka'syaa` vasto'r aavataM` raNaa'ya` vasha'm ashvinaa sa`naye'
sa`hasraa'
nir a'hataM du`cChunaa` indra'vantaa pRithu`shrava'so vRiShaNaa`v
araa'tiiH {1}{116}{21}
sha`rasya' cid aarca`tkasyaa'va`taad aa nii`caad u`ccaa ca'krathuH`
paata've` vaaH
sha`yave' cin naasatyaa` shacii'bhi`r jasu'raye sta`ryam pipyathu`r
gaam {1}{116}{22}
a`va`sya`te stu'va`te kRi'ShNi`yaaya' Rijuuya`te naa'satyaa`
shacii'bhiH
pa`shuM na na`ShTam i'va` darsha'naaya viShNaa`pvaM dadathu`r
vishva'kaaya {1}{116}{23}
dasha` raatrii`r ashi'vaa` nava` dyuun ava'naddhaM shnathi`tam a`psv
akp ntaH
vipru'taM re`bham u`dani` pravRi'kta`m un ni'nyathuH` soma'm iva
sru`va' {1}{116}{24}
pra vaaM` daMsaaM'sy ashvinaav avocam a`sya patiH' syaaM su`gavaH'
su`viiraH'
u`ta pashya'nn ashnu`van dii`rgham aayu`r asta'm i`vej ja'ri`maaNaM'
jagamyaam {1}{116}{25}


madhvaH` soma'syaashvinaa` madaa'ya pra`tno hotaa vi'vaasate vaam
ba`rhiShma'tii raa`tir vishri'taa` giir i`Shaa yaa'taM naasa`tyopa`
vaajaiH' {1}{117}{01}
yo vaa'm ashvinaa` mana'so` javii'yaa`n rathaH` svashvo` visha'
aa`jigaa'ti
ya` gacCha'thaH su`kRito' duro`NaM ta' naraa va`rtir a`smabhyaM'
yaatam {1}{117}{02}
RiShiM' naraa`v aMha'saH` paa~nca'janyam Ri`biisaa`d atri'm mu~ncatho
ga`Na'
mi`nantaa` dasyo`r ashi'vasya maa`yaa a'nupuu`rvaM vRi'ShaNaa
co`daya'ntaa {1}{117}{03}
ashvaM` na guu`Lham a'shvinaa du`revai`r RiShiM' naraa vRiShaNaa
re`bham a`psu
saM taM ri'Niitho` vipru'taM` daMso'bhi`r na vaaM' juuryanti
puu`rvyaa kRi`taani' {1}{117}{04}
su`Shu`pvaaMsaM` na nirRi'ter u`pasthe` suuryaM` na da'sraa` tama'si
kShi`yanta'm
shu`bhe ru`kmaM na da'rsha`taM nikhaa'ta`m ud uu'pathur ashvinaa`
vanda'naaya {1}{117}{05}
tad vaaM' naraa` shaMsya'm pajri`ya' ka`kShiiva'taa naasatyaa`
pari'jman
sha`phaad ashva'sya vaa`jino` janaa'ya sha`taM ku`mbhaam+
a'si~ncata`m madhuu'naam {1}{117}{06}
yu`vaM na'raa stuva`te kRi'ShNi`yaaya' viShNaa`pvaM dadathu`r
vishva'kaaya
ghoShaa'yai cit pitRi`Shade' duro`Ne patiM` juurya'ntyaa ashvinaav
adattam {1}{117}{07}
yu`vaM shyaavaa'ya` rusha'tiim adattam ma`haH kSho`Nasyaa'shvinaa`
kaNvaa'ya
pra`vaacyaM` tad vRi'ShaNaa kRi`taM vaaM` yan naa'rSha`daaya` shravo'
a`dhyadha'ttam {1}{117}{08}
pu`ruu varpaaM'sy ashvinaa` dadhaa'naa` ni pe`dava' uuhathur aa`shum
ashva'm
sa`ha`sra`saaM vaa`jina`m apra'tiitam ahi`hanaM' shrava`syakp M
taru'tram {1}{117}{09}
e`taani' vaaM shrava`syaa sudaanuu` brahmaa'~Nguu`ShaM sada'naM`
roda'syoH
yad vaa'm pa`jraaso' ashvinaa` hava'nte yaa`tam i`Shaa ca' vi`duShe'
ca` vaaja'm {1}{117}{10}
suu`nor maane'naashvinaa gRiNaa`naa vaajaM` vipraa'ya bhuraNaa`
rada'ntaa
a`gastye` brahma'Naa vaavRidhaa`naa saM vi`shpalaaM'
naasatyaariNiitam {1}{117}{11}
kuha` yaantaa' suShTu`tiM kaa`vyasya` divo' napaataa vRiShaNaa
shayu`traa
hira'Nyasyeva ka`lashaM` nikhaa'ta`m ud uu'pathur dasha`me
a'shvi`naaha'n {1}{117}{12}
yu`vaM cyavaa'nam ashvinaa` jara'nta`m puna`r yuvaa'naM cakrathuH`
shacii'bhiH
yu`vo rathaM' duhi`taa suurya'sya sa`ha shri`yaa naa'satyaavRiNiita
{1}{117}{13}
yu`vaM tugraa'ya puu`rvyebhi`r evaiH' punarma`nyaav a'bhavataM
yuvaanaa
yu`vam bhu`jyum arNa'so` niH sa'mu`draad vibhi'r uuhathur Ri`jrebhi`r
ashvaiH' {1}{117}{14}
ajo'haviid ashvinaa tau`gryo vaa`m proLhaH' samu`dram a'vya`thir
ja'ga`nvaan
niSh Tam uu'hathuH su`yujaa` rathe'na` mano'javasaa vRiShaNaa sva`sti
{1}{117}{15}
ajo'haviid ashvinaa` varti'kaa vaam aa`sno yat sii`m amu'~ncataM`
vRika'sya
vi ja`yuShaa' yayathuH` saanv adre'r jaa`taM vi`Shvaaco' ahataM
vi`Sha' {1}{117}{16}
sha`tam me`Shaan vRi`kye maamahaa`naM tamaH` praNii'ta`m ashi'va
pi`traa
aakShii Ri`jraashve' ashvinaav adhattaM` jyoti'r a`ndhaaya' cakrathur
vi`cakShe' {1}{117}{17}
shu`nam a`ndhaaya` bhara'm ahvaya`t saa vRi`kiir a'shvinaa vRiShaNaa`
nareti'
jaa`raH ka`niina' iva cakShadaa`na Ri`jraashvaH' sha`tam ekaM' ca
me`Shaan {1}{117}{18}
ma`hii vaa'm uu`tir a'shvinaa mayo`bhuur u`ta sraa`maM dhi'ShNyaa`
saM ri'NiithaH
athaa' yu`vaam id a'hvaya`t puraM'dhi`r aaga'cChataM siiM vRiShaNaa`v
avo'bhiH {1}{117}{19}
adhe'nuM dasraa sta`ryakp M viSha'ktaa`m api'nvataM sha`yave'
ashvinaa` gaam
yu`vaM shacii'bhir vima`daaya' jaa`yaaM ny uuhathuH purumi`trasya`
yoShaa'm {1}{117}{20}
yavaM` vRike'Naashvinaa` vapa`nteShaM' du`hantaa` manu'Shaaya dasraa

a`bhi dasyu`m baku'raa` dhama'nto`ru jyoti'sh cakrathu`r aaryaa'ya
{1}{117}{21}
aa`tha`rva`Naayaa'shvinaa dadhii`ce .a'shvyaM` shiraH` praty
ai'rayatam
sa vaa`m madhu` pra vo'cad Ritaa`yan tvaa`ShTraM yad da'sraav
apika`kShyaM vaam {1}{117}{22}
sadaa' kavii suma`tim aa ca'ke vaaM` vishvaa` dhiyo' ashvinaa`
praava'tam me
a`sme ra`yiM naa'satyaa bRi`hanta'm apatya`saacaM` shrutyaM'
raraathaam {1}{117}{23}
hira'Nyahastam ashvinaa` raraa'Naa pu`traM na'raa vadhrima`tyaa
a'dattam
tridhaa' ha` shyaava'm ashvinaa` vika'sta`m uj jii`vasa' airayataM
sudaanuu {1}{117}{24}
e`taani' vaam ashvinaa vii`ryaaNi` pra puu`rvyaaNy aa`yavo' .avocan

brahma' kRi`Nvanto' vRiShaNaa yu`vabhyaaM' su`viiraa'so vi`datha`m aa
va'dema {1}{117}{25}


aa vaaM` ratho' ashvinaa shye`napa'tvaa sumRiLii`kaH svavaa'm+ yaatv
a`rvaa~N
yo martya'sya` mana'so` javii'yaan trivandhu`ro vRi'ShaNaa`
vaata'raMhaaH {1}{118}{01}
tri`va`ndhu`ra' tri`vRitaa` rathe'na trica`kra' su`vRitaa yaa'tam
a`rvaak
pinva'taM` gaa jinva'ta`m arva'to no va`rdhaya'tam ashvinaa vii`ram
a`sme {1}{118}{02}
pra`vadyaa'manaa su`vRitaa` rathe'na` dasraa'v i`maM shRi'NutaM`
shloka`m adreH'
kim a`~Nga vaa`m praty ava'rtiM` gami'ShThaa`hur vipraa'so ashvinaa
puraa`jaaH {1}{118}{03}
aa vaaM' shye`naaso' ashvinaa vahantu` rathe' yu`ktaasa' aa`shavaH'
pataM`gaaH
ye a`pturo' di`vyaaso` na gRidhraa' a`bhi prayo' naasatyaa` vaha'nti
{1}{118}{04}
aa vaaM` rathaM' yuva`tis ti'ShTha`d atra' ju`ShTvii na'raa duhi`taa
suurya'sya
pari' vaa`m ashvaa` vapu'ShaH pataM`gaa vayo' vahantv aru`Shaa
a`bhiike' {1}{118}{05}
ud vanda'nam airataM daM`sanaa'bhi`r ud re`bhaM da'sraa vRiShaNaa`
shacii'bhiH
niSh Tau`gryam paa'rayathaH samu`draat puna`sh cyavaa'naM cakrathu`r
yuvaa'nam {1}{118}{06}
yu`vam atra`ye .a'vaniitaaya ta`ptam uurja'm o`maana'm ashvinaav
adhattam
yu`vaM kaNvaa`yaapi'riptaaya` cakShuH` praty a'dhattaM suShTu`tiM
ju'juShaa`Naa {1}{118}{07}
yu`vaM dhe`nuM sha`yave' naadhi`taayaapi'nvatam ashvinaa puu`rvyaaya'

amu'~ncataM` varti'kaa`m aMha'so` niH prati` ja~NghaaM'
vi`shpalaa'yaa adhattam {1}{118}{08}
yu`vaM shve`tam pe`dava` indra'juutam ahi`hana'm ashvinaadatta`m
ashva'm
jo`huutra'm a`ryo a`bhibhuu'tim u`graM sa'hasra`saaM vRiSha'NaM
vii`Dva~Ngam {1}{118}{09}
taa vaaM' naraa` sv ava'se sujaa`taa havaa'mahe ashvinaa`
naadha'maanaaH
aa na` upa` vasu'mataa` rathe'na` giro' juShaa`Naa su'vi`taaya'
yaatam {1}{118}{10}
aa shye`nasya` java'saa` nuuta'naa`sme yaa'taM naasatyaa sa`joShaaH'

have` hi vaa'm ashvinaa raa`taha'vyaH shashvatta`maayaa' u`Shaso`
vyuShTau {1}{118}{11}


aa vaaM` ratha'm purumaa`yam ma'no`juvaM' jii`raashvaM' ya`j~niyaM'
jii`vase' huve
sa`hasra'ketuM va`ninaM' sha`tadva'suM shruShTii`vaanaM' varivo`dhaam
a`bhi prayaH' {1}{119}{01}
uu`rdhvaa dhii`tiH praty a'sya` prayaa'ma`ny adhaa'yi` shasma`n sam
a'yanta` aa dishaH'
svadaa'mi gha`rmam prati' yanty uu`taya` aa vaa'm uu`rjaanii` ratha'm
ashvinaaruhat {1}{119}{02}
saM yan mi`thaH pa'spRidhaa`naaso` agma'ta shu`bhe ma`khaa ami'taa
jaa`yavo` raNe'
yu`vor aha' prava`Ne ce'kite` ratho` yad a'shvinaa` vaha'thaH suu`rim
aa vara'm {1}{119}{03}
yu`vam bhu`jyum bhu`ramaa'NaM` vibhi'r ga`taM svayu'ktibhir
ni`vaha'ntaa pi`tRibhya` aa
yaa`si`ShTaM va`rtir vRi'ShaNaa vije`nyakp M divo'daasaaya` mahi'
ceti vaa`m avaH' {1}{119}{04}
yu`vor a'shvinaa` vapu'She yuvaa`yujaM` rathaM` vaaNii' yematur asya`
shardhya'm
aa vaa'm pati`tvaM sa`khyaaya' ja`gmuShii` yoShaa'vRiNiita` jyaa'
yu`vaam patii' {1}{119}{05}
yu`vaM re`bham pari'Shuuter uruShyatho hi`ma' gha`rmam pari'tapta`m
atra'ye
yu`vaM sha`yor a'va`sam pi'pyathu`r gavi` pra dii`rgha` vanda'nas
taa`ry aayu'Shaa {1}{119}{06}
yu`vaM vanda'naM` nirRi'taM jara`Nyayaa` rathaM` na da'sraa kara`Naa
sam i'nvathaH
kShetraa`d aa vipraM' janatho vipa`nyayaa` pra vaa`m atra' vidha`te
daM`sanaa' bhuvat {1}{119}{07}
aga'cChataM` kRipa'maaNam paraa`vati' pi`tuH svasya` tyaja'saa`
nibaa'dhitam
svarvatiir i`ta uu`tiir yu`vor aha' ci`traa a`bhiike' abhavann
a`bhiShTa'yaH {1}{119}{08}
u`ta syaa vaa`m madhu'ma`n makShi'kaarapa`n made` soma'syaushi`jo
hu'vanyati
yu`vaM da'dhii`co mana` aa vi'vaasa`tho .a'thaa` shiraH` prati' vaa`m
ashvyaM' vadat {1}{119}{09}
yu`vam pe`dave' puru`vaara'm ashvinaa spRi`dhaaM shve`taM
ta'ru`taaraM' duvasyathaH
sharyai'r a`bhidyu`m pRita'naasu du`ShTaraM' ca`rkRitya`m indra'm iva
carShaNii`saha'm {1}{119}{10}


kaa raa'dha`d dhotraa'shvinaa vaaM` ko vaaM` joSha' u`bhayoH'
ka`thaa vi'dhaa`ty apra'cetaaH {1}{120}{01}
vi`dvaaMsaa`v id duraH' pRicChe`d avi'dvaan i`tthaapa'ro ace`taaH
nuu ci`n nu marte` akrau' {1}{120}{02}
taa vi`dvaaMsaa' havaamahe vaaM` taa no' vi`dvaaMsaa` manma' vocetam
a`dya
praarca`d daya'maano yu`vaakuH' {1}{120}{03}
vi pRi'cChaami paa`kyaaKp na de`vaan vaSha'TkRitasyaadbhu`tasya'
dasraa
paa`taM ca` sahya'so yu`vaM ca` rabhya'so naH {1}{120}{04}
pra yaa ghoShe` bhRiga'vaaNe` na shobhe` yayaa' vaa`caa yaja'ti
pajri`yo vaa'm
praiSha`yur na vi`dvaan {1}{120}{05}
shru`taM gaa'ya`traM taka'vaanasyaa`haM ci`d dhi ri`rebhaa'shvinaa
vaam
aakShii shu'bhas patii` dan {1}{120}{06}
yu`vaM hy aasta'm ma`ho ran yu`vaM vaa` yan ni`rata'taMsatam
taa no' vasuu sugo`paa syaa'tam paa`taM no` vRikaa'd aghaa`yoH
{1}{120}{07}
maa kasmai' dhaatam a`bhy ami`triNe' no` maakutraa' no gRi`hebhyo'
dhe`navo' guH
sta`naa`bhujo` ashi'shviiH {1}{120}{08}
du`hii`yan mi`tradhi'taye yu`vaaku' raa`ye ca' no mimii`taM
vaaja'vatyai
i`She ca' no mimiitaM dhu`matyai' {1}{120}{09}
a`shvino'r asanaM` ratha'm ana`shvaM vaa`jinii'vatoH
taa`ham bhuuri' caakana {1}{120}{10}
a`yaM sa'maha maa tanuu`hyaate` janaa`m+ anu'
so`ma`peyaM' su`kho rathaH' {1}{120}{11}
adha` svapna'sya` nir vi`de .a'bhu~njatash ca re`vataH'
u`bhaa taa basri' nashyataH {1}{120}{12}


kad i`tthaa nRIm+H paatraM' devaya`taaM shrava`d giro` a~Ngi'rasaaM
tura`Nyan
pra yad aana`D visha` aa ha`rmyasyo`ru kraM'sate adhva`re yaja'traH
{1}{121}{01}
stambhii'd dha` dyaaM sa dha`ruNa'm pruShaayad Ri`bhur vaajaa'ya`
dravi'NaM` naro` goH
anu' sva`jaam ma'hi`Shash ca'kShata` vraam maa`m ashva'sya` pari'
maa`taraM` goH {1}{121}{02}
nakSha`d dhava'm aru`NiiH puu`rvyaM raaT tu`ro vi`shaam a~Ngi'rasaa`m
anu` dyuun
takSha`d vajraM` niyu'taM ta`stambha`d dyaaM catu'Shpade` naryaa'ya
dvi`paade' {1}{121}{03}
a`sya made' sva`ryaM daa Ri`taayaapii'vRitam u`sriyaa'Naa`m anii'kam

yad dha' pra`sarge' trika`kuM ni`varta`d apa` druho` maanu'Shasya`
duro' vaH {1}{121}{04}
tubhya`m payo` yat pi`taraa`v anii'taaM` raadhaH' su`reta's tu`raNe'
bhura`Nyuu
shuci` yat te` rekNa` aaya'janta saba`rdughaa'yaaH` paya'
u`sriyaa'yaaH {1}{121}{05}
adha` pra ja'j~ne ta`raNi'r mamattu` pra ro'cy a`syaa u`Shaso` na
suuraH'
indu`r yebhi`r aaShTa` svedu'havyaiH sru`va' si`~nca~n ja`raNaa`bhi
dhaama' {1}{121}{06}
svi`dhmaa yad va`nadhi'tir apa`syaat suuro' adhva`re pari` rodha'naa`
goH
yad dha' pra`bhaasi` kRitvyaa`m+ anu` dyuun ana'rvishe pa`shviShe'
tu`raaya' {1}{121}{07}
a`ShTaa ma`ho di`va aado` harii' i`ha dyu'mnaa`saaha'm a`bhi
yo'dhaa`na utsa'm
hariM` yat te' ma`ndinaM' du`kShan vRi`dhe gora'bhasa`m adri'bhir
vaa`taapya'm {1}{121}{08}
tvam aa'ya`sam prati' vartayo` gor di`vo ashmaa'na`m upa'niita`m
Ribhvaa'
kutsaa'ya` yatra' puruhuuta va`nva~n ChuShNa'm ana`ntaiH pa'ri`yaasi'
va`dhaiH {1}{121}{09}
pu`raa yat suura`s tama'so` apii'te`s tam a'drivaH phali`gaM he`tim
a'sya
shuShNa'sya ci`t pari'hitaM` yad ojo' di`vas pari` sugra'thitaM` tad
aadaH' {1}{121}{10}
anu' tvaa ma`hii paaja'sii aca`kre dyaavaa`kShaamaa' madataam indra`
karma'n
tvaM vRi`tram aa`shayaa'naM si`raasu' ma`ho vajre'Na siShvapo
va`raahu'm {1}{121}{11}
tvam i'ndra` naryo` yaam+ avo` nRIn tiShThaa` vaata'sya su`yujo`
vahi'ShThaan
yaM te' kaa`vya u`shanaa' ma`ndinaM` daad vRi'tra`haNa`m paaryaM'
tatakSha` vajra'm {1}{121}{12}
tvaM suuro' ha`rito' raamayo` nRIn bhara'c ca`kram eta'sho` naayam
i'ndra
praasya' paa`raM na'va`tiM naa`vyaanaa`m api' ka`rtam a'varta`yo
.a'yajyuun {1}{121}{13}
tvaM no' a`syaa i'ndra du`rhaNaa'yaaH paa`hi va'jrivo duri`taad
a`bhiike'
pra no` vaajaa'n ra`thyoKp ashva'budhyaan i`She ya'ndhi` shrava'se
suu`nRitaa'yai {1}{121}{14}
maa saa te' a`smat su'ma`tir vi da'sa`d vaaja'pramahaH` sam iSho'
varanta
aa no' bhaja maghava`n goShv a`ryo maMhi'ShThaas te sadha`maadaH'
syaama {1}{121}{15}


pra vaH` paantaM' raghumanya`vo .a'ndho ya`j~naM ru`draaya'
mii`LhuShe' bharadhvam
di`vo a'sto`Shy asu'rasya vii`rair i'Shu`dhyeva' ma`ruto` roda'syoH
{1}{122}{01}
patnii'va puu`rvahuu'tiM vaavRi`dhadhyaa' u`Shaasaa`naktaa' puru`dhaa
vidaa'ne
sta`riir naatkaM` vyutaM` vasaa'naa` suurya'sya shri`yaa su`dRishii`
hira'NyaiH {1}{122}{02}
ma`mattu' naH` pari'jmaa vasa`rhaa ma`mattu` vaato' a`paaM
vRiSha'Nvaan
shi`shii`tam i'ndraaparvataa yu`vaM na`s tan no` vishve' varivasyantu
de`vaaH {1}{122}{03}
u`ta tyaa me' ya`shasaa' shveta`naayai` vyantaa` paantau'shi`jo
hu`vadhyai'
pra vo` napaa'tam a`paaM kRi'Nudhva`m pra maa`taraa'
raaspi`nasyaa`yoH {1}{122}{04}
aa vo' ruva`Nyum au'shi`jo hu`vadhyai` ghoShe'va` shaMsa`m
arju'nasya` naMshe'
pra vaH' puu`ShNe daa`vana` aam+ acChaa' voceya va`sutaa'tim a`gneH
{1}{122}{05}
shru`tam me' mitraavaruNaa` have`mota shru'taM` sada'ne vi`shvataH'
siim
shrotu' naH` shrotu'raatiH su`shrotuH' su`kShetraa` sindhu'r a`dbhiH
{1}{122}{06}
stu`She saa vaaM' varuNa mitra raa`tir gavaaM' sha`taa
pRi`kShayaa'meShu pa`jre
shru`tara'the pri`yara'the` dadhaa'naaH sa`dyaH pu`ShTiM
ni'rundhaa`naaso' agman {1}{122}{07}
a`sya stu'She` mahi'maghasya` raadhaH` sacaa' sanema` nahu'ShaH
su`viiraaH'
jano` yaH pa`jrebhyo' vaa`jinii'vaa`n ashvaa'vato ra`thino` mahyaM'
suu`riH {1}{122}{08}
jano` yo mi'traavaruNaav abhi`dhrug a`po na vaaM' su`noty
a'kShNayaa`dhruk
sva`yaM sa yakShmaM` hRida'ye` ni dha'tta` aapa` yad iiM` hotraa'bhir
Ri`taavaa' {1}{122}{09}
sa vraadha'to` nahu'Sho` daMsu'juutaH` shardha'staro na`raaM
guu`rtashra'vaaH
visRi'ShTaraatir yaati baaLha`sRitvaa` vishvaa'su pRi`tsu sada`m ic
ChuuraH' {1}{122}{10}
adha` gmantaa` nahu'Sho` havaM' suu`reH shrotaa' raajaano a`mRita'sya
mandraaH
na`bho`juvo` yan ni'ra`vasya` raadhaH` prasha'staye mahi`naa
ratha'vate {1}{122}{11}
e`taM shardhaM' dhaama` yasya' suu`rer ity a'voca`n dasha'tayasya`
naMshe'
dyu`mnaani` yeShu' va`sutaa'tii raa`ran vishve' sanvantu
prabhRi`theShu` vaaja'm {1}{122}{12}
mandaa'mahe` dasha'tayasya dhaa`ser dvir yat pa~nca` bibhra'to` yanty
annaa'
kim i`ShTaashva' i`ShTara'shmir e`ta ii'shaa`naasa`s taru'Sha
Ri~njate` nRIn {1}{122}{13}
hira'NyakarNam maNigriiva`m arNa`s tan no` vishve' varivasyantu
de`vaaH
a`ryo giraH' sa`dya aa ja`gmuShii`r osraash caa'kantuu`bhaye'Shv
a`sme {1}{122}{14}
ca`tvaaro' maa masha`rshaara'sya` shishva`s trayo` raaj~na`
aaya'vasasya ji`ShNoH
ratho' vaam mitraavaruNaa dii`rghaapsaaH` syuuma'gabhastiH` suuro`
naadyau't {1}{122}{15}


pRi`thuu ratho` dakShi'Naayaa ayo`jy ainaM' de`vaaso' a`mRitaa'so
asthuH
kRi`ShNaad ud a'sthaad a`ryaaKp vihaa'yaa`sh ciki'tsantii`
maanu'Shaaya` kShayaa'ya {1}{123}{01}
puurvaa` vishva'smaa`d bhuva'naad abodhi` jaya'ntii` vaaja'm
bRiha`tii sanu'trii
u`ccaa vy akhyad yuva`tiH pu'na`rbhuur oShaa a'gan pratha`maa
puu`rvahuu'tau {1}{123}{02}
yad a`dya bhaa`gaM vi`bhajaa'si` nRibhya` uSho' devi martya`traa
su'jaate
de`vo no` atra' savi`taa damuu'naa` anaa'gaso vocati` suuryaa'ya
{1}{123}{03}
gRi`haM-gRi'ham aha`naa yaa`ty acChaa' di`ve-di've` adhi` naamaa`
dadhaa'naa
siShaa'santii dyota`naa shashva`d aagaa`d agra'm-agra`m id bha'jate`
vasuu'naam {1}{123}{04}
bhaga'sya` svasaa` varu'Nasya jaa`mir uShaH' suunRite pratha`maa
ja'rasva
pa`shcaa sa da'ghyaa` yo a`ghasya' dhaa`taa jaye'ma` taM
dakShi'Nayaa` rathe'na {1}{123}{05}
ud ii'rataaM suu`nRitaa` ut puraM'dhii`r ud a`gnayaH'
shushucaa`naaso' asthuH
spaa`rhaa vasuu'ni` tama`saapa'guuLhaa`viSh kRi'Nvanty u`Shaso'
vibhaa`tiiH {1}{123}{06}
apaa`nyad ety a`bhy akp nyad e'ti` viShu'ruupe` aha'nii` saM ca'rete

pa`ri`kShito`s tamo' a`nyaa guhaa'ka`r adyau'd u`ShaaH shoshu'cataa`
rathe'na {1}{123}{07}
sa`dRishii'r a`dya sa`dRishii`r id u` shvo dii`rghaM sa'cante`
varu'Nasya` dhaama'
a`na`va`dyaas triM`shataM` yoja'naa`ny ekai'kaa` kratu`m pari' yanti
sa`dyaH {1}{123}{08}
jaa`na`ty ahnaH' pratha`masya` naama' shu`kraa kRi`ShNaad a'janiShTa
shvitii`cii
Ri`tasya` yoShaa` na mi'naati` dhaamaaha'r-ahar niShkRi`tam
aa`cara'ntii {1}{123}{09}
ka`nyeva ta`nvaaKp shaasha'daanaa`m+ eShi' devi de`vam
iya'kShamaaNam
saM`smaya'maanaa yuva`tiH pu`rastaa'd aa`vir vakShaaM'si kRiNuShe
vibhaa`tii {1}{123}{10}
su`saM`kaa`shaa maa`tRimRi'ShTeva` yoShaa`vis ta`nvaM kRiNuShe
dRi`she kam
bha`draa tvam u'Sho vita`raM vy ucCha` na tat te' a`nyaa u`Shaso'
nashanta {1}{123}{11}
ashvaa'vatii`r goma'tiir vi`shvavaa'raa` yata'maanaa ra`shmibhiH`
suurya'sya
paraa' ca` yanti` puna`r aa ca' yanti bha`draa naama` vaha'maanaa
u`ShaasaH' {1}{123}{12}
Ri`tasya' ra`shmim a'nu`yacCha'maanaa bha`dram-bha'draM` kratu'm
a`smaasu' dhehi
uSho' no a`dya su`havaa` vy ucChaa`smaasu` raayo' ma`ghava'tsu ca
syuH {1}{123}{13}


u`Shaa u`cChantii' samidhaa`ne a`gnaa u`dyan suurya' urvi`yaa jyoti'r
ashret
de`vo no` atra' savi`taa nv artha`m praasaa'viid dvi`pat pra
catu'Shpad i`tyai {1}{124}{01}
ami'natii` daivyaa'ni vra`taani' pramina`tii ma'nu`Shyaa yu`gaani'
ii`yuShii'Naam upa`maa shashva'tiinaam aayatii`naam pra'tha`moShaa vy
adyaut {1}{124}{02}
e`Shaa di`vo du'hi`taa praty a'darshi` jyoti`r vasaa'naa sama`naa
pu`rastaa't
Ri`tasya` panthaa`m anv e'ti saa`dhu pra'jaana`tiiva` na disho'
minaati {1}{124}{03}
upo' adarshi shu`ndhyuvo` na vakSho' no`dhaa i'vaa`vir a'kRita
pri`yaaNi'
a`dma`san na sa'sa`to bo`dhaya'ntii shashvatta`maagaa`t puna'r
e`yuShii'Naam {1}{124}{04}
puurve` ardhe` raja'so a`ptyasya` gavaaM` jani'try akRita` pra ke`tum

vy u prathate vita`raM varii'ya` obhaa pRi`Nantii' pi`tror u`pasthaa'
{1}{124}{05}
e`ved e`Shaa pu'ru`tamaa' dRi`she kaM naajaa'miM` na pari' vRiNakti
jaa`mim
a`re`pasaa' ta`nvaaKp shaasha'daanaa` naarbhaa`d iiSha'te` na ma`ho
vi'bhaa`tii {1}{124}{06}
a`bhraa`teva' puM`sa e'ti pratii`cii ga'rtaa`rug i'va sa`naye`
dhanaa'naam
jaa`yeva` patya' usha`tii su`vaasaa' u`Shaa ha`sreva` ni ri'Niite`
apsaH' {1}{124}{07}
svasaa` svasre` jyaaya'syai` yoni'm aarai`g apai'ty asyaaH
prati`cakShye'va
vyu`cChantii' ra`shmibhiH` suurya'syaa`~njy a~Nkte samana`gaa i'va`
vraaH {1}{124}{08}
aa`saam puurvaa'saa`m aha'su` svasRI'Naa`m apa'raa` puurvaa'm a`bhy
eti pa`shcaat
taaH pra'tna`van navya'siir nuu`nam a`sme re`vad u'cChantu su`dinaa'
u`ShaasaH' {1}{124}{09}
pra bo'dhayoShaH pRiNa`to ma'gho`ny abu'dhyamaanaaH pa`NayaH' sasantu

re`vad u'cCha ma`ghava'dbhyo maghoni re`vat sto`tre suu'nRite
jaa`raya'ntii {1}{124}{10}
ave`yam a'shvaid yuva`tiH pu`rastaa'd yu`~Nkte gavaa'm aru`Naanaa`m
anii'kam
vi nuu`nam u'cChaa`d asa'ti` pra ke`tur gRi`haM-gRi'ha`m upa'
tiShThaate a`gniH {1}{124}{11}
ut te` vaya'sh cid vasa`ter a'papta`n nara'sh ca` ye pi'tu`bhaajo`
vyuShTau
a`maa sa`te va'hasi` bhuuri' vaa`mam uSho' devi daa`shuShe`
martyaa'ya {1}{124}{12}
asto'DhvaM stomyaa` brahma'Naa` me .a'viivRidhadhvam usha`tiir
u'ShaasaH
yu`ShmaakaM' devii`r ava'saa sanema saha`sriNaM' ca sha`tinaM' ca`
vaaja'm {1}{124}{13}


praa`taa ratna'm praata`ritvaa' dadhaati` taM ci'ki`tvaan
pra'ti`gRihyaa` ni dha'tte
ta' pra`jaaM va`rdhaya'maana` aayuu' raa`yas poShe'Na sacate
su`viiraH' {1}{125}{01}
su`gur a'sat suhira`NyaH svashvo' bRi`had a'smai` vaya` indro'
dadhaati
yas tvaa`yantaM` vasu'naa praataritvo mu`kShiija'yeva` padi'm
utsi`naati' {1}{125}{02}
aaya'm a`dya su`kRita'm praa`tar i`cChann i`ShTeH pu`traM vasu'mataa`
rathe'na
aM`shoH su`tam paa'yaya matsa`rasya' kSha`yadvii'raM vardhaya
suu`nRitaa'bhiH {1}{125}{03}
upa' kSharanti` sindha'vo mayo`bhuva' iijaa`naM ca' ya`kShyamaa'NaM
ca dhe`navaH'
pRi`NantaM' ca` papu'riM ca shrava`syavo' ghRi`tasya` dhaaraa` upa'
yanti vi`shvataH' {1}{125}{04}
naaka'sya pRi`ShThe adhi' tiShThati shri`to yaH pRi`Naati` sa ha'
de`veShu' gacChati
tasmaa` aapo' ghRi`tam a'rShanti` sindha'va`s tasmaa' i`yaM
dakShi'Naa pinvate` sadaa' {1}{125}{05}
dakShi'Naavataa`m id i`maani' ci`traa dakShi'NaavataaM di`vi
suuryaa'saH
dakShi'Naavanto a`mRita'm bhajante` dakShi'NaavantaH` pra ti'ranta`
aayuH' {1}{125}{06}
maa pRi`Nanto` duri'ta`m a` aara`n maa jaa'riShuH suu`rayaH'
suvra`taasaH'
a`nyas teShaa'm pari`dhir a'stu` kash ci`d apRi'Nantam a`bhi saM
ya'ntu` shokaaH' {1}{125}{07}


ama'ndaa`n stomaa`n pra bha're manii`Shaa sindhaa`v adhi' kShiya`to
bhaa`vyasya'
yo me' sa`hasra`m ami'miita sa`vaan a`tuurto` raajaa` shrava'
i`cChamaa'naH {1}{126}{01}
sha`taM raaj~no` naadha'maanasya ni`Shkaa~n Cha`tam ashvaa`n
praya'taan sa`dya aada'm
sha`taM ka`kShiivaa`m+ asu'rasya` gonaaM' di`vi shravo' .a`jara`m aa
ta'taana {1}{126}{02}
upa' maa shyaa`vaaH sva`naye'na da`ttaa va`dhuuma'nto` dasha`
rathaa'so asthuH
Sha`ShTiH sa`hasra`m anu` gavya`m aagaa`t sana't ka`kShiivaa'm+
abhipi`tve ahnaa'm {1}{126}{03}
ca`tvaa`riM`shad dasha'rathasya` shoNaaH' sa`hasra`syaagre` shriM'
nayanti
ma`da`cyutaH' kRisha`naava'to` atyaa'n ka`kShiiva'nta` ud
a'mRikShanta pa`jraaH {1}{126}{04}
puurvaa`m anu` praya'ti`m aa da'de va`s triin yu`ktaam+ a`ShTaav
a`ridhaa'yaso` gaaH
su`bandha'vo` ye vi`shyaa iva` vraa ana'svantaH` shrava` aiSha'nta
pa`jraaH {1}{126}{05}
aaga'dhitaa` pari'gadhitaa` yaa ka'shii`keva` ja~Nga'he
dadaa'ti` mahyaM` yaadu'rii` yaashuu'naam bho`jyaa sha`taa
{1}{126}{06}
upo'pa me` paraa' mRisha` maa me' da`bhraaNi' manyathaaH
sarvaa`ham a'smi roma`shaa ga`ndhaarii'Naam ivaavi`kaa
{1}{126}{07}

a`gniM hotaa'ram manye` daasva'ntaM` vasuM' suu`nuM saha'so
jaa`tave'dasaM` vipraM` na jaa`tave'dasam
ya uu`rdhvayaa' svadhva`ro de`vo de`vaacyaa' kRi`paa
ghRi`tasya` vibhraa'ShTi`m anu' vaShTi sho`ciShaa`juhvaa'nasya
sa`rpiShaH' {1}{127}{01}
yaji'ShThaM tvaa` yaja'maanaa huvema` jyeShTha`m a~Ngi'rasaaM vipra`
manma'bhi`r vipre'bhiH shukra` manma'bhiH
pari'jmaanam iva` dyaaM hotaa'raM carShaNii`naam
sho`ciShke'shaM` vRiSha'NaM` yam i`maa vishaH` praava'ntu juu`taye`
vishaH' {1}{127}{02}
sa hi pu`ruu ci`d oja'saa vi`rukma'taa` diidyaa'no` bhava'ti
druhaMta`raH pa'ra`shur na dru'haMta`raH
vii`Lu ci`d yasya` samRi'tau` shruva`d vane'va` yat sthi`ram
niH`Shaha'maaNo yamate` naaya'te dhanvaa`sahaa` naaya'te
{1}{127}{03}
dRi`Lhaa ci'd asmaa` anu' du`r yathaa' vi`de teji'ShThaabhir
a`raNi'bhir daa`ShTy ava'se .a`gnaye' daa`ShTy ava'se
pra yaH pu`ruuNi` gaaha'te` takSha`d vane'va sho`ciShaa'
sthi`raa ci`d annaa` ni ri'Naa`ty oja'saa` ni sthi`raaNi' ci`d
oja'saa {1}{127}{04}
tam a'sya pRi`kSham upa'raasu dhiimahi` naktaM` yaH su`darsha'taro`
divaa'taraa`d apraa'yuShe` divaa'taraat
aad a`syaayu`r grabha'Navad vii`Lu sharma` na suu`nave'
bha`ktam abha'kta`m avo` vyanto' a`jaraa' a`gnayo` vyanto' a`jaraaH'
{1}{127}{05}
sa hi shardho` na maaru'taM tuvi`ShvaNi`r apna'svatiiShuu`rvaraa'sv
i`ShTani`r aarta'naasv i`ShTaniH'
aada'd dha`vyaany aa'da`dir ya`j~nasya' ke`tur a`rhaNaa'
adha' smaasya` harSha'to` hRiShii'vato` vishve' juShanta` panthaaM'
naraH' shu`bhe na panthaa'm {1}{127}{06}
dvi`taa yad iiM' kii`staaso' a`bhidya'vo nama`syanta' upa`voca'nta`
bhRiga'vo ma`thnanto' daa`shaa bhRiga'vaH
a`gnir ii'she` vasuu'naaM` shuci`r yo dha`rNir e'Shaam
pri`yaam+ a'pi`dhiim+r va'niShiiShTa` medhi'ra` aa va'niShiiShTa`
medhi'raH {1}{127}{07}
vishvaa'saaM tvaa vi`shaam patiM' havaamahe` sarvaa'saaM samaa`naM
dampa'tim bhu`je sa`tyagi'rvaahasam bhu`je
ati'thi`m maanu'ShaaNaam pi`tur na yasyaa'sa`yaa
a`mii ca` vishve' a`mRitaa'sa` aa vayo' ha`vyaa de`veShv aa vayaH'
{1}{127}{08}
tvam a'gne` saha'saa` saha'ntamaH shu`Shminta'mo jaayase
de`vataa'taye ra`yir na de`vataa'taye
shu`Shminta'mo` hi te` mado' dyu`mninta'ma u`ta kratuH'
adha' smaa te` pari' caranty ajara shruShTii`vaano` naaja'ra
{1}{127}{09}
pra vo' ma`he saha'saa` saha'svata uSha`rbudhe' pashu`She naagnaye`
stomo' babhuutv a`gnaye'
prati` yad iiM' ha`viShmaa`n vishvaa'su` kShaasu` jogu've
agre' re`bho na ja'rata RiShuu`NaaM juurNi`r hota' RiShuu`Naam
{1}{127}{10}
sa no` nedi'ShThaM` dadRi'shaana` aa bha`raagne' de`vebhiH` saca'naaH
suce`tunaa' ma`ho raa`yaH su'ce`tunaa'
mahi' shaviShTha nas kRidhi saM`cakShe' bhu`je a`syai
mahi' sto`tRibhyo' maghavan su`viirya`m mathii'r u`gro na shava'saa
{1}{127}{11}


a`yaM jaa'yata` manu'Sho` dharii'maNi` hotaa` yaji'ShTha u`shijaa`m
anu' vra`tam a`gniH svam anu' vra`tam
vi`shvashru'ShTiH sakhiiya`te ra`yir i'va shravasya`te
ada'bdho` hotaa` ni Sha'dad i`Las pa`de pari'viita i`Las pa`de
{1}{128}{01}
taM ya'j~na`saadha`m api' vaatayaamasy Ri`tasya' pa`thaa nama'saa
ha`viShma'taa de`vataa'taa ha`viShma'taa
sa na' uu`rjaam u`paabhRi'ty a`yaa kRi`paa na juu'ryati
yam maa'ta`rishvaa` mana've paraa`vato' de`vam bhaaH pa'raa`vataH'
{1}{128}{02}
eve'na sa`dyaH pary e'ti` paarthi'vam muhu`rgii reto' vRiSha`bhaH
kani'krada`d dadha`d retaH` kani'kradat
sha`taM cakShaa'No a`kShabhi'r de`vo vane'Shu tu`rvaNiH'
sado` dadhaa'na` upa'reShu` saanu'Shv a`gniH pare'Shu` saanu'Shu
{1}{128}{03}
sa su`kratuH' pu`rohi'to` dame'-dame .a`gnir ya`j~nasyaa'dhva`rasya'
cetati` kratvaa' ya`j~nasya' cetati
kratvaa' ve`dhaa i'Shuuya`te vishvaa' jaa`taani' paspashe
yato' ghRita`shriir ati'thi`r ajaa'yata` vahni'r ve`dhaa ajaa'yata
{1}{128}{04}
kratvaa` yad a'sya` tavi'ShiiShu pRi`~ncate' .a`gner ave'Na
ma`rutaaM` na bho`jye .ashi`raaya` na bho`jyaa
sa hi Shmaa` daana`m inva'ti` vasuu'naaM ca ma`jmanaa'
sa na's traasate duri`taad a'bhi`hrutaH` shaMsaa'd a`ghaad
a'bhi`hrutaH' {1}{128}{05}
vishvo` vihaa'yaa ara`tir vasu'r dadhe` haste` dakShi'Ne ta`raNi`r na
shi'shrathac Chrava`syayaa` na shi'shrathat
vishva'smaa` id i'Shudhya`te de'va`traa ha`vyam ohi'She
vishva'smaa` it su`kRite` vaara'm RiNvaty a`gnir dvaaraa` vy RiNvati
{1}{128}{06}
sa maanu'She vRi`jane` shaMta'mo hi`to .a`gnir ya`j~neShu` jyo` na
vi`shpatiH' pri`yo ya`j~neShu' vi`shpatiH'
sa ha`vyaa maanu'ShaaNaam i`Laa kRi`taani' patyate
sa na's traasate` varu'Nasya dhuu`rter ma`ho de`vasya' dhuu`rteH
{1}{128}{07}
a`gniM hotaa'ram iiLate` vasu'dhitim pri`yaM ceti'ShTham ara`tiM ny
erire havya`vaahaM` ny erire
vi`shvaayuM' vi`shvave'dasaM` hotaa'raM yaja`taM ka`vim
de`vaaso' ra`Nvam ava'se vasuu`yavo' gii`rbhii ra`NvaM va'suu`yavaH'
{1}{128}{08}


yaM tvaM ratha'm indra me`dhasaa'taye .apaa`kaa santa'm iShira
pra`Naya'si` praana'vadya` naya'si
sa`dyash ci`t tam a`bhiShTa'ye` karo` vasha'sh ca vaa`jina'm
saasmaaka'm anavadya tuutujaana ve`dhasaa'm i`maaM vaacaM` na
ve`dhasaa'm {1}{129}{01}
sa shru'dhi` yaH smaa` pRita'naasu` kaasu' cid da`kShaayya' indra`
bhara'huutaye` nRibhi`r asi` pratuu'rtaye` nRibhiH'
yaH shuuraiH` svakp H sani'taa` yo viprai`r vaajaM` taru'taa
tam ii'shaa`naasa' iradhanta vaa`jina'm pRi`kSham atyaM` na
vaa`jina'm {1}{129}{02}
da`smo hi Shmaa` vRiSha'Na`m pinva'si` tvacaM` kaM ci'd yaaviir
a`raruM' shuura` martya'm parivRi`NakShi` martya'm
indro`ta tubhyaM` tad di`ve tad ru`draaya` svaya'shase
mi`traaya' vocaM` varu'Naaya sa`prathaH' sumRiLii`kaaya' sa`prathaH'
{1}{129}{03}
a`smaakaM' va` indra'm ushmasii`ShTaye` sakhaa'yaM vi`shvaayu'm
praa`sahaM` yujaM` vaaje'Shu praa`sahaM` yuja'm
a`smaaka`m brahmo`taye .a'vaa pRi`tsuShu` kaasu' cit
na`hi tvaa` shatru` stara'te stRi`NoShi` yaM vishvaM` shatruM'
stRi`NoShi` yam {1}{129}{04}
ni Shuu na`maati'matiM` kaya'sya ci`t teji'ShThaabhir a`raNi'bhi`r
notibhi'r u`graabhi'r ugro`tibhiH'
neShi' No` yathaa' pu`raane`naaH shuu'ra` manya'se
vishvaa'ni puu`ror apa' parShi` vahni'r aa`saa vahni'r no` acCha'
{1}{129}{05}
pra tad vo'ceya`m bhavyaa`yda've` havyo` na ya i`Shavaa`n manma`
reja'ti rakSho`haa manma` reja'ti
sva`yaM so a`smad aa ni`do va`dhair a'jeta durma`tim
ava' sraved a`ghashaM'so .avata`ram ava' kShu`dram i'va sravet
{1}{129}{06}
va`nema` tad dhotra'yaa ci`tantyaa' va`nema' ra`yiM ra'yivaH
su`viiryaM' ra`NvaM santaM' su`viirya'm
du`rmanmaa'naM su`mantu'bhi`r em i`Shaa pRi'ciimahi
aa sa`tyaabhi`r indraM' dyu`mnahuu'tibhi`r yaja'traM
dyu`mnahuu'tibhiH {1}{129}{07}
pra-praa' vo a`sme svaya'shobhir uu`tii pa'riva`rga indro'
durmatii`naaM darii'man durmatii`naam
sva`yaM saa ri'Sha`yadhyai` yaa na' upe`She a`traiH
ha`tem a'sa`n na va'kShati kShi`ptaa juu`rNir na va'kShati
{1}{129}{08}
tvaM na' indra raa`yaa parii'Nasaa yaa`hi pa`thaam+ a'ne`hasaa' pu`ro
yaa'hy ara`kShasaa'
saca'sva naH paraa`ka aa saca'svaastamii`ka aa
aa`hi no' duu`raad aa`raad a`bhiShTi'bhiH` sadaa' paahy
a`bhiShTi'bhiH {1}{129}{09}
tvaM na' indra raa`yaa taruu'Shaso`graM ci't tvaa mahi`maa sa'kSha`d
ava'se ma`he mi`traM naava'se
oji'ShTha` traata`r avi'taa` rathaM` kaM ci'd amartya
a`nyam a`smad ri'riSheH` kaM ci'd adrivo` riri'kShantaM cid adrivaH
{1}{129}{10}
paa`hi na' indra suShTuta sri`dho .avayaa`taa sada`m id
du'rmatii`naaM de`vaH san du'rmatii`naam
ha`ntaa paa`pasya' ra`kShasa's traa`taa vipra'sya` maava'taH
adhaa` hi tvaa' jani`taa jiija'nad vaso rakSho`haNaM' tvaa` jiija'nad
vaso {1}{129}{11}


dra' yaa`hy upa' naH paraa`vato` naayam acChaa' vi`dathaa'niiva`
satpa'ti`r astaM` raaje'va` satpa'tiH
havaa'mahe tvaa va`yam praya'svantaH su`te sacaa'
pu`traaso` na pi`taraM` vaaja'saataye` maMhi'ShThaM` vaaja'saataye
{1}{130}{01}
pibaa` soma'm indra suvaa`nam adri'bhiH` koshe'na si`ktam a'va`taM na
vaMsa'gas taatRiShaa`No na vaMsa'gaH
madaa'ya harya`taaya' te tu`viShTa'maaya` dhaaya'se
aa tvaa' yacChantu ha`rito` na suurya`m ahaa` vishve'va` suurya'm
{1}{130}{02}
avi'ndad di`vo nihi'taM` guhaa' ni`dhiM ver na garbha`m pari'viita`m
ashma'ny ana`nte a`ntar ashma'ni
vra`jaM va`jrii gavaa'm iva` siShaa'sa`nn a~Ngi'rastamaH
apaa'vRiNo`d iSha` indraH` parii'vRitaa` dvaara` iShaH` parii'vRitaaH
{1}{130}{03}
daa`dRi`haa`No vajra`m indro` gabha'styoH` kShadme'va ti`gmam
asa'naaya` saM shya'd ahi`hatyaa'ya` saM shya't
saM`vi`vyaa`na oja'saa` shavo'bhir indra ma`jmanaa'
taShTe'va vRi`kShaM va`nino` ni vRi'shcasi para`shveva` ni vRi'shcasi
{1}{130}{04}
tvaM vRithaa' na`dya indra` sarta`ve .a'cChaa samu`dram a'sRijo`
rathaa'm+ iva vaajaya`to rathaa'm+ iva
i`ta uu`tiir a'yu~njata samaa`nam artha`m akShi'tam
dhe`nuur i'va` mana've vi`shvado'haso` janaa'ya vi`shvado'hasaH
{1}{130}{05}
i`maaM te` vaacaM' vasuu`yanta' aa`yavo` rathaM` na dhiiraH` svapaa'
atakShiShuH su`mnaaya` tvaam a'takShiShuH
shu`mbhanto` jyaM' yathaa` vaaje'Shu vipra vaa`jina'm
atya'm iva` shava'se saa`taye` dhanaa` vishvaa` dhanaa'ni saa`taye'
{1}{130}{06}
bhi`nat puro' nava`tim i'ndra puu`rave` divo'daasaaya` mahi'
daa`shuShe' nRito` vajre'Na daa`shuShe' nRito
a`ti`thi`gvaaya` shamba'raM gi`rer u`gro avaa'bharat
ma`ho dhanaa'ni` daya'maana` oja'saa` vishvaa` dhanaa`ny oja'saa
{1}{130}{07}
indraH' sa`matsu` yaja'maana`m aarya`m praava`d vishve'Shu
sha`tamuu'tir aa`jiShu` svarmiiLheShv aa`jiShu'
mana've` shaasa'd avra`taan tvacaM' kRi`ShNaam a'randhayat
dakSha`n na vishvaM' tatRiShaa`Nam o'Shati` ny arshasaa`nam o'Shati
{1}{130}{08}
suura'sh ca`kram pra vRi'haj jaa`ta oja'saa prapi`tve vaaca'm aru`No
mu'Shaayatii .ashaa`na aa mu'Shaayati
u`shanaa` yat pa'raa`vato .a'jagann uu`taye' kave
su`mnaani` vishvaa` manu'Sheva tu`rvaNi`r ahaa` vishve'va tu`rvaNiH'
{1}{130}{09}
sa no` navye'bhir vRiShakarmann u`kthaiH puraaM' dartaH paa`yubhiH'
paahi sha`gmaiH di'vodaa`sebhi'r indra` stavaa'no vaavRidhii`thaa
aho'bhir iva` dyauH {1}{130}{10}


indraa'ya` hi dyaur asu'ro` ana'mna`tdraa'ya ma`hii pRi'thi`vii
varii'mabhir dyu`mnasaa'taa` varii'mabhiH
indraM` vishve' sa`joSha'so de`vaaso' dadhire pu`raH
indraa'ya` vishvaa` sava'naani` maanu'Shaa raa`taani' santu`
maanu'Shaa {1}{131}{01}
vishve'Shu` hi tvaa` sava'neShu tu`~njate' samaa`nam ekaM`
vRiSha'maNyavaH` pRitha`k svaH sani`ShyavaH` pRitha'k
taM tvaa` naavaM` na pa`rShaNiM' shuu`Shasya' dhu`ri dhii'mahi
indraM` na ya`j~naish ci`taya'nta aa`yava` stome'bhi`r indra'm
aa`yavaH' {1}{131}{02}
vi tvaa' tatasre mithu`naa a'va`syavo' vra`jasya' saa`taa gavya'sya
niH`sRijaH` sakSha'nta indra niH`sRijaH'
yad ga`vyantaa` dvaa janaa` svakp r yantaa' sa`muuha'si
aa`viSh kari'kra`d vRiSha'NaM sacaa`bhuvaM` vajra'm indra
sacaa`bhuva'm {1}{131}{03}
vi`duSh Te' a`sya vii`ryasya puu`ravaH` puro` yad i'ndra` shaara'diir
a`vaati'raH saasahaa`no a`vaati'raH
shaasa`s tam i'ndra` martya`m aya'jyuM shavasas pate
ma`hiim a'muShNaaH pRithi`viim i`maa a`po ma'ndasaa`na i`maa a`paH
{1}{131}{04}
aad it te' a`sya vii`ryasya carkira`n made'Shu vRiShann u`shijo` yad
aavi'tha sakhiiya`to yad aavi'tha
ca`kartha' kaa`ram e'bhyaH` pRita'naasu` prava'ntave
te a`nyaam-a'nyaaM na`dyaM saniShNata shrava`syantaH' saniShNata
{1}{131}{05}
u`to no' a`syaa u`Shaso' ju`Sheta` hy akp rkasya' bodhi ha`viSho`
havii'mabhiH` svarShaataa` havii'mabhiH
yad i'ndra` hanta've` mRidho` vRiShaa' vajri`~n cike'tasi
aa me' a`sya ve`dhaso` navii'yaso` manma' shrudhi` navii'yasaH
{1}{131}{06}
tvaM tam i'ndra vaavRidhaa`no a'sma`yur a'mitra`yantaM' tuvijaata`
martyaM` vajre'Na shuura` martya'm
ja`hi yo no' aghaa`yati' shRiNu`Shva su`shrava'stamaH
ri`ShTaM na yaama`nn apa' bhuutu durma`tir vishvaapa' bhuutu
durma`tiH {1}{131}{07}


tvayaa' va`yam ma'ghava`n puurvye` dhana` indra'tvotaaH saasahyaama
pRitanya`to va'nu`yaama' vanuShya`taH
nedi'ShThe a`sminn aha`ny adhi' vocaa` nu su'nva`te
a`smin ya`j~ne vi ca'yemaa` bhare' kRi`taM vaa'ja`yanto` bhare'
kRi`tam {1}{132}{01}
sva`rje`She bhara' aa`prasya` vakma'ny uSha`rbudhaH` svasmi`nn
a~nja'si kraa`Nasya` svasmi`nn a~nja'si
aha`nn indro` yathaa' vi`de shii`rShNaa-shii'rShNopa`vaacyaH'
a`sma`traa te' sa`dhryak santu raa`tayo' bha`draa bha`drasya'
raa`tayaH' {1}{132}{02}
tat tu prayaH' pra`tnathaa' te shushukva`naM yasmi'n ya`j~ne vaara`m
akRi'Nvata` kShaya'm Ri`tasya` vaar a'si` kShaya'm
vi tad vo'ce`r adha' dvi`taantaH pa'shyanti ra`shmibhiH'
sa ghaa' vide` anv indro' ga`veSha'No bandhu`kShidbhyo' ga`veSha'NaH
{1}{132}{03}
nuu i`tthaa te' puu`rvathaa' ca pra`vaacyaM` yad a~Ngi'ro`bhyo
.a'vRiNo`r apa' vra`jam indra` shikSha`nn apa' vra`jam
aibhyaH' samaa`nyaa di`shaasmabhyaM' jeShi` yotsi' ca
su`nvadbhyo' randhayaa` kaM ci'd avra`taM hRi'Naa`yantaM' cid
avra`tam {1}{132}{04}
saM yaj janaa`n kratu'bhiH` shuura' ii`kShaya`d dhane' hi`te
ta'ruShanta shrava`syavaH` pra ya'kShanta shrava`syavaH'
tasmaa` aayuH' pra`jaava`d id baadhe' arca`nty oja'saa
indra' o`kyaM didhiShanta dhii`tayo' de`vaam+ acChaa` na dhii`tayaH'
{1}{132}{05}
yu`vaM tam i'ndraaparvataa puro`yudhaa` yo naH' pRita`nyaad apa` taM-
ta`m id dha'taM` vajre'Na` taM-ta`m id dha'tam
duu`re ca`ttaaya' Chantsa`d gaha'naM` yad ina'kShat
a`smaakaM` shatruu`n pari' shuura vi`shvato' da`rmaa da'rShiiShTa
vi`shvataH' {1}{132}{06}


u`bhe pu'naami` roda'sii Ri`ta` druho' dahaami` sam ma`hiir
a'ni`ndraaH
a`bhi`vlagya` yatra' ha`taa a`mitraa' vailasthaa`nam pari' tRi`Lhaa
ashe'ran {1}{133}{01}
a`bhi`vlagyaa' cid adrivaH shii`rShaa yaa'tu`matii'naam
Chi`ndhi va'Tuu`riNaa' pa`daa ma`haava'TuuriNaa pa`daa
{1}{133}{02}
avaa'saam maghava~n jahi` shardho' yaatu`matii'naam
vai`la`sthaa`na`ke a'rma`ke ma`haavai'lasthe arma`ke {1}{133}{03}
yaasaaM' ti`sraH pa'~ncaa`shato' .abhivla`~Ngair a`paava'paH
tat su te' manaayati ta`kat su te' manaayati {1}{133}{04}
pi`sha~Nga'bhRiShTim ambhRi`Nam pi`shaaci'm indra` sam mRi'Na
sarvaM` rakSho` ni ba'rhaya {1}{133}{05}
a`var ma`ha i'ndra daadRi`hi shru`dhii naH' shu`shoca` hi dyauH kShaa
na bhii`Shaam+ a'drivo ghRi`Naan na bhii`Shaam+ a'drivaH
shu`Shminta'mo` hi shu`Shmibhi'r va`dhair u`grebhi`r iiya'se
apuu'ruShaghno apratiita shuura` satva'bhis trisa`ptaiH shuu'ra`
satva'bhiH {1}{133}{06}
va`noti` hi su`nvan kShaya`m parii'NasaH sunvaa`no hi Shmaa` yaja`ty
ava` dviSho' de`vaanaa`m ava` dviShaH'
su`nvaa`na it si'Shaasati sa`hasraa' vaa`jy avRi'taH
su`nvaa`naaydro' dadaaty aa`bhuvaM' ra`yiM da'daaty aa`bhuva'm
{1}{133}{07}


aa tvaa` juvo' raarahaa`Naa a`bhi prayo` vaayo` vaha'ntv i`ha
puu`rvapii'taye` soma'sya puu`rvapii'taye
uu`rdhvaa te` anu' suu`nRitaa` mana's tiShThatu jaana`tii
ni`yutva'taa` rathe`naa yaa'hi daa`vane` vaayo' ma`khasya' daa`vane'
{1}{134}{01}
manda'ntu tvaa ma`ndino' vaaya`v inda'vo .a`smat kraa`NaasaH`
sukRi'taa a`bhidya'vo` gobhiH' kraa`Naa a`bhidya'vaH
yad dha' kraa`Naa i`radhyai` dakShaM` saca'nta uu`tayaH'
sa`dhrii`cii`naa ni`yuto' daa`vane` dhiya` upa' bruvata iiM` dhiyaH'
{1}{134}{02}
vaa`yur yu'~Nkte` rohi'taa vaa`yur a'ru`Naa vaa`yuu rathe' aji`raa
dhu`ri voLha've` vahi'ShThaa dhu`ri voLha've
pra bo'dhayaa` puraM'dhiM jaa`ra aa sa'sa`tiim i'va
pra ca'kShaya` roda'sii vaasayo`ShasaH` shrava'se vaasayo`ShasaH'
{1}{134}{03}
tubhya'm u`ShaasaH` shuca'yaH paraa`vati' bha`draa vastraa' tanvate`
daMsu' ra`shmiShu' ci`traa navye'Shu ra`shmiShu'
tubhyaM' dhe`nuH sa'ba`rdughaa` vishvaa` vasuu'ni dohate
aja'nayo ma`ruto' va`kShaNaa'bhyo di`va aa va`kShaNaa'bhyaH
{1}{134}{04}
tubhyaM' shu`kraasaH` shuca'yas tura`Nyavo` made'Shuu`graa i'ShaNanta
bhu`rvaNy a`paam i'Shanta bhu`rvaNi'
tvaaM tsaa`rii dasa'maano` bhaga'm iiTTe takva`viiye'
tvaM vishva'smaa`d bhuva'naat paasi` dharma'Naasu`ryaat paasi`
dharma'Naa {1}{134}{05}
tvaM no' vaayav eShaa`m apuu'rvyaH` somaa'naam pratha`maH pii`tim
a'rhasi su`taanaa'm pii`tim a'rhasi
u`to vi`hutma'tiinaaM vi`shaaM va'va`rjuShii'Naam
vishvaa` it te' dhe`navo' duhra aa`shiraM' ghRi`taM du'hrata
aa`shira'm {1}{134}{06}


stii`rNam ba`rhir upa' no yaahi vii`taye' sa`hasre'Na ni`yutaa'
niyutvate sha`tinii'bhir niyutvate
tubhyaM` hi puu`rvapii'taye de`vaa de`vaaya' yemi`re
pra te' su`taaso` madhu'manto asthira`n madaa'ya` kratve' asthiran
{1}{135}{01}
tubhyaa`yaM somaH` pari'puuto` adri'bhi spaa`rhaa vasaa'naH` pari`
kosha'm arShati shu`kraa vasaa'no arShati
tavaa`yam bhaa`ga aa`yuShu` somo' de`veShu' huuyate
vaha' vaayo ni`yuto' yaahy asma`yur ju'Shaa`No yaa'hy asma`yuH
{1}{135}{02}
aa no' ni`yudbhiH' sha`tinii'bhir adhva`raM sa'ha`sriNii'bhi`r upa'
yaahi vii`taye` vaayo' ha`vyaani' vii`taye'
tavaa`yam bhaa`ga Ri`tviyaH` sara'shmiH` suurye` sacaa'
a`dhva`ryubhi`r bhara'maaNaa ayaMsata` vaayo' shu`kraa a'yaMsata
{1}{135}{03}
aa vaaM` ratho' ni`yutvaa'n vakSha`d ava'se .a`bhi prayaaM'si`
sudhi'taani vii`taye` vaayo' ha`vyaani' vii`taye'
piba'ta`m madhvo` andha'saH puurva`peyaM` hi vaaM' hi`tam
vaaya`v aa ca`ndra` raadha`saa ga'ta`m indra'sh ca` raadha`saa ga'tam
{1}{135}{04}
aa vaaM` dhiyo' vavRityur adhva`raam+ upe`mam indu'm marmRijanta
vaa`jina'm aa`shum atyaM` na vaa`jina'm
teShaa'm pibatam asma`yuu aa no' gantam i`hotyaa
indra'vaayuu su`taanaa`m adri'bhir yu`vam madaa'ya vaajadaa yu`vam
{1}{135}{05}
i`me vaaM` somaa' a`psv aa su`taa i`haadhva`ryubhi`r bhara'maaNaa
ayaMsata` vaayo' shu`kraa a'yaMsata
e`te vaa'm a`bhy asRikShata ti`raH pa`vitra'm aa`shavaH'
yu`vaa`yavo .a'ti` romaa'Ny a`vyayaa` somaa'so` aty a`vyayaa'
{1}{135}{06}
ati' vaayo sasa`to yaa'hi` shashva'to` yatra` graavaa` vada'ti`
tatra' gacChataM gRi`ham indra'sh ca gacChatam
vi suu`nRitaa` dadRi'she` riiya'te ghRi`tam aa puu`rNayaa' ni`yutaa'
yaatho adhva`ram
indra'sh ca yaatho adhva`ram {1}{135}{07}
atraaha` tad va'hethe` madhva` aahu'tiM` yam a'shva`ttham
u'pa`tiShTha'nta jaa`yavo' .a`sme te sa'ntu jaa`yavaH'
saa`kaM gaavaH` suva'te` pacya'te` yavo` na te' vaaya` upa' dasyanti
dhe`navo'
naapa' dasyanti dhe`navaH' {1}{135}{08}
i`me ye te` su vaa'yo baa`hvojaso .a`ntar na`dii te' pa`taya'nty
u`kShaNo` mahi` vraadha'nta u`kShaNaH'
dhanva'~n ci`d ye a'naa`shavo' jii`raash ci`d agi'raukasaH
suurya'syeva ra`shmayo' durni`yanta'vo` hasta'yor durni`yanta'vaH
{1}{135}{09}


pra su jyeShThaM' nici`raabhyaa'm bRi`han namo' ha`vyam ma`tim
bha'rataa mRiLa`yadbhyaaM` svaadi'ShTham mRiLa`yadbhyaa'm
taa sa`mraajaa' ghRi`taasu'tii ya`j~ne-ya'j~na` upa'stutaa
athai'noH kSha`traM na kuta'sh ca`naadhRiShe' deva`tvaM nuu ci'd
aa`dhRiShe' {1}{136}{01}
ada'rshi gaa`tur u`rave` varii'yasii` panthaa' Ri`tasya` sam a'yaMsta
ra`shmibhi`sh cakShu`r bhaga'sya ra`shmibhiH'
dyu`kSham mi`trasya` saada'nam arya`mNo varu'Nasya ca
athaa' dadhaate bRi`had u`kthyakp M vaya' upa`stutya'm bRi`had vayaH'
{1}{136}{02}
jyoti'Shmatii`m adi'tiM dhaara`yatkShi'tiM` svarvatii`m aa sa'cete
di`ve-di've jaagRi`vaaMsaa' di`ve-di've
jyoti'Shmat kSha`tram aa'shaate aadi`tyaa daanu'na`s patii'
mi`tras tayo`r varu'No yaata`yajja'no .arya`maa yaa'ta`yajja'naH
{1}{136}{03}
a`yam mi`traaya` varu'Naaya` shaMta'maH` somo' bhuutv ava`paane`Shv
aabha'go de`vo de`veShv aabha'gaH
taM de`vaaso' juSherata` vishve' a`dya sa`joSha'saH
tathaa' raajaanaa karatho` yad iima'ha` Ritaa'vaanaa` yad iima'he
{1}{136}{04}
yo mi`traaya` varu'Naa`yaavi'dha`j jano' .ana`rvaaNaM` tam pari'
paato` aMha'so daa`shvaaMsa`m marta`m aMha'saH
tam a'rya`maabhi ra'kShaty Rijuu`yanta`m anu' vra`tam
u`kthair ya e'noH pari`bhuuSha'ti vra`taM stomai'r aa`bhuuSha'ti
vra`tam {1}{136}{05}
namo' di`ve bRi'ha`te roda'siibhyaam mi`traaya' vocaM` varu'Naaya
mii`LhuShe' sumRiLii`kaaya' mii`LhuShe'
indra'm a`gnim upa' stuhi dyu`kSham a'rya`maNa`m bhaga'm
jyog jiiva'ntaH pra`jayaa' sacemahi` soma'syo`tii sa'cemahi
{1}{136}{06}
uu`tii de`vaanaaM' va`yam indra'vanto maMsii`mahi` svaya'shaso
ma`rudbhiH'
a`gnir mi`tro varu'NaH` sharma' yaMsa`n tad a'shyaama ma`ghavaa'no
va`yaM ca'


su`Shu`maa yaa'ta`m adri'bhi`r goshrii'taa matsa`raa i`me somaa'so
matsa`raa i`me
aa raa'jaanaa divispRishaasma`traa ga'nta`m upa' naH
i`me vaa'm mitraavaruNaa` gavaa'shiraH` somaaH' shu`kraa gavaa'shiraH
{1}{137}{01}
i`ma aa yaa'ta`m inda'vaH` somaa'so` dadhyaa'shiraH su`taaso`
dadhyaa'shiraH
u`ta vaa'm u`Shaso' bu`dhi saa`kaM suurya'sya ra`shmibhiH'
su`to mi`traaya` varu'Naaya pii`taye` caaru'r Ri`taaya' pii`taye'
{1}{137}{02}
taaM vaaM' dhe`nuM na vaa'sa`riim aM`shuM du'ha`nty adri'bhiH` somaM'
duha`nty adri'bhiH
a`sma`traa ga'nta`m upa' no .a`rvaa~ncaa` soma'piitaye
a`yaM vaa'm mitraavaruNaa` nRibhiH' su`taH soma` aa pii`taye' su`taH
{1}{137}{03}


pra-pra' puu`ShNas tu'vijaa`tasya' shasyate mahi`tvam a'sya ta`vaso`
na ta'ndate sto`tram a'sya` na ta'ndate
arcaa'mi sumna`yann a`ham antyuu'tim mayo`bhuva'm
vishva'sya` yo mana' aayuyu`ve ma`kho de`va aa'yuyu`ve ma`khaH
{1}{138}{01}
pra hi tvaa' puuShann aji`raM na yaama'ni` stome'bhiH kRi`Nva
Ri`Navo` yathaa` mRidha` uShTro` na pii'paro` mRidhaH'
hu`ve yat tvaa' mayo`bhuvaM' de`vaM sa`khyaaya` martyaH'
a`smaaka'm aa~Nguu`Shaan dyu`mnina's kRidhi` vaaje'Shu dyu`mnina's
kRidhi {1}{138}{02}
yasya' te puuShan sa`khye vi'pa`nyavaH` kratvaa' ci`t santo .a'vasaa
bubhujri`ra iti` kratvaa' bubhujri`re
taam anu' tvaa` navii'yasiiM ni`yutaM' raa`ya ii'mahe
ahe'Lamaana urushaMsa` sarii' bhava` vaaje'-vaaje` sarii' bhava
{1}{138}{03}
a`syaa uu` Shu Na` upa' saa`taye' bhu`vo .a'heLamaano rari`vaam+
a'jaashva shravasya`taam a'jaashva
o Shu tvaa' vavRitiimahi` stome'bhir dasma saa`dhubhiH'
na`hi tvaa' puuShann ati`manya' aaghRiNe` na te' sa`khyam a'pahnu`ve
{1}{138}{04}


astu` shrauSha'T pu`ro a`gniiM dhi`yaa da'dha` aa nu tac Chardho'
di`vyaM vRi'Niimaha indravaa`yuu vRi'Niimahe
yad dha' kraa`Naa vi`vasva'ti` naabhaa' saM`daayi` navya'sii
adha` pra suu na` upa' yantu dhii`tayo' de`vaam+ acChaa` na
dhii`tayaH' {1}{139}{01}
yad dha` tyan mi'traavaruNaav Ri`taad adhy aa'da`daathe` anRi'taM`
sva' ma`nyunaa` dakSha'sya` sva' ma`nyunaa'
yu`vor i`tthaadhi` sadma`sv apa'shyaama hira`Nyaya'm {1}{139}{02}
dhii`bhish ca`na mana'saa` svebhi'r a`kShabhiH` soma'sya` svebhi'r
a`kShabhiH' {1}{139}{02}
yu`vaaM stome'bhir deva`yanto' ashvinaashraa`vaya'nta iva` shloka'm
aa`yavo' yu`vaaM ha`vyaabhy aaKp yavaH'
yu`vor vishvaa` adhi` shriyaH` pRikSha'sh ca vishvavedasaa
pru`Shaa`yante' vaam pa`vayo' hira`Nyaye` rathe' dasraa hira`Nyaye'
{1}{139}{03}
ace'ti dasraa` vy ukp naaka'm RiNvatho yu`~njate' vaaM ratha`yujo`
divi'ShTiShv adhva`smaano` divi'ShTiShu
adhi' vaaM` sthaama' va`ndhure` rathe' dasraa hira`Nyaye'
pa`theva` yantaa'v anu`shaasa'taa` rajo .a'~njasaa` shaasa'taa`
rajaH' {1}{139}{04}
shacii'bhir naH shaciivasuu` divaa` naktaM' dashasyatam
maa vaaM' raa`tir upa' dasa`t kadaa' ca`naasmad raa`tiH kadaa' ca`na
{1}{139}{05}
vRiSha'nn indra vRiSha`paaNaa'sa` inda'va i`me su`taa adri'Shutaasa
u`dbhida`s tubhyaM' su`taasa' u`dbhidaH'
te tvaa' mandantu daa`vane' ma`he ci`traaya` raadha'se
gii`rbhir gi'rvaaha` stava'maana` aa ga'hi sumRiLii`ko na` aa ga'hi
{1}{139}{06}
o Shuu No' agne shRiNuhi` tvam ii'Li`to de`vebhyo' bravasi
ya`j~niye'bhyo` raaja'bhyo ya`j~niye'bhyaH
yad dha` tyaam a~Ngi'robhyo dhe`nuM de'vaa` ada'ttana
vi taaM du'hre arya`maa ka`rtarii` sacaa'm+ e`Sha taaM ve'da me`
sacaa' {1}{139}{07}
mo Shu vo' a`smad a`bhi taani` pauMsyaa` sanaa' bhuuvan dyu`mnaani`
mota jaa'riShur a`smat pu`rota jaa'riShuH
yad va'sh ci`traM yu`ge-yu'ge` navyaM` ghoShaa`d ama'rtyam
a`smaasu` tan ma'ruto` yac ca' du`ShTaraM' didhRi`taa yac ca'
du`ShTara'm {1}{139}{08}
da`dhya~N ha' me ja`nuSha`m puurvo` a~Ngi'raaH pri`yame'dhaH` kaNvo`
atri`r manu'r vidu`s te me` puurve` manu'r viduH
teShaaM' de`veShv aaya'tir a`smaakaM` teShu` naabha'yaH
teShaa'm pa`da` mahy aa na'me gi`rdraa`gnii aa na'me gi`raa
{1}{139}{09}
hotaa' yakShad va`nino' vanta` vaarya`m bRiha`spati'r yajati ve`na
u`kShabhiH' puru`vaare'bhir u`kShabhiH'
ja`gRi`bhmaa duu`raaa'dishaM` shloka`m adre`r adha` tmanaa'
adhaa'rayad ara`rindaa'ni su`kratuH' pu`ruu sadmaa'ni su`kratuH'
{1}{139}{10}
ye de'vaaso di`vy ekaa'dasha` stha pRi'thi`vyaam adhy ekaa'dasha`
stha
a`psu`kShito' mahi`naikaa'dasha` stha te de'vaaso ya`j~nam i`maM
ju'Shadhvam {1}{139}{11}


ve`di`Shade' pri`yadhaa'maaya su`dyute' dhaa`sim i'va` pra bha'raa`
yoni'm a`gnaye'
vastre'Neva vaasayaa` manma'naa` shuciM' jyo`tiira'thaM
shu`krava'rNaM tamo`hana'm {1}{140}{01}
a`bhi dvi`janmaa' tri`vRid anna'm Rijyate saMvatsa`re vaa'vRidhe
ja`gdham ii` punaH'
a`nyasyaa`saa ji`hvayaa` jyo` vRiShaa` ny akp nya' va`nino' mRiShTa
vaara`NaH {1}{140}{02}
kRi`ShNa`prutau' vevi`je a'sya sa`kShitaa' u`bhaa ta'rete a`bhi
maa`taraa` shishu'm
praa`caaji'hvaM dhva`saya'ntaM tRiShu`cyuta`m aa saacyaM` kupa'yaM`
vardha'nam pi`tuH {1}{140}{03}
mu`mu`kShvoKp mana've maanavasya`te ra'ghu`druvaH' kRi`ShNasii'taasa
uu` juvaH'
a`sa`ma`naa a'ji`raaso' raghu`Shyado` vaata'juutaa` upa' yujyanta
aa`shavaH' {1}{140}{04}
aad a'sya` te dhva`saya'nto` vRithe'rate kRi`ShNam abhva`m mahi`
varpaH` kari'krataH
yat sii'm ma`hiim a`vani`m praabhi marmRi'shad abhishva`san
sta`naya`nn eti` naana'dat {1}{140}{05}
bhuuSha`n na yo .a'dhi ba`bhruuShu` namna'te` vRiShe'va` patnii'r
a`bhy eti` roru'vat
o`jaa`yamaa'nas ta`nvash ca shumbhate bhii`mo na shRi~Ngaa'
davidhaava du`rgRibhiH' {1}{140}{06}
sa saM`stiro' vi`ShTiraH` saM gRi'bhaayati jaa`nann e`va jaa'na`tiir
nitya` aa sha'ye
puna'r vardhante` api' yanti de`vyam a`nyad varpaH' pi`troH
kRi'Nvate` sacaa' {1}{140}{07}
tam a`gruvaH' ke`shiniiH` saM hi re'bhi`ra uu`rdhvaas ta'sthur
ma`mruShiiH` praayave` punaH'
taasaaM' ja`raam pra'mu`~ncann e'ti` naana'da`d asu`m paraM'
ja`naya'~n jii`vam astRi'tam {1}{140}{08}
a`dhii`vaa`sam pari' maa`tuu ri`hann aha' tuvi`grebhiH` satva'bhir
yaati` vi jrayaH'
vayo` dadha't pa`dvate` reri'ha`t sadaanu` shyii' sacate varta`niir
aha' {1}{140}{09}
a`smaaka'm agne ma`ghava'tsu diidi`hy adha` shvasii'vaan vRiSha`bho
damuu'naaH
a`vaasyaa` shishu'matiir adiide`r varme'va yu`tsu pa'ri`jarbhu'raaNaH
{1}{140}{10}
i`dam a'gne` sudhi'taM` durdhi'taa`d adhi' pri`yaad u' ci`n
manma'naH` preyo' astu te
yat te' shu`kraM ta`nvoKp roca'te` shuci` taa`smabhyaM' vanase`
ratna`m aa tvam {1}{140}{11}
rathaa'ya` naava'm u`ta no' gRi`haaya` nityaa'ritraam pa`dvatiiM'
raasy agne
a`smaakaM' vii`raam+ u`ta no' ma`ghono` janaaM'sh ca` yaa paa`rayaa`c
Charma` yaa ca' {1}{140}{12}
a`bhii no' agna u`ktham ij ju'guryaa` dyaavaa`kShaamaa` sindha'vash
ca` svaguu'rtaaH
gavyaM` yavyaM` yanto' dii`rghaaheShaM` vara'm aru`Nyo varanta
{1}{140}{13}


baL i`tthaa tad vapu'She dhaayi darsha`taM de`vasya` bhargaH`
saha'so` yato` jani'
yad ii`m upa` hvara'te` saadha'te ma`tir Ri`tasya` dhaa' anayanta
sa`srutaH' {1}{141}{01}
pRi`kSho vapuH' pitu`maan nitya` aa sha'ye dvi`tiiya`m aa
sa`ptashi'vaasu maa`tRiShu'
tRi`tiiya'm asya vRiSha`bhasya' do`hase` dasha'pramatiM janayanta`
yoSha'NaH {1}{141}{02}
nir yad ii'm bu`dhnaan ma'hi`Shasya` varpa'sa iishaa`naasaH`
shava'saa` kranta' suu`rayaH'
yad ii`m anu' pra`divo` madhva' aadha`ve guhaa` santa'm
maata`rishvaa' mathaa`yati' {1}{141}{03}
pra yat pi`tuH pa'ra`maan nii`yate` pary aa pRi`kShudho' vii`rudho`
daMsu' rohati
u`bhaa yad a'sya ja`nuShaM` yad inva'ta` aad id yavi'ShTho abhavad
ghRi`Naa shuciH' {1}{141}{04}
aad in maa`tRIr aavi'sha`d yaasv aa shuci`r ahiM'syamaana urvi`yaa vi
vaa'vRidhe
anu` yat puurvaa` aru'hat sanaa`juvo` ni navya'sii`Shv ava'raasu
dhaavate {1}{141}{05}
aad id dhotaa'raM vRiNate` divi'ShTiShu` bhaga'm iva papRicaa`naasa'
Ri~njate
de`vaan yat kratvaa' ma`jmanaa' puruShTu`to martaM` shaMsaM'
vi`shvadhaa` veti` dhaaya'se {1}{141}{06}
vi yad asthaa'd yaja`to vaata'codito hvaa`ro na vakvaa' ja`raNaa`
anaa'kRitaH
tasya` patma'n da`kShuShaH' kRi`ShNajaM'hasaH` shuci'janmano` raja`
aa vyadhvanaH {1}{141}{07}
ratho` na yaa`taH shikva'bhiH kRi`to dyaam a~Nge'bhir aru`Shebhi'r
iiyate
aad a'sya` te kRi`ShNaaso' dakShi suu`rayaH` shuura'syeva
tve`Shathaa'd iiShate` vayaH' {1}{141}{08}
tvayaa` hy agne` varu'No dhRi`tavra'to mi`traH shaa'sha`dre a'rya`maa
su`daana'vaH
yat sii`m anu` kratu'naa vi`shvathaa' vi`bhur a`raan na ne`miH
pa'ri`bhuur ajaa'yathaaH {1}{141}{09}
tvam a'gne shashamaa`naaya' sunva`te ratnaM' yaviShTha de`vataa'tim
invasi
taM tvaa` nu navyaM' sahaso yuvan va`yam bhagaM` na kaa`re ma'hiratna
dhiimahi {1}{141}{10}
a`sme ra`yiM na svarthaM` damuu'nasa`m bhagaM` dakShaM` na
pa'pRicaasi dharNa`sim
ra`shmiim+r i'va` yo yama'ti` janma'nii u`bhe de`vaanaaM` shaMsa'm
Ri`ta aa ca' su`kratuH' {1}{141}{11}
u`ta naH' su`dyotmaa' jii`raashvo` hotaa' ma`ndraH shRi'Navac
ca`ndrara'thaH
sa no' neSha`n neSha'tamai`r amuu'ro .a`gnir vaa`maM su'vi`taM vasyo`
acCha' {1}{141}{12}
astaa'vy a`gniH shimii'vadbhir a`rkaiH saamraa'jyaaya prata`raM
dadhaa'naH
a`mii ca` ye ma`ghavaa'no va`yaM ca` mihaM` na suuro` ati` niSh
Ta'tanyuH {1}{141}{13}


sami'ddho agna` aa va'ha de`vaam+ a`dya ya`tasru'ce
tantuM' tanuShva puu`rvyaM su`taso'maaya daa`shuShe' {1}{142}{01}
ghRi`tava'nta`m upa' maasi` madhu'mantaM tanuunapaat
ya`j~naM vipra'sya` maava'taH shashamaa`nasya' daa`shuShaH'
{1}{142}{02}
shuciH' paava`ko adbhu'to` madhvaa' ya`j~nam mi'mikShati
naraa`shaMsaH` trir aa di`vo de`vo de`veShu' ya`j~niyaH'
{1}{142}{03}
ii`Li`to a'gna` aa va`hdraM' ci`tram i`ha pri`yam
i`yaM hi tvaa' ma`tir mamaacChaa' sujihva va`cyate' {1}{142}{04}
stRi`Naa`naaso' ya`tasru'co ba`rhir ya`j~ne sva'dhva`re
vRi`~nje de`vavya'castama`m indraa'ya` sharma' sa`prathaH'
{1}{142}{05}
vi shra'yantaam Ritaa`vRidhaH' pra`yai de`vebhyo' ma`hiiH
paa`va`kaasaH' puru`spRiho` dvaaro' de`viir a'sa`shcataH'
{1}{142}{06}
aa bhanda'maane` upaa'ke` nakto`Shaasaa' su`pesha'saa
ya`hvii Ri`tasya' maa`taraa` siida'taam ba`rhir aa su`mat
{1}{142}{07}
ma`ndraji'hvaa jugu`rvaNii` hotaa'raa` daivyaa' ka`vii
ya`j~naM no' yakShataam i`maM si`dhram a`dya di'vi`spRisha'm
{1}{142}{08}
shuci'r de`veShv arpi'taa` hotraa' ma`rutsu` bhaara'tii
iLaa` sara'svatii ma`hii ba`rhiH sii'dantu ya`j~niyaaH'
{1}{142}{09}
tan na's tu`riipa`m adbhu'tam pu`ru vaara'm pu`ru tmanaa'
tvaShTaa` poShaa'ya` vi Shya'tu raa`ye naabhaa' no asma`yuH
{1}{142}{10}
a`va`sRi`jann upa` tmanaa' de`vaan ya'kShi vanaspate
a`gnir ha`vyaa su'Shuudati de`vo de`veShu` medhi'raH {1}{142}{11}
puu`Sha`Nvate' ma`rutva'te vi`shvade'vaaya vaa`yave'
svaahaa' gaaya`trave'pase ha`vyam indraa'ya kartana {1}{142}{12}
svaahaa'kRitaa`ny aa ga`hy upa' ha`vyaani' vii`taye'
indraa ga'hi shru`dhii havaM` tvaaM ha'vante adhva`re
{1}{142}{13}


pra tavya'siiM` navya'siiM dhii`tim a`gnaye' vaa`co ma`tiM saha'saH
suu`nave' bhare
a`paaM napaa`d yo vasu'bhiH sa`ha pri`yo hotaa' pRithi`vyaaM ny
asii'dad Ri`tviyaH' {1}{143}{01}
sa jaaya'maanaH para`me vyomany aa`vir a`gnir a'bhavan
maata`rishva'ne
a`sya kratvaa' samidhaa`nasya' ma`jmanaa` pra dyaavaa' sho`ciH
pRi'thi`vii a'rocayat {1}{143}{02}
a`sya tve`Shaa a`jaraa' a`sya bhaa`navaH' susaM`dRishaH'
su`pratii'kasya su`dyutaH'
bhaatva'kShaso` aty a`ktur na sindha'vo .a`gne re'jante` asa'santo
a`jaraaH' {1}{143}{03}
yam e'ri`re bhRiga'vo vi`shvave'dasaM` naabhaa' pRithi`vyaa
bhuva'nasya ma`jmanaa'
a`gniM taM gii`rbhir hi'nuhi` sva aa dame` ya eko` vasvo` varu'No` na
raaja'ti {1}{143}{04}
na yo varaa'ya ma`rutaa'm iva sva`naH se'va sRi`ShTaa di`vyaa
yathaa`shaniH'
a`gnir jambhai's tigi`tair a'tti` bharva'ti yo`dho na shatruu`n sa
vanaa` ny Ri~njate {1}{143}{05}
ku`vin no' a`gnir u`catha'sya` viir asa`d vasu'Sh ku`vid vasu'bhiH`
kaama'm aa`vara't
co`daH ku`vit tu'tu`jyaat saa`taye` dhiyaH` shuci'pratiikaM` tam
a`yaa dhi`yaa gRi'Ne {1}{143}{06}
ghRi`tapra'tiikaM va Ri`tasya' dhuu`rShada'm a`gnim mi`traM na
sa'midhaa`na Ri'~njate
indhaa'no a`kro vi`dathe'Shu` diidya'c Chu`krava'rNaa`m ud u' no
yaMsate` dhiya'm {1}{143}{07}
apra'yucCha`nn apra'yucChadbhir agne shi`vebhi'r naH paa`yubhiH'
paahi sha`gmaiH
ada'bdhebhi`r adRi'pitebhir i`ShTe .a'nimiShadbhiH` pari' paahi no`
jaaH {1}{143}{08}


eti` pra hotaa' vra`tam a'sya maa`yayo`rdhvaaM dadhaa'naH`
shuci'peshasaM` dhiya'm
a`bhi srucaH' kramate dakShiNaa`vRito` yaa a'sya` dhaama' pratha`maM
ha` niMsa'te {1}{144}{01}
a`bhiim Ri`tasya' do`hanaa' anuuShata` yonau' de`vasya` sada'ne`
parii'vRitaaH
a`paam u`pasthe` vibhRi'to` yad aava'sa`d adha' sva`dhaa a'dhaya`d
yaabhi`r iiya'te {1}{144}{02}
yuyuu'ShataH` sava'yasaa` tad id vapuH' samaa`nam arthaM'
vi`tari'trataa mi`thaH
aad ii`m bhago` na havyaH` sam a`smad aa voLhu`r na ra`shmiin sam
a'yaMsta` saara'thiH {1}{144}{03}
yam iiM` dvaa sava'yasaa sapa`ryataH' samaa`ne yonaa' mithu`naa
samo'kasaa
divaa` na nakta'm pali`to yuvaa'jani pu`ruu cara'nn a`jaro`
maanu'Shaa yu`gaa {1}{144}{04}
tam iiM' hinvanti dhii`tayo` dasha` vrisho' de`vam martaa'sa uu`taye'
havaamahe
dhano`r adhi' pra`vata` aa sa Ri'Nvaty abhi`vraja'dbhir va`yunaa`
navaa'dhita {1}{144}{05}
tvaM hy agne di`vyasya` raaja'si` tvam paarthi'vasya pashu`paa i'va`
tmanaa'
ii' ta e`te bRi'ha`tii a'bhi`shriyaa' hira`Nyayii` vakva'rii ba`rhir
aa'shaate {1}{144}{06}
agne' ju`Shasva` prati' harya` tad vaco` mandra` svadhaa'va`
Rita'jaata` sukra'to
yo vi`shvataH' pra`tya~N~N asi' darsha`to ra`NvaH saMdRi'ShTau
pitu`maam+ i'va` kShayaH' {1}{144}{07}


tam pRi'cChataa` sa ja'gaamaa` sa ve'da` sa ci'ki`tvaam+ ii'yate` saa
nv iiyate
tasmi'n santi pra`shiSha`s tasmi'nn i`ShTayaH` sa vaaja'sya`
shava'saH shu`ShmiNa`s patiH' {1}{145}{01}
tam it pRi'cChanti` na si`mo vi pRi'cChati` sve'va` dhiiro` mana'saa`
yad agra'bhiit
na mRi'Shyate pratha`maM naapa'raM` vaco' .a`sya kratvaa' sacate`
apra'dRipitaH {1}{145}{02}
tam id ga'cChanti ju`hvakp s tam arva'tii`r vishvaa`ny ekaH'
shRiNava`d vacaaM'si me
pu`ru`prai`Shas tatu'rir yaj~na`saadha`no .a'cChidrotiH` shishu`r
aada'tta` saM rabhaH' {1}{145}{03}
u`pa`sthaayaM' carati` yat sa`maara'ta sa`dyo jaa`tas ta'tsaara`
yujye'bhiH
a`bhi shvaa`ntam mRi'shate naa`ndye mu`de yad iiM` gacCha'nty
usha`tiir a'piShThi`tam {1}{145}{04}
sa ii'm mRi`go apyo' vana`rgur upa' tva`cy upa`masyaaM` ni dhaa'yi
vy abraviid va`yunaa` martye'bhyo .a`gnir vi`dvaam+ Ri'ta`cid dhi
sa`tyaH {1}{145}{05}


tri`muu`rdhaanaM' sa`ptara'shmiM gRiNii`She .a'nuunam a`gnim pi`tror
u`pasthe'
ni`Sha`ttam a'sya` cara'to dhru`vasya` vishvaa' di`vo
ro'ca`naapa'pri`vaaMsa'm {1}{146}{01}
u`kShaa ma`haam+ a`bhi va'vakSha e a`jara's tasthaav i`tauu'tir
Ri`ShvaH
u`rvyaaH pa`do ni da'dhaati` saanau' ri`hanty uudho' aru`Shaaso' asya
{1}{146}{02}
sa`maa`naM va`tsam a`bhi saM`cara'ntii` viShva'g dhe`nuu vi ca'rataH
su`meke'
a`na`pa`vRi`jyaam+ adhva'no` mimaa'ne` vishvaa`n ketaa`m+ adhi' ma`ho
dadhaa'ne {1}{146}{03}
dhiiraa'saH pa`daM ka`vayo' nayanti` naanaa' hRi`daa rakSha'maaNaa
aju`ryam
siShaa'santaH` pary a'pashyanta` sindhu'm aa`vir e'bhyo abhava`t
suuryo` nRIn {1}{146}{04}
di`dRi`kShyaH` pari` kaaShThaa'su` jya' ii`Lyo' ma`ho arbhaa'ya
jii`vase'
pu`ru`traa yad abha'va`t suur ahai'bhyo` garbhe'bhyo ma`ghavaa'
vi`shvada'rshataH {1}{146}{05}


ka`thaa te' agne shu`caya'nta aa`yor da'daa`shur vaaje'bhir
aashuShaa`NaaH
u`bhe yat to`ke tana'ye` dadhaa'naa Ri`tasya` saama'n ra`Naya'nta
de`vaaH {1}{147}{01}
bodhaa' me a`sya vaca'so yaviShTha` maMhi'ShThasya` prabhRi'tasya
svadhaavaH
piiya'ti tvo` anu' tvo gRiNaati va`ndaaru's te ta`nvaM vande agne
{1}{147}{02}
ye paa`yavo' maamate`yaM te' agne` pashya'nto a`ndhaM du'ri`taad
ara'kShan
ra`rakSha` taan su`kRito' vi`shvave'daa` dipsa'nta` id ri`pavo`
naaha' debhuH {1}{147}{03}
yo no' agne` ara'rivaam+ aghaa`yur a'raatii`vaa ma`rcaya'ti dva`ya'

mantro' gu`ruH puna'r astu` so a'smaa` anu' mRikShiiShTa ta`nvaM
duru`ktaiH {1}{147}{04}
u`ta vaa` yaH sa'hasya pravi`dvaan marto` marta'm ma`rcaya'ti dva`ya'

ataH' paahi stavamaana stu`vanta`m agne` maaki'r no duri`taaya'
dhaayiiH {1}{147}{05}


mathii`d yad iiM' vi`ShTo maa'ta`rishvaa` hotaa'raM vi`shvaapsuM'
vi`shvade'vyam
ni yaM da`dhur ma'nu`Shyaasu vi`kShu svakp r Na ci`traM vapu'She
vi`bhaava'm {1}{148}{01}
da`daa`nam in na da'dabhanta` manmaa`gnir varuu'tha`m mama` tasya'
caakan
ju`Shanta` vishvaa'ny asya` karmopa'stuti`m bhara'maaNasya kaa`roH
{1}{148}{02}
nitye' ci`n nu yaM sada'ne jagRi`bhre prasha'stibhir dadhi`re
ya`j~niyaa'saH
pra suu na'yanta gRi`bhaya'nta i`ShTaav ashvaa'so` na ra`thyo
raarahaa`NaaH {1}{148}{03}
pu`ruuNi' da`smo ni ri'Naati` jambhai`r aad ro'cate` vana` aa
vi`bhaavaa'
aad a'sya` vaato` anu' vaati sho`cir astu`r na sharyaa'm asa`naam
anu` dyuun {1}{148}{04}
na yaM ri`pavo` na ri'Sha`Nyavo` garbhe` santaM' reSha`Naa
re`Shaya'nti
a`ndhaa a'pa`shyaa na da'bhann abhi`khyaa nityaa'sa iim pre`taaro'
arakShan {1}{148}{05}


ma`haH sa raa`ya eSha'te` pati`r dann i`na i`nasya` vasu'naH pa`da aa

upa` dhraja'nta`m adra'yo vi`dhann it {1}{149}{01}
sa yo vRiShaa' na`raaM na roda'syoH` shravo'bhi`r asti'
jii`vapii'tasargaH
pra yaH sa'sraa`NaH shi'shrii`ta yonau' {1}{149}{02}
aa yaH puraM` naarmi'Nii`m adii'de`d atyaH' ka`vir na'bha`nyoKp
naarvaa'
suuro` na ru'ru`kvaa~n Cha`taatmaa' {1}{149}{03}
a`bhi dvi`janmaa` trii ro'ca`naani` vishvaa` rajaaM'si shushucaa`no
a'sthaat
hotaa` yaji'ShTho a`paaM sa`dhasthe' {1}{149}{04}
a`yaM sa hotaa` yo dvi`janmaa` vishvaa' da`dhe vaaryaa'Ni shrava`syaa

marto` yo a'smai su`tuko' da`daasha' {1}{149}{05}


pu`ru tvaa' daa`shvaan vo'ce .a`rir a'gne` tava' svi`d aa
to`dasye'va shara`Na aa ma`hasya' {1}{150}{01}
vy ani`nasya' dha`ninaH' praho`She ci`d ara'ruShaH
ka`daa ca`na pra`jiga'to` ade'vayoH {1}{150}{02}
sa ca`ndro vi'pra` martyo' ma`ho vraadha'ntamo di`vi
pra-pret te' agne va`nuShaH' syaama {1}{150}{03}


mi`traM na yaM shimyaa` goShu' ga`vyavaH' svaa`dhyo vi`dathe' a`psu
jiija'nan
are'jetaaM` roda'sii` paaja'saa gi`raa prati' pri`yaM ya'ja`taM
ja`nuShaa`m avaH' {1}{151}{01}
yad dha` tyad vaa'm purumii`Lhasya' so`minaH` pra mi`traaso` na
da'dhi`re svaa`bhuvaH'
adha` kratuM' vidataM gaa`tum arca'ta u`ta shru'taM vRiShaNaa
pa`styaavataH {1}{151}{02}
aa vaa'm bhuuShan kShi`tayo` janma` roda'syoH pra`vaacyaM' vRiShaNaa`
dakSha'se ma`he
yad ii'm Ri`taaya` bhara'tho` yad arva'te` pra hotra'yaa` shimyaa'
viitho adhva`ram {1}{151}{03}
pra saa kShi`tir a'sura` yaa mahi' pri`ya Ritaa'vaanaav Ri`tam aa
gho'Shatho bRi`hat
yu`vaM di`vo bRi'ha`to dakSha'm aa`bhuvaM` gaaM na dhu`ry upa'
yu~njaathe a`paH {1}{151}{04}
ma`hii atra' mahi`naa vaara'm RiNvatho .are`Nava`s tuja` aa sadma'n
dhe`navaH'
svara'nti` taa u'pa`rataa'ti` suurya`m aa ni`mruca' u`Shasa's
takva`viir i'va {1}{151}{05}
aa vaa'm Ri`taaya' ke`shinii'r anuuShata` mitra` yatra` varu'Na
gaa`tum arca'thaH
ava` tmanaa' sRi`jata`m pinva'taM` dhiyo' yu`vaM vipra'sya`
manma'naam irajyathaH {1}{151}{06}
yo vaaM' ya`j~naiH sha'shamaa`no ha` daasha'ti ka`vir hotaa` yaja'ti
manma`saadha'naH
upaaha` taM gacCha'tho vii`tho a'dhva`ram acChaa` giraH' suma`tiM
ga'ntam asma`yuu {1}{151}{07}
yu`vaaM ya`j~naiH pra'tha`maa gobhi'r a~njata` Ritaa'vaanaa` mana'so`
na prayu'ktiShu
bhara'nti vaa`m manma'naa saM`yataa` giro .a'dRipyataa` mana'saa
re`vad aa'shaathe {1}{151}{08}
re`vad vayo' dadhaathe re`vad aa'shaathe` naraa' maa`yaabhi'r
i`tauu'ti` maahi'nam
na vaaM` dyaavo .a'habhi`r nota sindha'vo` na de'va`tvam pa`Nayo`
naana'shur ma`gham {1}{151}{09}


yu`vaM vastraa'Ni piiva`saa va'saathe yu`vor acChi'draa` manta'vo ha`
sargaaH'
avaa'tirata`m anRi'taani` vishva' Ri`ta' mitraavaruNaa sacethe
{1}{152}{01}
e`tac ca`na tvo` vi ci'ketad eShaaM sa`tyo mantraH' kavisha`sta
Righaa'vaan
tri`rashriM' hanti` catu'rashrir u`gro de'va`nido` ha pra'tha`maa
a'juuryan {1}{152}{02}
a`paad e'ti pratha`maa pa`dvatii'naaM` kas tad vaa'm mitraavaru`Naa
ci'keta
garbho' bhaa`ram bha'ra`ty aa ci'd asya Ri`tam pipa`rty anRi'taM` ni
taa'riit {1}{152}{03}
pra`yanta`m it pari' jaa`raM ka`niinaa`m pashyaa'masi`
nopa'ni`padya'maanam
ana'vapRigNaa` vita'taa` vasaa'nam pri`yam mi`trasya` varu'Nasya`
dhaama' {1}{152}{04}
a`na`shvo jaa`to a'nabhii`shur arvaa` kani'kradat patayad
uu`rdhvasaa'nuH
a`citta`m brahma' jujuShu`r yuvaa'naH` pra mi`tre dhaama` varu'Ne
gRi`NantaH' {1}{152}{05}
aa dhe`navo' maamate`yam ava'ntiir brahma`priya'm piipaya`n sasmi`nn
uudha'n
pi`tvo bhi'kSheta va`yunaa'ni vi`dvaan aa`saavivaa'sa`nn adi'tim
uruShyet {1}{152}{06}
aa vaa'm mitraavaruNaa ha`vyaju'ShTiM` nama'saa devaa`v ava'saa
vavRityaam
a`smaaka`m brahma` pRita'naasu sahyaa a`smaakaM' vRi`ShTir di`vyaa
su'paa`raa {1}{152}{07}


yajaa'mahe vaam ma`haH sa`joShaa' ha`vyebhi'r mitraavaruNaa`
namo'bhiH
ghRi`tair ghRi'tasnuu` adha` yad vaa'm a`sme a'dhva`ryavo` na
dhii`tibhi`r bhara'nti {1}{153}{01}
prastu'tir vaaM` dhaama` na prayu'kti`r ayaa'mi mitraavaruNaa
suvRi`ktiH
a`nakti` yad vaaM' vi`dathe'Shu` hotaa' su`mnaM vaaM' suu`rir
vRi'ShaNaa`v iya'kShan {1}{153}{02}
pii`paaya' dhe`nur adi'tir Ri`taaya` janaa'ya mitraavaruNaa havi`rde

hi`noti` yad vaaM' vi`dathe' sapa`ryan sa raa`taha'vyo` maanu'Sho` na
hotaa' {1}{153}{03}
u`ta vaaM' vi`kShu madyaa`sv andho` gaava` aapa'sh ca piipayanta
de`viiH
u`to no' a`sya puu`rvyaH pati`r dan vii`tam paa`tam paya'sa
u`sriyaa'yaaH {1}{153}{04}


viShNo`r nu kaM' vii`ryaaNi` pra vo'caM` yaH paarthi'vaani vima`me
rajaaM'si
yo aska'bhaaya`d utta'raM sa`dhasthaM' vicakramaa`Nas
tre`dhoru'gaa`yaH {1}{154}{01}
pra tad viShNu' stavate vii`rya mRi`go na bhii`maH ku'ca`ro
gi'ri`ShThaaH
yasyo`ruShu' tri`Shu vi`krama'NeShv adhikShi`yanti` bhuva'naani`
vishvaa' {1}{154}{02}
pra viShNa've shuu`Sham e'tu` manma' giri`kShita' urugaa`yaaya`
vRiShNe'
ya i`daM dii`rgham praya'taM sa`dhastha`m eko' vima`me tri`bhir it
pa`debhiH' {1}{154}{03}
yasya` trii puu`rNaa madhu'naa pa`daany akShii'yamaaNaa sva`dhayaa`
mada'nti
ya u' tri`dhaatu' pRithi`viim u`ta dyaam eko' daa`dhaara`
bhuva'naani` vishvaa' {1}{154}{04}
tad a'sya pri`yam a`bhi paatho' ashyaaM` naro` yatra' deva`yavo`
mada'nti
u`ru`kra`masya` sa hi bandhu'r i`tthaa viShNoH' pa`de pa'ra`me
madhva` utsaH' {1}{154}{05}
taa vaaM` vaastuu'ny ushmasi` gama'dhyai` yatra` gaavo`
bhuuri'shRi~Ngaa a`yaasaH'
atraaha` tad u'rugaa`yasya` vRiShNaH' para`mam pa`dam ava' bhaati`
bhuuri' {1}{154}{06}


pra vaH` paanta`m andha'so dhiyaaya`te ma`he shuuraa'ya` viShNa've
caarcata
yaa saanu'ni` parva'taanaa`m adaa'bhyaa ma`has ta`sthatu`r arva'teva
saa`dhunaa' {1}{155}{01}
tve`Sham i`tthaa sa`mara'NaM` shimii'vato`r indraa'viShNuu suta`paa
vaa'm uruShyati
yaa martyaa'ya pratidhii`yamaa'na`m it kRi`shaano`r astu'r asa`naam
u'ru`ShyathaH' {1}{155}{02}
taa iiM' vardhanti` mahy a'sya` pauMsyaM` ni maa`taraa' nayati`
reta'se bhu`je
dadhaa'ti pu`tro .a'vara`m para'm pi`tur naama' tRi`tiiya`m adhi'
roca`ne di`vaH {1}{155}{03}
tat-ta`d id a'sya` pauMsyaM' gRiNiimasii`nasya' traa`tur a'vRi`kasya'
mii`LhuShaH'
yaH paarthi'vaani tri`bhir id vigaa'mabhir u`ru
krami'ShTorugaa`yaaya' jii`vase' {1}{155}{04}
dve id a'sya` krama'Ne sva`rdRisho' .abhi`khyaaya` martyo' bhuraNyati

tRi`tiiya'm asya` naki`r aa da'dharShati` vaya'sh ca`na pa`taya'ntaH
pata`triNaH' {1}{155}{05}
ca`turbhiH' saa`kaM na'va`tiM ca` naama'bhish ca`kraM na vRi`ttaM
vyatii'm+r aviivipat
bRi`hacCha'riiro vi`mimaa'na` Rikva'bhi`r yuvaaku'maaraH` praty e'ty
aaha`vam {1}{155}{06}


bhavaa' mi`tro na shevyo' ghRi`taasu'ti`r vibhuu'tadyumna eva`yaa u'
sa`prathaaH'
adhaa' te viShNo vi`duShaa' ci`d ardhya` stomo' ya`j~nash ca`
raadhyo' ha`viShma'taa {1}{156}{01}
yaH puu`rvyaaya' ve`dhase` navii'yase su`majjaa'naye` viShNa've`
dadaa'shati
yo jaa`tam a'sya maha`to mahi` brava`t sed u` shravo'bhi`r yujyaM'
cid a`bhy asat {1}{156}{02}
tam u' stotaaraH puu`rvyaM yathaa' vi`da Ri`tasya` garbhaM'
ja`nuShaa' pipartana
aasya' jaa`nanto` naama' cid vivaktana ma`has te' viShNo suma`tim
bha'jaamahe {1}{156}{03}
tam a'sya` raajaa` varu'Na`s tam a`shvinaa` kratuM' sacanta`
maaru'tasya ve`dhasaH'
daa`dhaara` dakSha'm utta`mam a'ha`rvidaM' vra`jaM ca` viShNuH`
sakhi'vaam+ aporNu`te {1}{156}{04}
aa yo vi`vaaya' sa`cathaa'ya` daivya` indraa'ya` viShNuH' su`kRite'
su`kRitta'raH
ve`dhaa a'jinvat triShadha`stha aarya'm Ri`tasya' bhaa`ge
yaja'maana`m aabha'jat {1}{156}{05}


abo'dhy a`gnir jma ud e'ti` suuryo` vy ukp Shaash ca`ndraa ma`hy aavo
a`rciShaa'
aayu'kShaataam a`shvinaa` yaata've` ratha`m praasaa'viid de`vaH
sa'vi`taa jaga`t pRitha'k {1}{157}{01}
yad yu`~njaathe` vRiSha'Nam ashvinaa` rathaM' ghRi`ta' no` madhu'naa
kSha`tram u'kShatam
a`smaaka`m brahma` pRita'naasu jinvataM va`yaM dhanaa` shuura'saataa
bhajemahi {1}{157}{02}
a`rvaa~N tri'ca`kro ma'dhu`vaaha'no` ratho' jii`raashvo' a`shvino'r
yaatu` suShTu'taH
tri`va`ndhu`ro ma`ghavaa' vi`shvasau'bhagaH` shaM na` aa va'kShad
dvi`pade` catu'Shpade {1}{157}{03}
aa na` uurjaM' vahatam ashvinaa yu`vam madhu'matyaa naH` kasha'yaa
mimikShatam
praayu`s taari'ShTaM` nii rapaaM'si mRikShataM` sedha'taM` dveSho`
bhava'taM sacaa`bhuvaa' {1}{157}{04}
yu`vaM ha` garbhaM` jaga'tiiShu dhattho yu`vaM vishve'Shu`
bhuva'neShv a`ntaH
yu`vam a`gniM ca' vRiShaNaav a`pash ca` vana`spatii'm+r ashvinaa`v
aira'yethaam {1}{157}{05}
yu`vaM ha' stho bhi`Shajaa' bheSha`jebhi`r atho' ha stho ra`thyaaKp
raathye'bhiH
atho' ha kSha`tram adhi' dhattha ugraa` yo vaaM' ha`viShmaa`n
mana'saa da`daasha' {1}{157}{06}


vasuu' ru`draa pu'ru`mantuu' vRi`dhantaa' dasha`syataM' no vRiShaNaav
a`bhiShTau'
dasraa' ha` yad rekNa' auca`thyo vaa`m pra yat sa`sraathe`
aka'vaabhir uu`tii {1}{158}{01}
ko vaaM' daashat suma`taye' cid a`syai vasuu` yad dhethe` nama'saa
pa`de goH
ji`gRi`tam a`sme re`vatiiH` puraM'dhiiH kaama`pre'va` mana'saa`
cara'ntaa {1}{158}{02}
yu`kto ha` yad vaaM' tau`gryaaya' pe`rur vi madhye` arNa'so` dhaayi'
pa`jraH
upa' vaa`m avaH' shara`NaM ga'meyaM` shuuro` naajma' pa`taya'dbhi`r
evaiH' {1}{158}{03}
upa'stutir auca`thyam u'ruShye`n maa maam i`me pa'ta`triNii` vi
du'gdhaam
maa maam edho` dasha'tayash ci`to dhaa`k pra yad vaa'm ba`ddhas
tmani` khaada'ti` kShaam {1}{158}{04}
na maa' garan na`dyo maa`tRita'maa daa`saa yad iiM` susa'mubdham
a`vaadhuH'
shiro` yad a'sya traita`no vi`takSha't sva`yaM daa`sa uro` aMsaa`v
api' gdha {1}{158}{05}
dii`rghata'maa maamate`yo ju'ju`rvaan da'sha`me yu`ge
a`paam arthaM' ya`tiinaa'm bra`hmaa bha'vati` saara'thiH
{1}{158}{06}


pra dyaavaa' ya`j~naiH pRi'thi`vii Ri'taa`vRidhaa' ma`hii stu'She
vi`dathe'Shu` prace'tasaa
de`vebhi`r ye de`vapu'tre su`daMsa'se`tthaa dhi`yaa vaaryaa'Ni
pra`bhuuSha'taH {1}{159}{01}
u`ta ma'nye pi`tur a`druho` mano' maa`tur mahi` svata'va`s tad
dhavii'mabhiH
su`reta'saa pi`taraa` bhuuma' cakratur u`ru pra`jaayaa' a`mRitaM`
varii'mabhiH {1}{159}{02}
te suu`navaH` svapa'saH su`daMsa'so ma`hii ja'j~nur maa`taraa'
puu`rvaci'ttaye
sthaa`tush ca' sa`tyaM jaga'tash ca` dharma'Ni pu`trasya' paathaH
pa`dam adva'yaavinaH {1}{159}{03}
te maa`yino' mamire su`prace'taso jaa`mii sayo'nii mithu`naa
samo'kasaa
navyaM'-navyaM` tantu`m aa ta'nvate di`vi sa'mu`dre a`ntaH ka`vayaH'
sudii`tayaH' {1}{159}{04}
tad raadho' a`dya sa'vi`tur vare'NyaM va`yaM de`vasya' prasa`ve
ma'naamahe
a`smabhyaM' dyaavaapRithivii suce`tunaa' ra`yiM dha'ttaM` vasu'mantaM
shata`gvina'm {1}{159}{05}


te hi dyaavaa'pRithi`vii vi`shvasha'mbhuva Ri`taava'rii` raja'so
dhaara`yatka'vii
su`janma'nii dhi`ShaNe' a`ntar ii'yate de`vo de`vii dharma'Naa`
suuryaH` shuciH' {1}{160}{01}
u`ru`vyaca'saa ma`hinii' asa`shcataa' pi`taa maa`taa ca` bhuva'naani
rakShataH
su`dhRiShTa'me vapu`ShyeKp na roda'sii pi`taa yat sii'm a`bhi
ruu`pair avaa'sayat {1}{160}{02}
sa vahniH' pu`traH pi`troH pa`vitra'vaan pu`naati` dhiiro`
bhuva'naani maa`yayaa'
dhe`nuM ca` pRishniM' vRiSha`bhaM su`reta'saM vi`shvaahaa' shu`kram
payo' asya dukShata {1}{160}{03}
a`yaM de`vaanaa'm a`pasaa'm a`pasta'mo` yo ja`jaana` roda'sii
vi`shvasha'mbhuvaa
vi yo ma`me raja'sii sukratuu`yayaa`jare'bhi` skambha'nebhiH` sam
aa'nRice {1}{160}{04}
te no' gRiNaa`ne ma'hinii` mahi` shravaH' kSha`traM dyaa'vaapRithivii
dhaasatho bRi`hat
yaa`bhi kRi`ShTiis ta`tanaa'ma vi`shvahaa' pa`naayya`m ojo' a`sme sam
i'nvatam {1}{160}{05}


kim u` shreShThaH` kiM yavi'ShTho na` aaja'ga`n kim ii'yate duu`tyakp
M kad yad uu'ci`ma
na ni'ndima cama`saM yo ma'haaku`lo .a'gne bhraata`r druNa` id
bhuu`tim uu'dima {1}{161}{01}
ekaM' cama`saM ca`turaH' kRiNotana` tad vo' de`vaa a'bruva`n tad va`
aaga'mam
saudha'nvanaa` yady e`vaa ka'ri`Shyatha' saa`kaM de`vair
ya`j~niyaa'so bhaviShyatha {1}{161}{02}
a`gniM duu`tam prati` yad abra'viita`naashvaH` kartvo` ratha' u`teha
kartvaH'
dhe`nuH kartvaa' yuva`shaa kartvaa` dvaa taani' bhraata`r anu' vaH
kRi`tvy ema'si {1}{161}{03}
ca`kRi`vaaMsa' Ribhava`s tad a'pRicChata` kved a'bhuu`d yaH sya
duu`to na` aaja'gan
ya`daavaakhya'c cama`saa~n ca`turaH' kRi`taan aad it tvaShTaa` gnaasv
a`ntar ny aanaje {1}{161}{04}
hanaa'mainaa`m+ iti` tvaShTaa` yad abra'viic cama`saM ye
de'va`paana`m ani'ndiShuH
a`nyaa naamaa'ni kRiNvate su`te sacaa'm+ a`nyair e'naan ka`nyaaKp
naama'bhi sparat {1}{161}{05}
indro` harii' yuyu`je a`shvinaa` ratha`m bRiha`spati'r
vi`shvaruu'paa`m upaa'jata
Ri`bhur vibhvaa` vaajo' de`vaam+ a'gacChata` svapa'so ya`j~niya'm
bhaa`gam ai'tana {1}{161}{06}
nish carma'No` gaam a'riNiita dhii`tibhi`r yaa jara'ntaa yuva`shaa
taakRi'Notana
saudha'nvanaa` ashvaa`d ashva'm atakShata yu`ktvaa ratha`m upa'
de`vaam+ a'yaatana {1}{161}{07}
i`dam u'da`kam pi'ba`tety a'braviitane`daM vaa' ghaa pibataa
mu~nja`neja'nam
saudha'nvanaa` yadi` tan neva` harya'tha tRi`tiiye' ghaa` sava'ne
maadayaadhvai {1}{161}{08}
aapo` bhuuyi'ShThaa` ity eko' abraviid a`gnir bhuuyi'ShTha` ity a`nyo
a'braviit
va`dha`ryantii'm ba`hubhyaH` praiko' abraviid Ri`taa vada'ntash
cama`saam+ a'piMshata {1}{161}{09}
shro`Naam eka' uda`kaM gaam avaa'jati maaM`sam ekaH' piMshati
suu`nayaabhRi'tam
aa ni`mrucaH` shakRi`d eko` apaa'bhara`t kiM svi't pu`trebhyaH'
pi`taraa` upaa'vatuH {1}{161}{10}
u`dvatsv a'smaa akRiNotanaa` tRiNaM' ni`vatsv a`paH sva'pa`syayaa'
naraH
ago'hyasya` yad asa'stanaa gRi`he tad a`dyedam Ri'bhavo` naanu'
gacChatha {1}{161}{11}
sa`mmiilya` yad bhuva'naa pa`ryasa'rpata` kva svit taa`tyaa pi`taraa'
va aasatuH
asha'pata` yaH ka`rasnaM' va aada`de yaH praabra'vii`t pro tasmaa'
abraviitana {1}{161}{12}
su`Shu`pvaaMsa' Ribhava`s tad a'pRicCha`taago'hya` ka i`daM no'
abuubudhat
shvaana'm ba`sto bo'dhayi`taara'm abraviit saMvatsa`ra i`dam a`dyaa
vy akhyata {1}{161}{13}
di`vaa yaa'nti ma`ruto` bhuumyaa`gnir a`yaM vaato' a`ntari'kSha yaati

a`dbhir yaa'ti` varu'NaH samu`drair yu`Shmaam+ i`cChantaH' shavaso
napaataH {1}{161}{14}


maa no' mi`tro varu'No arya`maayur indra' Ribhu`kShaa ma`rutaH` pari'
khyan
yad vaa`jino' de`vajaa'tasya` sapteH' prava`kShyaamo' vi`dathe'
vii`ryaaNi {1}{162}{01}
yan ni`rNijaa` rekNa'saa` praavRi'tasya raa`tiM gRi'bhii`taam
mu'kha`to naya'nti
supraa'~N a`jo memya'd vi`shvaruu'pa indraapuu`ShNoH pri`yam apy
e'ti` paathaH' {1}{162}{02}
e`Sha ChaagaH' pu`ro ashve'na vaa`jinaa' puu`ShNo bhaa`go nii'yate
vi`shvade'vyaH
a`bhi`priyaM` yat pu'ro`Laasha`m arva'taa` tvaShTed e'naM
saushrava`saaya' jinvati {1}{162}{03}
yad dha'vi`Shyam Ritu`sho de'va`yaanaM` trir maanu'ShaaH` pary
ashvaM` naya'nti
atraa' puu`ShNaH pra'tha`mo bhaa`ga e'ti ya`j~naM de`vebhyaH'
prative`daya'nn a`jaH {1}{162}{04}
hotaa'dhva`ryur aava'yaa agnimi`ndho graa'vagraa`bha u`ta shaMstaa`
suvi'praH
ta' ya`j~na` svaraMkRita svaiShTa va`kShaNaa` aa pRi'Nadhvam
{1}{162}{05}
yuu`pa`vra`skaa u`ta ye yuu'pavaa`haash ca`ShaalaM` ye
a'shvayuu`paaya` takSha'ti
ye caarva'te` paca'naM sa`mbhara'nty u`to teShaa'm a`bhiguu'rtir na
invatu {1}{162}{06}
upa` praagaa't su`man me' .adhaayi` manma' de`vaanaa`m aashaa` upa'
vii`tapRi'ShThaH
anv e'naM` vipraa` RiSha'yo madanti de`vaanaa'm pu`ShTe ca'kRimaa
su`bandhu'm {1}{162}{07}
yad vaa`jino` daama' saM`daana`m arva'to` yaa shii'rSha`Nyaa
rasha`naa rajju'r asya
yad vaa' ghaasya` prabhRi'tam aa`syeKp tRiNaM` sarvaa` taa te` api'
de`veShv a'stu {1}{162}{08}
yad ashva'sya kra`viSho` makShi`kaasha` yad vaa` svarau` svadhi'tau
ri`ptam asti'
yad dhasta'yoH shami`tur yan na`kheShu` sarvaa` taa te` api' de`veShv
a'stu {1}{162}{09}
yad uuva'dhyam u`dara'syaapa`vaati` ya aa`masya' kra`viSho' ga`ndho
asti'
su`kRi`taa tac Cha'mi`taaraH' kRiNvantuu`ta medhaM' shRita`paaka'm
pacantu {1}{162}{10}
yat te` gaatraa'd a`gninaa' pa`cyamaa'naad a`bhi shuulaM`
niha'tasyaava`dhaava'ti
maa tad bhuumyaa`m aa shri'Sha`n maa tRiNe'Shu de`vebhya`s tad
u`shadbhyo' raa`tam a'stu {1}{162}{11}
ye vaa`jina'm pari`pashya'nti pa`kvaM ya ii'm aa`huH su'ra`bhir nir
ha`reti'
ye caarva'to maaMsabhi`kShaam u`paasa'ta u`to teShaa'm a`bhiguu'rtir
na invatu {1}{162}{12}
yan niikSha'Nam maa`m+spaca'nyaa u`khaayaa` yaa paatraa'Ni yuu`ShNa
aa`seca'naani
uu`Shma`Nyaapi`dhaanaa' caruu`Naam a`~NkaaH suu`naaH pari'
bhuuSha`nty ashva'm {1}{162}{13}
ni`krama'NaM ni`Shada'naM vi`varta'naM` yac ca` paDbii'sha`m arva'taH

yac ca' pa`pau yac ca' ghaa`siM ja`ghaasa` sarvaa` taa te` api'
de`veShv a'stu {1}{162}{14}
maa tvaa`gnir dhva'nayiid dhuu`maga'ndhi`r mokhaa bhraaja'nty a`bhi
vi'kta` jaghriH'
i`ShTaM vii`tam a`bhiguu'rtaM` vaSha'TkRitaM` taM de`vaasaH` prati'
gRibhNa`nty ashva'm {1}{162}{15}
yad ashvaa'ya` vaasa' upastRi`Nanty a'dhiivaa`saM yaa hira'Nyaany
asmai
saM`daana`m arva'nta`m paDbii'sham pri`yaa de`veShv aa yaa'mayanti
{1}{162}{16}
yat te' saa`de maha'saa` shuukRi'tasya` paarShNyaa' vaa` kasha'yaa
vaa tu`toda'
sru`ceva` taa ha`viSho' adhva`reShu` sarvaa` taa te` brahma'Naa
suudayaami {1}{162}{17}
catu'striMshad vaa`jino' de`vaba'ndho`r va~Nkrii`r ashva'sya`
svadhi'tiH` sam e'ti
acChi'draa` gaatraa' va`yunaa' kRiNota` paru'Sh-parur anu`ghuShyaa`
vi sha'sta {1}{162}{18}
eka`s tvaShTu`r ashva'syaa visha`staa dvaa ya`ntaaraa' bhavata`s
tatha' Ri`tuH
yaa te` gaatraa'Naam Ritu`thaa kRi`Nomi` taa-taa` piNDaa'naa`m pra
ju'homy a`gnau {1}{162}{19}
maa tvaa' tapat pri`ya aa`tmaapi`yanta`m maa svadhi'tis ta`nvakp aa
ti'ShThipat te
maa te' gRi`dhnur a'visha`staati`haaya' Chi`draa gaatraa'Ny a`sinaa`
mithuu' kaH {1}{162}{20}
na vaa u' e`tan mri'yase` na ri'Shyasi de`vaam+ id e'Shi pa`thibhiH'
su`gebhiH'
harii' te` yu~njaa` pRiSha'tii abhuutaa`m upaa'sthaad vaa`jii dhu`ri
raasa'bhasya {1}{162}{21}
su`gavyaM' no vaa`jii svashvya'm puM`saH pu`traam+ u`ta
vi'shvaa`puShaM' ra`yim
a`naa`gaa`stvaM no` adi'tiH kRiNotu kSha`traM no` ashvo' vanataaM
ha`viShmaa'n {1}{162}{22}


yad akra'ndaH pratha`maM jaaya'maana u`dyan sa'mu`draad u`ta vaa`
purii'Shaat
shye`nasya' pa`kShaa ha'ri`Nasya' baa`huu u'pa`stutya`m mahi' jaa`taM
te' arvan {1}{163}{01}
ya`ma' da`ttaM tri`ta e'nam aayuna`g indra' am pratha`mo adhy
a'tiShThat
ga`ndha`rvo a'sya rasha`naam a'gRibhNaa`t suuraa`d ashvaM' vasavo`
nir a'taShTa {1}{163}{02}
asi' ya`mo asy aa'di`tyo a'rva`nn asi' tri`to guhye'na vra`ta'
asi` some'na sa`mayaa` vipRi'kta aa`hus te` triiNi' di`vi
bandha'naani {1}{163}{03}
triiNi' ta aahur di`vi bandha'naani` triiNy a`psu triiNy a`ntaH
sa'mu`dre
u`teva' me` varu'Nash Chantsy arva`n yatraa' ta aa`huH pa'ra`maM
ja`nitra'm {1}{163}{04}
i`maa te' vaajinn ava`maarja'naanii`maa sha`phaanaaM' sani`tur
ni`dhaanaa'
atraa' te bha`draa ra'sha`naa a'pashyam Ri`tasya` yaa
a'bhi`rakSha'nti go`paaH {1}{163}{05}
aa`tmaanaM' te` mana'saa`raad a'jaanaam a`vo di`vaa pa`taya'ntam
pataM`gam
shiro' apashyam pa`thibhiH' su`gebhi'r are`Nubhi`r jeha'maanam
pata`tri {1}{163}{06}
atraa' te ruu`pam u'tta`mam a'pashyaM` jigii'ShamaaNam i`Sha aa pa`de
goH
ya`daa te` marto` anu` bhoga`m aana`L aad id grasi'ShTha` oSha'dhiir
ajiigaH {1}{163}{07}
anu' tvaa` ratho` anu` maryo' arva`nn anu` gaavo .a'nu` bhagaH'
ka`niinaa'm
anu` vraataa'sa`s tava' sa`khyam ii'yu`r anu' de`vaa ma'mire vii`ryaM
te {1}{163}{08}
hira'NyashRi`~Ngo .a'yo asya` paadaa` mano'javaa` ava'ra` indra'
aasiit
de`vaa id a'sya havi`radya'm aaya`n yo arva'ntam pratha`mo
a`dhyati'ShThat {1}{163}{09}
ii`rmaantaa'saH` sili'kamadhyamaasaH` saM shuura'Naaso di`vyaaso`
atyaaH'
haM`saa i'va shri`sho ya'tante` yad aakShi'Shur di`vyam ajma`m
ashvaaH' {1}{163}{10}
tava` sharii'ram patayi`ShNv arva`n tava' ci`ttaM vaata' iva`
dhrajii'maan
tava` shRi~Ngaa'Ni` viShThi'taa puru`traara'NyeShu` jarbhu'raaNaa
caranti {1}{163}{11}
upa` praagaa`c Chasa'naM vaa`jy arvaa' deva`driicaa` mana'saa`
diidhyaa'naH
a`jaH pu`ro nii'yate` naabhi'r a`syaanu' pa`shcaat ka`vayo' yanti
re`bhaaH {1}{163}{12}
upa` praagaa't para`maM yat sa`dhastha`m arvaa`m+ acChaa' pi`tara'm
maa`taraM' ca
a`dyaa de`vaa~n juShTa'tamo` hi ga`myaa athaa shaa'ste daa`shuShe`
vaaryaa'Ni {1}{163}{13}


a`sya vaa`masya' pali`tasya` hotu`s tasya` bhraataa' madhya`mo a`sty
ashnaH'
tRi`tiiyo` bhraataa' ghRi`tapRi'ShTho a`syaatraa'pashyaM vi`shpatiM'
sa`ptapu'tram {1}{164}{01}
sa`pta yu'~njanti` ratha`m eka'cakra`m eko` ashvo' vahati
sa`ptanaa'maa
tri`naabhi' ca`kram a`jara'm ana`rvaM yatre`maa vishvaa`
bhuva`naadhi' ta`sthuH {1}{164}{02}
i`maM ratha`m adhi` ye sa`pta ta`sthuH sa`ptaca'kraM sa`pta va'ha`nty
ashvaaH'
sa`pta svasaa'ro a`bhi saM na'vante` yatra` gavaaM` nihi'taa sa`pta
naama' {1}{164}{03}
ko da'darsha pratha`maM jaaya'maanam astha`nvantaM` yad a'na`sthaa
bibha'rti
bhuumyaa` asu`r asRi'g aa`tmaa kva svi`t ko vi`dvaaMsa`m upa' gaa`t
praShTu'm e`tat {1}{164}{04}
paakaH' pRicChaami` mana`saavi'jaanan de`vaanaa'm e`naa nihi'taa
pa`daani'
va`tse ba`Shkaye .a'dhi sa`pta tantuu`n vi ta'tnire ka`vaya` ota`vaa
u' {1}{164}{05}
aci'kitvaa~n ciki`tuSha'sh ci`d atra' ka`viin pRi'cChaami vi`dmane`
na vi`dvaan
vi yas ta`stambha` ShaL i`maa rajaaM'sy a`jasya' ruu`pe kim api'
svi`d eka'm {1}{164}{06}
i`ha bra'viitu` ya ii'm a`~Nga vedaa`sya vaa`masya` nihi'tam pa`daM
veH
shii`rShNaH kShii`raM du'hrate` gaavo' asya va`vriM vasaa'naa uda`kam
pa`daapuH' {1}{164}{07}
maa`taa pi`tara'm Ri`ta aa ba'bhaaja dhii`ty agre` mana'saa` saM hi
ja`gme
saa bii'bha`tsur garbha'rasaa` nivi'ddhaa` nama'svanta` id
u'pavaa`kam ii'yuH {1}{164}{08}
yu`ktaa maa`taasii'd dhu`ri dakShi'Naayaa` ati'ShTha`d garbho'
vRija`niiShv a`ntaH
amii'med va`tso anu` gaam a'pashyad vishvaruu`pyaM tri`Shu yoja'neShu
{1}{164}{09}
ti`sro maa`tRIs triin pi`tRIn bibhra`d eka' uu`rdhvas ta'sthau` nem
ava' glaapayanti
ma`ntraya'nte di`vo a`muShya' pRi`ShThe vi'shva`vidaM` vaaca`m
avi'shvaminvaam {1}{164}{10}
dvaada'shaaraM na`hi taj jaraa'ya` varva'rti ca`kram pari` dyaam
Ri`tasya'
aa pu`traa a'gne mithu`naaso` atra' sa`pta sha`taani' viMsha`tish ca'
tasthuH {1}{164}{11}
pa~nca'paadam pi`taraM` dvaada'shaakRitiM di`va aa'huH` pare` ardhe'
purii`ShiNa'm
athe`me a`nya upa're vicakSha`NaM sa`ptaca'kre` ShaLa'ra aahu`r
arpi'tam {1}{164}{12}
pa~ncaa're ca`kre pa'ri`varta'maane` tasmi`nn aa ta'sthu`r
bhuva'naani` vishvaa'
tasya` naakSha's tapyate` bhuuri'bhaaraH sa`naad e`va na shii'ryate`
sanaa'bhiH {1}{164}{13}
sane'mi ca`kram a`jaraM` vi vaa'vRita uttaa`naayaaM` dasha' yu`ktaa
va'hanti
suurya'sya` cakShuu` raja'sai`ty aavRi'taM` tasmi`nn aarpi'taa`
bhuva'naani` vishvaa' {1}{164}{14}
saa`kaM`jaanaaM' sa`ptatha'm aahur eka`jaM ShaL id ya`maa RiSha'yo
deva`jaa iti'
teShaa'm i`ShTaani` vihi'taani dhaama`sha sthaa`tre re'jante`
vikRi'taani ruupa`shaH {1}{164}{15}
striyaH' sa`tiis taam+ u' me puM`sa aa'huH` pashya'd akSha`Nvaan na
vi ce'tad a`ndhaH
ka`vir yaH pu`traH sa ii`m aa ci'keta` yas taa vi'jaa`naat sa pi`tuSh
pi`taasa't {1}{164}{16}
a`vaH pare'Na pa`ra e`naava'ra pa`daa va`tsam bibhra'tii` gaur ud
a'sthaat
saa ka`driicii` kaM svi`d ardha`m paraa'gaa`t kva svit suute na`hi
yuu`the a`ntaH {1}{164}{17}
a`vaH pare'Na pi`taraM` yo a'syaanu`veda' pa`ra e`naava'ra
ka`vii`yamaa'naH` ka i`ha pra vo'cad de`vam manaH` kuto` adhi`
prajaa'tam {1}{164}{18}
ye a`rvaa~nca`s taam+ u` paraa'ca aahu`r ye paraa'~nca`s taam+ u'
a`rvaaca' aahuH
indra'sh ca` yaa ca`krathuH' soma` taani' dhu`raa na yu`ktaa raja'so
vahanti {1}{164}{19}
dvaa su'pa`rNaa sa`yujaa` sakhaa'yaa samaa`naM vRi`kSham pari'
Shasvajaate
tayo'r a`nyaH pippa'laM svaa`dv atty ana'shnann a`nyo a`bhi
caa'kashiiti {1}{164}{20}
yatraa' supa`rNaa a`mRita'sya bhaa`gam ani'meShaM
vi`dathaa'bhi`svara'nti
i`no vishva'sya` bhuva'nasya go`paaH sa maa` dhiiraH` paaka`m atraa
vi'vesha {1}{164}{21}
yasmi'n vRi`kShe ma`dhvadaH' supa`rNaa ni'vi`shante` suva'te` caadhi`
vishve'
tasyed aa'huH` pippa'laM svaa`dv agre` tan non na'sha`d yaH pi`taraM`
na veda' {1}{164}{22}
yad gaa'ya`tre adhi' gaaya`tram aahi'taM` traiShTu'bhaad vaa`
traiShTu'bhaM ni`rata'kShata
yad vaa` jaga`j jaga`ty aahi'tam pa`daM ya it tad vi`dus te
a'mRita`tvam aa'nashuH {1}{164}{23}
gaa`ya`tra` prati' mimiite a`rkam a`rka` saama` traiShTu'bha vaa`kam

vaa`ka' vaa`kaM dvi`padaa` catu'Shpadaa`kShare'Na mimate sa`pta
vaaNiiH' {1}{164}{24}
jaga'taa` sindhuM' di`vy astabhaayad rathaMta`re suurya`m pary
a'pashyat
gaa`ya`trasya' sa`midha's ti`sra aa'hu`s tato' ma`hnaa pra ri'rice
mahi`tvaa {1}{164}{25}
upa' hvaye su`dughaaM' dhe`num e`taaM su`hasto' go`dhug u`ta do'had
aam
shreShThaM' sa`vaM sa'vi`taa saa'viShan no .a`bhiiddho gha`rmas tad
u` Shu pra vo'cam {1}{164}{26}
hi`~NkRi`Nva`tii va'su`patnii` vasuu'naaM va`tsam i`cChantii`
mana'saa`bhy aagaa't
du`haam a`shvibhyaa`m payo' a`ghnyeyaM saa va'rdhataam maha`te
saubha'gaaya {1}{164}{27}
gaur a'miime`d anu' va`tsam mi`Shanta'm muu`rdhaanaM` hi~N~N
a'kRiNo`n maata`vaa u'
sRikvaa'NaM gha`rmam a`bhi vaa'vashaa`naa mimaa'ti maa`yum paya'te`
payo'bhiH {1}{164}{28}
a`yaM sa shi'~Nkte` ya` gaur a`bhiivRi'taa` mimaa'ti maa`yuM
dhva`sanaa`v adhi' shri`taa
saa ci`ttibhi`r ni hi ca`kaara` martyaM' vi`dyud bhava'ntii` prati'
va`vrim au'hata {1}{164}{29}
a`nac Cha'ye tu`ragaa'tu jii`vam eja'd dhru`vam madhya` aa
pa`styaanaam
jii`vo mRi`tasya' carati sva`dhaabhi`r ama'rtyo` martye'naa` sayo'niH
{1}{164}{30}
apa'shyaM go`paam ani'padyamaana`m aa ca` paraa' ca pa`thibhi`sh
cara'ntam
sa sa`dhriiciiH` sa viShuu'cii`r vasaa'na` aa va'riivarti`
bhuva'neShv a`ntaH {1}{164}{31}
ya iiM' ca`kaara` na so a`sya ve'da` ya iiM' da`darsha` hiru`g in nu
tasmaa't
sa maa`tur yonaa` pari'viito a`ntar ba'hupra`jaa nirRi'ti`m aa
vi'vesha {1}{164}{32}
dyaur me' pi`taa ja'ni`taa naabhi`r atra` bandhu'r me maa`taa
pRi'thi`vii ma`hiiyam
u`ttaa`nayo'sh ca`mvoKp r yoni'r a`ntar atraa' pi`taa du'hi`tur
garbha`m aadhaa't {1}{164}{33}
pRi`cChaami' tvaa` para`m anta'm pRithi`vyaaH pRi`cChaami` yatra`
bhuva'nasya` naabhiH'
pRi`cChaami' tvaa` vRiShNo` ashva'sya` retaH' pRi`cChaami' vaa`caH
pa'ra`maM vyoma {1}{164}{34}
i`yaM vediH` paro` antaH' pRithi`vyaa a`yaM ya`j~no bhuva'nasya`
naabhiH'
a`yaM somo` vRiShNo` ashva'sya` reto' bra`hmaayaM vaa`caH pa'ra`maM
vyoma {1}{164}{35}
sa`ptaardha'ga`rbhaa bhuva'nasya` reto` viShNo's tiShThanti
pra`dishaa` vidha'rmaNi
te dhii`tibhi`r mana'saa` te vi'pa`shcitaH' pari`bhuvaH` pari'
bhavanti vi`shvataH' {1}{164}{36}
na vi jaa'naami` yad i've`dam asmi' ni`NyaH saMna'ddho` mana'saa
caraami
ya`daa maaga'n prathama`jaa Ri`tasyaad id vaa`co a'shnuve bhaa`gam
a`syaaH {1}{164}{37}
apaa`~N praa~N e'ti sva`dhayaa' gRibhii`to .a'martyo` martye'naa`
sayo'niH
taa shashva'ntaa viShuu`ciinaa' vi`yantaa` ny akp nyaM ci`kyur na ni
ci'kyur a`nyam {1}{164}{38}
Ri`co a`kShare' para`me vyoma`n yasmi'n de`vaa adhi` vishve'
niShe`duH
yas tan na veda` kim Ri`caa ka'riShyati` ya it tad vi`dus ta i`me sam
aa'sate {1}{164}{39}
suu`ya`va`saad bhaga'vatii` hi bhuu`yaa atho' va`yam bhaga'vantaH
syaama
a`ddhi tRiNa'm aghnye vishva`daanii`m piba' shu`ddham u'da`kam
aa`cara'ntii {1}{164}{40}
gau`riir mi'maaya sali`laani` takSha`ty eka'padii dvi`padii` saa
catu'Shpadii
a`ShTaapa'dii` nava'padii babhuu`vuShii' sa`hasraa'kSharaa para`me
vyoman {1}{164}{41}
tasyaaH' samu`draa adhi` vi kSha'ranti` ta' jiivanti pra`disha`sh
cata'sraH
tataH' kSharaty a`kSharaM` tad vishva`m upa' jiivati {1}{164}{42}
sha`ka`mayaM' dhuu`mam aa`raad a'pashyaM viShuu`vataa' pa`ra
e`naava'ra
u`kShaaNa`m pRishni'm apacanta vii`raas taani` dharmaa'Ni
pratha`maany aa'san {1}{164}{43}
trayaH' ke`shina' Ritu`thaa vi ca'kShate saMvatsa`re va'pata` eka'
eShaam
vishva`m eko' a`bhi ca'ShTe` shacii'bhi`r dhraaji`r eka'sya dadRishe`
na ruu`pam {1}{164}{44}
ca`tvaari` vaak pari'mitaa pa`daani` taani' vidur braahma`Naa ye
ma'nii`ShiNaH'
guhaa` triiNi` nihi'taa` ne~Nga'yanti tu`riiyaM' vaa`co ma'nu`Shyaa
vadanti {1}{164}{45}
indra'm mi`traM varu'Nam a`gnim aa'hu`r atho' di`vyaH sa su'pa`rNo
ga`rutmaa'n
ekaM` sad vipraa' bahu`dhaa va'danty a`gniM ya`mam maa'ta`rishvaa'nam
aahuH {1}{164}{46}
kRi`ShNaM ni`yaanaM` hara'yaH supa`rNaa a`po vasaa'naa` diva`m ut
pa'tanti
ta aava'vRitra`n sada'naad Ri`tasyaad id ghRi`ta' pRithi`vii vy
udyate {1}{164}{47}
dvaada'sha pra`dhaya'sh ca`kram ekaM` triiNi` nabhyaa'ni` ka u` tac
ci'keta
tasmi'n saa`kaM tri'sha`taa na sha`~Nkavo' .arpi`taaH Sha`ShTir na
ca'laaca`laasaH' {1}{164}{48}
yas te` stanaH' shasha`yo yo ma'yo`bhuur ya` vishvaa` puShya'si`
vaaryaa'Ni
yo ra'tna`dhaa va'su`vid yaH su`datraH` sara'svati` tam i`ha
dhaata've kaH {1}{164}{49}
ya`j~na' ya`j~nam a'yajanta de`vaas taani` dharmaa'Ni pratha`maany
aa'san
te ha` naaka'm mahi`maanaH' sacanta` yatra` puurve' saa`dhyaaH santi'
de`vaaH {1}{164}{50}
sa`maa`nam e`tad u'da`kam uc caity ava` caaha'bhiH
bhuumi'm pa`rjanyaa` jinva'nti` divaM' jinvanty a`gnayaH'
{1}{164}{51}
di`vyaM su'pa`rNaM vaa'ya`sam bRi`hanta'm a`paaM garbhaM' darsha`tam
oSha'dhiinaam
a`bhii`pa`to vRi`ShTibhi's ta`rpaya'ntaM` sara'svanta`m ava'se
johaviimi {1}{164}{52}


kayaa' shu`bhaa sava'yasaH` sanii'LaaH samaa`nyaa ma`rutaH` sam
mi'mikShuH
kayaa' ma`tii kuta` etaa'sa e`te .a'rcanti` shuShmaM` vRiSha'No
vasuu`yaa {1}{165}{01}
kasya` brahmaa'Ni jujuShu`r yuvaa'naH` ko a'dhva`re ma`ruta` aa
va'varta
shye`naam+ i'va` dhraja'to a`ntari'kShe` ka' ma`haa mana'saa
riiramaama {1}{165}{02}
kuta`s tvam i'ndra` maahi'naH` sann eko' yaasi satpate` kiM ta'
i`tthaa
sam pRi'cChase samaraa`NaH shu'bhaa`nair vo`ces tan no' harivo` yat
te' a`sme {1}{165}{03}
brahmaa'Ni me ma`tayaH` shaM su`taasaH` shuShma' iyarti` prabhRi'to
me` adriH'
aa shaa'sate` prati' haryanty u`kthemaa harii' vahata`s taa no`
acCha' {1}{165}{04}
ato' va`yam a'nta`mebhi'r yujaa`naaH svakSha'trebhis ta`nvakp H
shumbha'maanaaH
maho'bhi`r etaa`m+ upa' yujmahe` nv indra' sva`dhaam anu` hi no'
ba`bhuutha' {1}{165}{05}
kvakp syaa vo' marutaH sva`dhaasii`d yan maam ekaM'
sa`madha'ttaahi`hatye'
a`haM hy uuKp gras ta'vi`Shas tuvi'Shmaa`n vishva'sya` shatro`r
ana'maM vadha`snaiH {1}{165}{06}
bhuuri' cakartha` yujye'bhir a`sme sa'maa`nebhi'r vRiShabha`
pauMsye'bhiH
bhuurii'Ni` hi kRi`Navaa'maa shavi`ShThdra` kratvaa' maruto` yad
vashaa'ma {1}{165}{07}
vadhiiM' vRi`tram ma'ruta indri`ya` sva` bhaame'na tavi`Sho
ba'bhuu`vaan
a`ham e`taa mana've vi`shvashca'ndraaH su`gaa a`pash ca'kara`
vajra'baahuH {1}{165}{08}
anu'tta`m aa te' maghava`n naki`r nu na tvaavaa'm+ asti de`vataa`
vidaa'naH
na jaaya'maano` nasha'te` na jaa`to yaani' kari`Shyaa kRi'Nu`hi
pra'vRiddha {1}{165}{09}
eka'sya cin me vi`bhv akp stv ojo` yaa nu da'dhRi`Shvaan kRi`Navai'
manii`Shaa
a`haM hy uuKp gro ma'ruto` vidaa'no` yaani` cyava`m indra` id ii'sha
eShaam {1}{165}{10}
ama'ndan maa maruta` stomo` atra` yan me' naraH` shrutya`m brahma'
ca`kra
indraa'ya` vRiShNe` suma'khaaya` mahyaM` sakhye` sakhaa'yas ta`nve
ta`nuubhiH' {1}{165}{11}
e`ved e`te prati' maa` roca'maanaa` ane'dyaH` shrava` eSho`
dadhaa'naaH
saM`cakShyaa' marutash ca`ndrava'rNaa` acChaa'nta me Cha`dayaa'thaa
ca nuu`nam {1}{165}{12}
ko nv atra' maruto maamahe vaH` pra yaa'tana` sakhii`m+r acChaa'
sakhaayaH
manmaa'ni citraa apivaa`taya'nta e`Shaam bhuu'ta` nave'daa ma
Ri`taanaa'm {1}{165}{13}
aa yad du'va`syaad du`vase` na kaa`rur a`smaa~n ca`kre maa`nyasya'
me`dhaa
o Shu va'rtta maruto` vipra`m acChe`maa brahmaa'Ni jari`taa vo' arcat
{1}{165}{14}
e`Sha va` stomo' maruta i`yaM giir maa'ndaa`ryasya' maa`nyasya'
kaa`roH
eShaa yaa'siiShTa ta`nve va`yaaM vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{165}{15}


tan nu vo'caama rabha`saaya` janma'ne` puurva'm mahi`tvaM
vRi'Sha`bhasya' ke`tave'
ai`dheva` yaama'n marutas tuviShvaNo yu`dheva' shakraas tavi`ShaaNi'
kartana {1}{166}{01}
nityaM` na suu`num madhu` bibhra'ta` upa` kriiLa'nti krii`Laa
vi`dathe'Shu` ghRiShva'yaH
nakSha'nti ru`draa ava'saa nama`svinaM` na ma'rdhanti` svata'vaso
havi`ShkRita'm {1}{166}{02}
yasmaa` uumaa'so a`mRitaa` araa'sata raa`yas poShaM' ca ha`viShaa'
dadaa`shuShe'
u`kShanty a'smai ma`ruto' hi`taa i'va pu`ruu rajaaM'si` paya'saa
mayo`bhuvaH' {1}{166}{03}
aa ye rajaaM'si` tavi'Shiibhi`r avya'ta` pra va` evaa'saH`
svaya'taaso adhrajan
bhaya'nte` vishvaa` bhuva'naani ha`rmyaa ci`tro vo` yaamaH`
praya'taasv Ri`ShTiShu' {1}{166}{04}
yat tve`Shayaa'maa na`daya'nta` parva'taan di`vo vaa' pRi`ShThaM
naryaa` acu'cyavuH
vishvo' vo` ajma'n bhayate` vana`spatii' rathii`yantii'va` pra
ji'hiita` oSha'dhiH {1}{166}{05}
yuu`yaM na' ugraa marutaH suce`tunaari'ShTagraamaaH suma`tim
pi'partana
yatraa' vo di`dyud rada'ti` krivi'rdatii ri`Naati' pa`shvaH
sudhi'teva ba`rhaNaa' {1}{166}{06}
pra ska`mbhade'ShNaa anava`bhraraa'dhaso .alaatRi`Naaso'
vi`dathe'Shu` suShTu'taaH
arca'nty a`rkam ma'di`rasya' pii`taye' vi`dur vii`rasya'
pratha`maani` pauMsyaa' {1}{166}{07}
sha`tabhu'jibhi`s tam a`bhihru'ter a`ghaat puu`rbhii ra'kShataa
maruto` yam aava'ta
janaM` yam u'graas tavaso virapshinaH paa`thanaa` shaMsaa`t
tana'yasya pu`ShTiShu' {1}{166}{08}
vishvaa'ni bha`draa ma'ruto` rathe'Shu vo mitha`spRidhye'va
tavi`ShaaNy aahi'taa
aMse`Shv aa vaH` prapa'theShu khaa`dayo .a'kSho vash ca`kraa
sa`mayaa` vi vaa'vRite {1}{166}{09}
bhuurii'Ni bha`draa narye'Shu baa`huShu` vakSha'ssu ru`kmaa
ra'bha`saaso' a`~njayaH'
aMse`Shv etaaH' pa`viShu' kShu`raa adhi` vayo` na pa`kShaan vy anu`
shriyo' dhire {1}{166}{10}
ma`haanto' ma`hnaa vi`bhvoKp vibhuu'tayo duure`dRisho` ye di`vyaa
i'va` stRibhiH'
ma`ndraaH su'ji`hvaaH svari'taara aa`sabhiH` sammi'shlaa` indre'
ma`rutaH' pari`ShTubhaH' {1}{166}{11}
tad vaH' sujaataa maruto mahitva`naM dii`rghaM vo' daa`tram adi'ter
iva vra`tam
indra'sh ca`na tyaja'saa` vi hru'Naati` taj janaa'ya` yasmai'
su`kRite` araa'dhvam {1}{166}{12}
tad vo' jaami`tvam ma'rutaH` pare' yu`ge pu`ruu yac ChaMsa'm
a`mRitaa'sa` aava'ta
a`yaa dhi`yaa mana've shru`ShTim aavyaa' saa`kaM naro' daM`sanai`r aa
ci'kitrire {1}{166}{13}
ya' dii`rgham ma'rutaH shuu`shavaa'ma yu`Shmaake'na` parii'Nasaa
turaasaH
aa yat ta`tana'n vRi`jane` janaa'sa e`bhir ya`j~nebhi`s tad
a`bhiiShTi'm ashyaam {1}{166}{14}
e`Sha va` stomo' maruta i`yaM giir maa'ndaa`ryasya' maa`nyasya'
kaa`roH
eShaa yaa'siiShTa ta`nve va`yaaM vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{166}{15}


sa`hasraM' ta indro`tayo' naH sa`hasra`m iSho' harivo guu`rtata'maaH

sa`hasraM` raayo' maada`yadhyai' saha`sriNa` upa' no yantu` vaajaaH'
{1}{167}{01}
aa no .a'vobhir ma`ruto' yaa`ntv acChaa` jyeShThe'bhir vaa
bRi`haddi'vaiH sumaa`yaaH
adha` yad e'ShaaM ni`yutaH' para`maaH sa'mu`drasya' cid dha`naya'nta
paa`re {1}{167}{02}
mi`myakSha` yeShu` sudhi'taa ghRi`taacii` hira'NyanirNi`g upa'raa` na
Ri`ShTiH
guhaa` cara'ntii` manu'Sho` na yoShaa' sa`bhaava'tii vida`thyeva` saM
vaak {1}{167}{03}
paraa' shu`bhraa a`yaaso' ya`vyaa saa'dhaara`Nyeva' ma`ruto'
mimikShuH
na ro'da`sii apa' nudanta gho`raa ju`Shanta` vRidhaM' sa`khyaaya'
de`vaaH {1}{167}{04}
joSha`d yad ii'm asu`ryaa sa`cadhyai` viShi'tastukaa roda`sii
nRi`maNaaH'
aa suu`ryeva' vidha`to rathaM' gaat tve`Shapra'tiikaa` nabha'so`
netyaa {1}{167}{05}
aasthaa'payanta yuva`tiM yuvaa'naH shu`bhe nimi'shlaaM vi`dathe'Shu
pa`jraam
a`rko yad vo' maruto ha`viShmaa`n gaaya'd gaa`thaM su`taso'mo
duva`syan {1}{167}{06}
pra taM vi'vakmi` vakmyo` ya e'Shaam ma`rutaa'm mahi`maa sa`tyo asti'

sacaa` yad iiM` vRiSha'maNaa ahaM`yu sthi`raa ci`j janii`r vaha'te
subhaa`gaaH {1}{167}{07}
paanti' mi`traavaru'Naav ava`dyaac caya'ta iim arya`mo apra'shastaan

u`ta cya'vante` acyu'taa dhru`vaaNi' vaavRi`dha ii'm maruto`
daati'vaaraH {1}{167}{08}
na`hii nu vo' maruto` anty a`sme aa`raattaa'c ci`c Chava'so` anta'm
aa`puH
te dhRi`ShNunaa` shava'saa shuushu`vaaMso .a'rNo` na dveSho'
dhRiSha`taa pari' ShThuH {1}{167}{09}
va`yam a`dydra'sya` preShThaa' va`yaM shvo vo'cemahi sama`rye
va`yam pu`raa mahi' ca no` anu` dyuun tan na' Ribhu`kShaa na`raam
anu' Shyaat {1}{167}{10}
e`Sha va` stomo' maruta i`yaM giir maa'ndaa`ryasya' maa`nyasya'
kaa`roH
eShaa yaa'siiShTa ta`nve va`yaaM vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{167}{11}


ya`j~naa-ya'j~naa vaH sama`naa tu'tu`rvaNi`r dhiyaM'-dhiyaM vo
deva`yaa u' dadhidhve
aa vo' .a`rvaacaH' suvi`taaya` roda'syor ma`he va'vRityaa`m ava'se
suvRi`ktibhiH' {1}{168}{01}
va`vraaso` na ye sva`jaaH svata'vasa` iShaM` svar abhi`jaaya'nta`
dhuuta'yaH
sa`ha`sriyaa'so a`paaM normaya' aa`saa gaavo` vandyaa'so` nokShaNaH'
{1}{168}{02}
somaa'so` na ye su`taas tRi`ptaaMsha'vo hRi`tsu pii`taaso' du`vaso`
naasa'te
aiShaa`m aMse'Shu ra`mbhiNii'va raarabhe` haste'Shu khaa`dish ca'
kRi`tish ca` saM da'dhe {1}{168}{03}
ava` svayu'ktaa di`va aa vRithaa' yayu`r ama'rtyaaH` kasha'yaa
codata` tmanaa'
a`re`Nava's tuvijaa`taa a'cucyavur dRi`Lhaani' cin ma`ruto`
bhraaja'dRiShTayaH {1}{168}{04}
ko vo' .a`ntar ma'ruta RiShTividyuto` reja'ti` tmanaa` hanve'va
ji`hvayaa'
dha`nva`cyuta' i`ShaaM na yaama'ni puru`praiShaa' aha`nyoKp
naita'shaH {1}{168}{05}
kva svid a`sya raja'so ma`has paraM` kvaava'ram maruto` yasmi'nn
aaya`ya
yac cyaa`vaya'tha vithu`reva` saMhi'taM` vy adri'Naa patatha tve`Sham
a'rNa`vam {1}{168}{06}
saa`tir na vo .a'mavatii` svarvatii tve`Shaa vipaa'kaa marutaH`
pipi'Shvatii
bha`draa vo' raa`tiH pRi'Na`to na dakShi'Naa pRithu`jrayii'
asu`ryeva` ja~nja'tii {1}{168}{07}
prati' ShTobhanti` sindha'vaH pa`vibhyo` yad a`bhriyaaM` vaaca'm
udii`raya'nti
ava' smayanta vi`dyutaH' pRithi`vyaaM yadii' ghRi`tam ma`rutaH'
pruShNu`vanti' {1}{168}{08}
asuu'ta` pRishni'r maha`te raNaa'ya tve`Sham a`yaasaa'm ma`rutaa`m
anii'kam
te sa'psa`raaso' .ajanaya`ntaabhva`m aad it sva`dhaam i'Shi`raam pary
a'pashyan {1}{168}{09}
e`Sha va` stomo' maruta i`yaM giir maa'ndaa`ryasya' maa`nyasya'
kaa`roH
eShaa yaa'siiShTa ta`nve va`yaaM vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{168}{10}


ma`hash ci`t tvam i'ndra ya`ta e`taan ma`hash ci'd asi` tyaja'so
varuu`taa
sa no' vedho ma`rutaaM' ciki`tvaan su`mnaa va'nuShva` tava` hi
preShThaa' {1}{169}{01}
ayu'jran ta indra vi`shvakRi'ShTiir vidaa`naaso' ni`ShShidho'
martya`traa
ma`rutaa'm pRitsu`tir haasa'maanaa` svarmiiLhasya pra`dhana'sya
saa`tau {1}{169}{02}
amya`k saa ta' indra Ri`ShTir a`sme sane`my abhva'm ma`ruto' junanti

a`gnish ci`d dhi Shmaa'ta`se shu'shu`kvaan aapo` na dvii`paM
dadha'ti` prayaaM'si {1}{169}{03}
tvaM tuu na' indra` taM ra`yiM daa` oji'ShThayaa` dakShi'Nayeva
raa`tim
stuta'sh ca` yaas te' ca`kana'nta vaa`yo stanaM` na madhvaH'
piipayanta` vaajaiH' {1}{169}{04}
tve raaya' indra to`shata'maaH praNe`taaraH` kasya' cid Ritaa`yoH
te Shu No' ma`ruto' mRiLayantu` ye smaa' pu`raa gaa'tuu`yantii'va
de`vaaH {1}{169}{05}
prati` pra yaa'hiindra mii`LhuSho` nRIn ma`haH paarthi've` sada'ne
yatasva
adha` yad e'Shaam pRithubu`dhnaasa` etaa's tii`rthe naaryaH
pauMsyaa'ni ta`sthuH {1}{169}{06}
prati' gho`raaNaa`m etaa'naam a`yaasaa'm ma`rutaaM' shRiNva aaya`taam
u'pa`bdiH
ye martya'm pRitanaa`yanta`m uumai'r RiNaa`vaanaM` na pa`taya'nta`
sargaiH' {1}{169}{07}
tvam maane'bhya indra vi`shvaja'nyaa` radaa' ma`rudbhiH' shu`rudho`
goa'graaH
stavaa'nebhi stavase deva de`vair vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{169}{08}


na nuu`nam asti` no shvaH kas tad ve'da` yad adbhu'tam
a`nyasya' ci`ttam a`bhi saM'ca`rya'm u`taadhii'taM` vi na'shyati
{1}{170}{01}
kiM na' indra jighaaMsasi` bhraata'ro ma`ruta`s tava'
tebhiH' kalpasva saadhu`yaa maa naH' sa`mara'Ne vadhiiH
{1}{170}{02}
kiM no' bhraatar agastya` sakhaa` sann ati' manyase
vi`dmaa hi te` yathaa` mano' .a`smabhya`m in na di'tsasi
{1}{170}{03}
araM' kRiNvantu` vediM` sam a`gnim i'ndhataam pu`raH
tatraa`mRita'sya` ceta'naM ya`j~naM te' tanavaavahai {1}{170}{04}
tvam ii'shiShe vasupate` vasuu'naaM` tvam mi`traaNaa'm mitrapate`
dheShThaH'
indra` tvam ma`rudbhiH` saM va'da`svaadha` praashaa'na Ritu`thaa
ha`viiMShi' {1}{170}{05}


prati' va e`naa nama'saa`ham e'mi suu`kta' bhikShe suma`tiM
tu`raaNaa'm
ra`raa`Nataa' maruto ve`dyaabhi`r ni heLo' dha`tta vi mu'cadhva`m
ashvaa'n {1}{171}{01}
e`Sha va` stomo' maruto` nama'svaan hRi`daa ta`ShTo mana'saa dhaayi
devaaH
upe`m aa yaa'ta` mana'saa juShaa`Naa yuu`yaM hi ShThaa nama'sa` id
vRi`dhaasaH' {1}{171}{02}
stu`taaso' no ma`ruto' mRiLayantuu`ta stu`to ma`ghavaa`
shambha'viShThaH
uu`rdhvaa naH' santu ko`myaa vanaa`ny ahaa'ni` vishvaa' maruto
jigii`Shaa {1}{171}{03}
a`smaad a`haM ta'vi`Shaad iiSha'maaNa` indraa'd bhi`yaa ma'ruto`
reja'maanaH
yu`ShmabhyaM' ha`vyaa nishi'taany aasa`n taany aa`re ca'kRimaa
mRi`Lataa' naH {1}{171}{04}
ya` maanaa'sash ci`taya'nta u`sraa vyuShTiShu` shava'saa`
shashva'tiinaam
sa no' ma`rudbhi'r vRiShabha` shravo' dhaa u`gra u`grebhi` sthavi'raH
saho`daaH {1}{171}{05}
tvam paa'hiindra` sahii'yaso` nRIn bhavaa' ma`rudbhi`r
ava'yaataheLaaH
su`pra`ke`tebhiH' saasa`hir dadhaa'no vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{171}{06}


ci`tro vo' .astu` yaama'sh ci`tra uu`tii su'daanavaH
maru'to` ahi'bhaanavaH {1}{172}{01}
aa`re saa vaH' sudaanavo` maru'ta Ri~nja`tii sharuH'
aa`re ashmaa` yam asya'tha {1}{172}{02}
tRi`Na`ska`ndasya` nu vishaH` pari' vRi~Nkta sudaanavaH
uu`rdhvaan naH' karta jii`vase' {1}{172}{03}


gaaya`t saama' nabha`nyakp M yathaa` ver arcaa'ma` tad
vaa'vRidhaa`naM svarvat
gaavo' dhe`navo' ba`rhiShy ada'bdhaa` aa yat sa`dmaanaM' di`vyaM
vivaa'saan {1}{173}{01}
arca`d vRiShaa` vRiSha'bhiH` svedu'havyair mRi`go naashno` ati` yaj
ju'gu`ryaat
pra ma'nda`yur ma`naaM guu'rta` hotaa` bhara'te` maryo' mithu`naa
yaja'traH {1}{173}{02}
nakSha`d dhotaa` pari` sadma' mi`taa yan bhara`d garbha`m aa
sha`radaH' pRithi`vyaaH
kranda`d ashvo` naya'maano ru`vad gaur a`ntar duu`to na roda'sii
cara`d vaak {1}{173}{03}
taa ka`rmaaSha'taraasmai` pra cyau`tnaani' deva`yanto' bharante
jujo'Sha`d indro' da`smava'rcaa` naasa'tyeva` sugmyo' rathe`ShThaaH
{1}{173}{04}
tam u' ShTu`hiindraM` yo ha` satvaa` yaH shuuro' ma`ghavaa` yo
ra'the`ShThaaH
pra`tii`cash ci`d yodhii'yaa`n vRiSha'Nvaan vava`vruSha'sh ci`t
tama'so viha`ntaa {1}{173}{05}
pra yad i`tthaa ma'hi`naa nRibhyo` asty araM` roda'sii ka`kShyeKp
naasmai'
saM vi'vya` indro' vRi`janaM` na bhuumaa` bharti' sva`dhaavaa'm+
opa`sham i'va` dyaam {1}{173}{06}
sa`matsu' tvaa shuura sa`taam u'raa`Nam pra'pa`thinta'mam
paritaMsa`yadhyai'
sa`joSha'sa` indra`m made' kSho`NiiH suu`riM ci`d ye a'nu`mada'nti`
vaajaiH' {1}{173}{07}
e`vaa hi te` shaM sava'naa samu`dra aapo` yat ta' aa`su mada'nti
de`viiH
vishvaa' te` anu` joShyaa' bhuu`d gauH suu`riiMsh ci`d yadi' dhi`Shaa
veShi` janaa'n {1}{173}{08}
asaa'ma` yathaa' suSha`khaaya' a svabhi`ShTayo' na`raaM na shaMsaiH'

asa`d yathaa' na` indro' vandane`ShThaas tu`ro na karma` naya'maana
u`kthaa {1}{173}{09}
viShpa'rdhaso na`raaM na shaMsai'r a`smaakaa'sa`d indro` vajra'hastaH

mi`traa`yuvo` na puurpa'tiM` sushi'ShTau madhyaa`yuva` upa'
shikShanti ya`j~naiH {1}{173}{10}
ya`j~no hi ShmdraM` kash ci'd Ri`ndha~n ju'huraa`Nash ci`n mana'saa
pari`yan
tii`rthe naacChaa' taatRiShaa`Nam oko' dii`rgho na si`dhram aa
kRi'No`ty adhvaa' {1}{173}{11}
mo Shuu Na' i`ndraatra' pRi`tsu de`vair asti` hi Shmaa' te shuShminn
ava`yaaH
ma`hash ci`d yasya' mii`LhuSho' ya`vyaa ha`viShma'to ma`ruto`
vanda'te` giiH {1}{173}{12}
e`Sha stoma' indra` tubhya'm a`sme e`ta' gaa`tuM ha'rivo vido naH
aa no' vavRityaaH suvi`taaya' deva vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{173}{13}


tvaM raaje'ndra` ye ca' de`vaa rakShaa` nRIn paa`hy asura` tvam
a`smaan
tvaM satpa'tir ma`ghavaa' na`s taru'tra`s tvaM sa`tyo vasa'vaanaH
saho`daaH {1}{174}{01}
dano` visha' indra mRi`dhravaa'caH sa`pta yat puraH` sharma`
shaara'dii`r dart
Ri`Nor a`po a'nava`dyaarNaa` yuune' vRi`tram pu'ru`kutsaa'ya randhiiH
{1}{174}{02}
ajaa` vRita' indra` shuura'patnii`r dyaaM ca` yebhiH' puruhuuta
nuu`nam
rakSho' a`gnim a`shuShaM` tuurva'yaaNaM siM`ho na dame` apaaM'si`
vastoH' {1}{174}{03}
sheSha`n nu ta i'ndra` sasmi`n yonau` prasha'staye` pavii'ravasya
ma`hnaa
sRi`jad arNaaM`sy ava` yad yu`dhaa gaas tiShTha`d dharii' dhRiSha`taa
mRi'ShTa` vaajaa'n {1}{174}{04}
vaha` kutsa'm indra` yasmi'~n caa`kan syuu'ma`nyuu Ri`jraa
vaata`syaashvaa'
pra suura'sh ca`kraM vRi'hataad a`bhiike' .a`bhi spRidho' yaasiSha`d
vajra'baahuH {1}{174}{05}
ja`gha`nvaam+ i'ndra mi`treruu'~n co`dapra'vRiddho harivo` adaa'shuun

pra ye pashya'nn arya`maNaM` sacaa`yos tvayaa' shuu`rtaa vaha'maanaa`
apa'tyam {1}{174}{06}
rapa't ka`vir i'ndraa`rkasaa'tau` kShaaM daa`saayo'pa`barha'NiiM kaH

kara't ti`sro ma`ghavaa` daanu'citraa` ni du'ryo`Ne kuya'vaacam
mRi`dhi shre't {1}{174}{07}
sanaa` taa ta' indra` navyaa` aaguH` saho` nabho .a'viraNaaya
puu`rviiH
bhi`nat puro` na bhido` ade'viir na`namo` vadha`r ade'vasya pii`yoH
{1}{174}{08}
tvaM dhuni'r indra` dhuni'matiir Ri`Nor a`paH sii`raa na srava'ntiiH

pra yat sa'mu`dram ati' shuura` parShi' paa`rayaa' tu`rvashaM` yaduM'
sva`sti {1}{174}{09}
tvam a`smaaka'm indra vi`shvadha' syaa avRi`kata'mo na`raaM
nRi'paa`taa
sa no` vishvaa'saaM spRi`dhaaM sa'ho`daa vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{174}{10}


matsy apaa'yi te` mahaH` paatra'syeva harivo matsa`ro madaH'
vRiShaa' te` vRiShNa` indu'r vaa`jii sa'hasra`saata'maH
{1}{175}{01}
aa na's te gantu matsa`ro vRiShaa` mado` vare'NyaH
sa`haavaa'm+ indra saana`siH pRi'tanaa`ShaaL ama'rtyaH
{1}{175}{02}
tvaM hi shuuraH` sani'taa co`dayo` manu'Sho` ratha'm
sa`haavaa`n dasyu'm avra`tam oShaH` paatraM` na sho`ciShaa'
{1}{175}{03}
mu`Shaa`ya suuryaM' kave ca`kram iishaa'na` oja'saa
vaha` shuShNaa'ya va`dhaM kutsaM` vaata`syaashvaiH' {1}{175}{04}
shu`Shminta'mo` hi te` mado' dyu`mninta'ma u`ta kratuH'
vRi`tra`ghnaa va'rivo`vidaa' maMsii`ShThaa a'shva`saata'maH
{1}{175}{05}
yathaa` puurve'bhyo jari`tRibhya' indra` maya' i`vaapo` na tRiShya'te
ba`bhuutha'
taam anu' tvaa ni`vidaM' johaviimi vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{175}{06}


matsi' no` vasya.a'iShTaya` indra'm indo` vRiShaa vi'sha
Ri`ghaa`yamaa'Na invasi` shatru`m anti` na vi'ndasi {1}{176}{01}
tasmi`nn aa ve'shayaa` giro` ya eka'sh carShaNii`naam
anu' sva`dhaa yam u`pyate` yavaM` na carkRi'Sha`d vRiShaa'
{1}{176}{02}
yasya` vishvaa'ni` hasta'yoH` pa~nca' kShitii`naaM vasu'
spaa`shaya'sva` yo a'sma`dhrug di`vyevaa`shani'r jahi
{1}{176}{03}
asu'nvantaM samaM jahi duu`NaashaM` yo na te` mayaH'
a`smabhya'm asya` veda'naM da`ddhi suu`rish ci'd ohate
{1}{176}{04}
aavo` yasya' dvi`barha'so .a`rkeShu' saanu`Shag asa't
aa`jaav indra'sydo` praavo` vaaje'Shu vaa`jina'm {1}{176}{05}
yathaa` puurve'bhyo jari`tRibhya' indra` maya' i`vaapo` na tRiShya'te
ba`bhuutha'
taam anu' tvaa ni`vidaM' johaviimi vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{176}{06}


aa ca'rShaNi`praa vRi'Sha`bho janaa'naaM` raajaa' kRiShTii`naam
pu'ruhuu`ta indraH'
stu`taH shra'va`syann ava`sopa' ma`drig yu`ktvaa harii` vRiSha`Naa
yaa'hy a`rvaa~N {1}{177}{01}
ye te` vRiSha'No vRiSha`bhaasa' indra brahma`yujo` vRiSha'rathaaso`
atyaaH'
taam+ aa ti'ShTha` tebhi`r aa yaa'hy a`rvaa~N havaa'mahe tvaa su`ta
i'ndra` some' {1}{177}{02}
aa ti'ShTha` rathaM` vRiSha'NaM` vRiShaa' te su`taH somaH`
pari'Shiktaa` madhuu'ni
yu`ktvaa vRiSha'bhyaaM vRiShabha kShitii`naaM hari'bhyaaM yaahi
pra`vatopa' ma`drik {1}{177}{03}
a`yaM ya`j~no de'va`yaa a`yam mi`yedha' i`maa brahmaa'Ny a`yam
i'ndra` somaH'
stii`rNam ba`rhir aa tu sha'kra` pra yaa'hi` pibaa' ni`Shadya` vi
mu'caa` harii' i`ha {1}{177}{04}
o suShTu'ta indra yaahy a`rvaa~N upa` brahmaa'Ni maa`nyasya' kaa`roH

vi`dyaama` vasto`r ava'saa gRi`Nanto' vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{177}{05}


yad dha` syaa ta' indra shru`ShTir asti` yayaa' ba`bhuutha'
jari`tRibhya' uu`tii
maa naH` kaama'm ma`haya'nta`m aa dha`g vishvaa' te ashyaa`m pary
aapa' aa`yoH {1}{178}{01}
na ghaa` raajdra` aa da'bhan no` yaa nu svasaa'raa kRi`Nava'nta`
yonau'
aapa'sh cid asmai su`tukaa' aveSha`n gama'n na` indraH' sa`khyaa
vaya'sh ca {1}{178}{02}
jetaa` nRibhi`r indraH' pRi`tsu shuuraH` shrotaa` havaM`
naadha'maanasya kaa`roH
prabha'rtaa` rathaM' daa`shuSha' upaa`ka udya'ntaa` giro` yadi' ca`
tmanaa` bhuut {1}{178}{03}
e`vaa nRibhi`r indraH' sushrava`syaa pra'khaa`daH pRi`kSho a`bhi
mi`triNo' bhuut
sa`ma`rya i`Sha sta'vate` vivaa'ci satraaka`ro yaja'maanasya`
shaMsaH' {1}{178}{04}
tvayaa' va`yam ma'ghavann indra` shatruu'n a`bhi Shyaa'ma maha`to
manya'maanaan
tvaM traa`taa tvam u' no vRi`dhe bhuu'r vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{178}{05}


puu`rviir a`haM sha`radaH' shashramaa`Naa do`Shaa vasto'r u`Shaso'
ja`raya'ntiiH
mi`naati` shriyaM' jari`maa ta`nuunaa`m apy uu` nu patnii`r vRiSha'No
jagamyuH {1}{179}{01}
ye ci`d dhi puurva' Rita`saapa` aasa'n saa`kaM de`vebhi`r ava'dann
Ri`taani'
te ci`d avaa'sur na`hy anta'm aa`puH sam uu` nu patnii`r vRiSha'bhir
jagamyuH {1}{179}{02}
na mRiShaa' shraa`ntaM yad ava'nti de`vaa vishvaa` it spRidho' a`bhy
ashnavaava
jayaa`ved atra' sha`tanii'tham aa`jiM yat sa`mya~ncaa' mithu`naav
a`bhy ajaa'va {1}{179}{03}
na`dasya' maa rudha`taH kaama` aaga'nn i`ta aajaa'to a`mutaH` kuta'sh
cit
lopaa'mudraa` vRiSha'NaM` nii ri'Naati` dhiira`m adhii'raa dhayati
shva`santa'm {1}{179}{04}
i`maM nu soma`m anti'to hRi`tsu pii`tam upa' bruve
yat sii`m aaga'sh cakRi`maa tat su mRi'Latu pulu`kaamo` hi martyaH'
{1}{179}{05}
a`gastyaH` khana'maanaH kha`nitraiH' pra`jaam apa'tya`m bala'm
i`cChamaa'naH
u`bhau varNaa`v RiShi'r u`graH pu'poSha sa`tyaa de`veShv aa`shiSho'
jagaama {1}{179}{06}


yu`vo rajaaM'si su`yamaa'so` ashvaa` ratho` yad vaa`m pary arNaaM'si`
diiya't
hi`ra`Nyayaa' vaam pa`vayaH' pruShaaya`n madhvaH` piba'ntaa u`ShasaH'
sacethe {1}{180}{01}
yu`vam atya`syaava' nakShatho` yad vipa'tmano` narya'sya` praya'jyoH

svasaa` yad vaaM' vishvaguurtii` bharaa'ti` vaajaa`yeTTe' madhupaav
i`She ca' {1}{180}{02}
yu`vam paya' u`sriyaa'yaam adhattam pa`kvam aa`maayaa`m ava`
puurvyaM` goH
a`ntar yad va`nino' vaam Ritapsuu hvaa`ro na shuci`r yaja'te
ha`viShmaa'n {1}{180}{03}
yu`vaM ha' gha`rmam madhu'manta`m atra'ye .a`po na kShodo'
.avRiNiitam e`She
tad vaaM' naraav ashvinaa` pashva.a'iShTii` rathye'va ca`kraa prati'
yanti` madhvaH' {1}{180}{04}
aa vaaM' daa`naaya' vavRitiiya dasraa` gor ohe'Na tau`gryo na jivriH'

a`paH kSho`Nii sa'cate` maahi'naa vaaM juu`rNo vaa`m akShu`r aMha'so
yajatraa {1}{180}{05}
ni yad yu`vethe' ni`yutaH' sudaanuu` upa' sva`dhaabhiH' sRijathaH`
puraM'dhim
preSha`d veSha`d vaato` na suu`rir aa ma`he da'de suvra`to na vaaja'm
{1}{180}{06}
va`yaM ci`d dhi vaaM' jari`taaraH' sa`tyaa vi'pa`nyaama'he` vi pa`Nir
hi`taavaa'n
adhaa' ci`d dhi Shmaa'shvinaav anindyaa paa`tho hi Shmaa' vRiShaNaa`v
anti'devam {1}{180}{07}
yu`vaaM ci`d dhi Shmaa'shvinaa`v anu` dyuun viru'drasya
pra`srava'Nasya saa`tau
a`gastyo' na`raaM nRiShu` prasha'staH` kaaraa'dhuniiva citayat
sa`hasraiH' {1}{180}{08}
pra yad vahe'the mahi`naa ratha'sya` pra sya'ndraa yaatho` manu'Sho`
na hotaa'
dha`ttaM suu`ribhya' u`ta vaa` svashvyaM` naasa'tyaa rayi`ShaacaH'
syaama {1}{180}{09}
taM vaaM` rathaM' va`yam a`dyaa hu'vema` stomai'r ashvinaa
suvi`taaya` navya'm
ari'ShTanemi`m pari` dyaam i'yaa`naM vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{180}{10}


kad u` preShTaa'v i`ShaaM ra'yii`Naam a'dhva`ryantaa` yad
u'nninii`tho a`paam
a`yaM vaaM' ya`j~no a'kRita` prasha'stiM` vasu'dhitii` avi'taaraa
janaanaam {1}{181}{01}
aa vaa`m ashvaa'saH` shuca'yaH paya`spaa vaata'raMhaso di`vyaaso`
atyaaH'
ma`no`juvo` vRiSha'No vii`tapRi'ShThaa` eha sva`raajo' a`shvinaa'
vahantu {1}{181}{02}
aa vaaM` ratho' .a`vani`r na pra`vatvaa'n sRi`prava'ndhuraH
suvi`taaya' gamyaaH
vRiShNa' sthaataaraa` mana'so` javii'yaan ahampuu`rvo ya'ja`to
dhi'ShNyaa` yaH {1}{181}{03}
i`heha' jaa`taa sam a'vaavashiitaam are`pasaa' ta`nvaaKp naama'bhiH`
svaiH
ji`ShNur vaa'm a`nyaH suma'khasya suu`rir di`vo a`nyaH su`bhagaH'
pu`tra uu'he {1}{181}{04}
pra vaaM' nice`ruH ka'ku`ho vashaa`m+ anu' pi`sha~Nga'ruupaH`
sada'naani gamyaaH
harii' a`nyasya' pii`paya'nta` vaajai'r ma`thraa rajaaM'sy ashvinaa`
vi ghoShaiH' {1}{181}{05}
pra vaaM' sha`radvaa'n vRiSha`bho na ni`ShShaaT puu`rviir iSha'sh
carati` madhva' i`ShNan
evai'r a`nyasya' pii`paya'nta` vaajai`r veSha'ntiir uu`rdhvaa na`dyo
na` aaguH' {1}{181}{06}
asa'rji vaaM` sthavi'raa vedhasaa` giir baa`Lhe a'shvinaa tre`dhaa
kShara'ntii
upa'stutaav avataM` naadha'maanaM` yaama`nn ayaa'ma~n ChRiNutaM`
hava'm me {1}{181}{07}
u`ta syaa vaaM` rusha'to` vapsa'so` giis tri'ba`rhiShi` sada'si
pinvate` nRIn
vRiShaa' vaam me`gho vRi'ShaNaa piipaaya` gor na seke` manu'Sho
dasha`syan {1}{181}{08}
yu`vaam puu`Shevaa'shvinaa` puraM'dhir a`gnim u`ShaaM na ja'rate
ha`viShmaa'n
hu`ve yad vaaM' variva`syaa gRi'Naa`no vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{181}{09}


abhuu'd i`daM va`yuna`m o Shu bhuu'Shataa` ratho` vRiSha'Nvaa`n
mada'taa maniiShiNaH
dhi`yaM`ji`nvaa dhiShNyaa' vi`shpalaa'vasuu di`vo napaa'taa su`kRite`
shuci'vrataa {1}{182}{01}
indra'tamaa` hi dhiShNyaa' ma`rutta'maa da`sraa daMsi'ShThaa ra`thyaa
ra`thiita'maa
puu`rNaM rathaM' vahethe` madhva` aaci'taM` ta' daa`shvaaMsa`m upa'
yaatho ashvinaa {1}{182}{02}
kim atra' dasraa kRiNuthaH` kim aa'saathe` jano` yaH kash ci`d
aha'vir mahii`yate'
ati' kramiShTaM ju`rata'm pa`Ner asuM` jyoti`r vipraa'ya kRiNutaM
vaca`syave' {1}{182}{03}
ja`mbhaya'tam a`bhito` raaya'taH` shuno' ha`tam mRidho' vi`dathu`s
taany a'shvinaa
vaacaM'-vaacaM jari`tuu ra`tniniiM' kRitam u`bhaa shaMsaM'
naasatyaavata`m mama' {1}{182}{04}
yu`vam e`taM ca'krathuH` sindhu'Shu pla`vam aa'tma`nvanta'm
pa`kShiNaM' tau`gryaaya` kam
ya' deva`traa mana'saa niruu`hathuH' supapta`nii pe'tathuH` kShoda'so
ma`haH {1}{182}{05}
ava'viddhaM tau`gryam a`psv akp ntar a'naarambha`Ne tama'si`
pravi'ddham
cata'sro` naavo` jaTha'lasya` juShTaa` ud a`shvibhyaa'm iShi`taaH
paa'rayanti {1}{182}{06}
kaH svi'd vRi`kSho niShThi'to` madhye` arNa'so` yaM tau`gryo
naa'dhi`taH pa`ryaSha'svajat
pa`rNaa mRi`gasya' pa`taro'r ivaa`rabha` ud a'shvinaa uuhathuH`
shroma'taaya` kam {1}{182}{07}
tad vaaM' naraa naasatyaa`v anu' Shyaa`d yad vaa`m maanaa'sa
u`catha`m avo'can
a`smaad a`dya sada'saH so`myaad aa vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{182}{08}


taM yu'~njaathaa`m mana'so` yo javii'yaan trivandhu`ro vRi'ShaNaa`
yas tri'ca`kraH
yo'payaa`thaH su`kRito' duro`NaM tri`dhaatu'naa patatho` vir na
pa`rNaiH {1}{183}{01}
su`vRid ratho' vartate` yann a`bhi kShaaM yat tiShTha'thaH`
kratu'ma`ntaanu' pRi`kShe
vapu'r vapu`Shyaa sa'cataam i`yaM giir di`vo du'hi`troShasaa' sacethe
{1}{183}{02}
aa ti'ShThataM su`vRitaM` yo ratho' vaa`m anu' vra`taani` varta'te
ha`viShmaa'n
ya' naraa naasatyeSha`yadhyai' va`rtir yaa`thas tana'yaaya` tmane' ca
{1}{183}{03}
maa vaaM` vRiko` maa vRi`kiir aa da'dharShii`n maa pari' varktam u`ta
maati' dhaktam
a`yaM vaa'm bhaa`go nihi'ta i`yaM giir dasraa'v i`me vaaM' ni`dhayo`
madhuu'naam {1}{183}{04}
yu`vaaM gota'maH purumii`Lho atri`r dasraa` hava`te .a'vase
ha`viShmaa'n
dishaM` na di`ShTaam Ri'juu`yeva` yantaa me` havaM' naasa`tyopa'
yaatam {1}{183}{05}
ataa'riShma` tama'sas paa`ram a`sya prati' vaaM` stomo' ashvinaav
adhaayi
eha yaa'tam pa`thibhi'r deva`yaanai'r vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{183}{06}


taa vaa'm a`dya taav a'pa`raM hu'vemo`cChantyaa'm u`Shasi` vahni'r
u`kthaiH
naasa'tyaa` kuha' ci`t santaa'v a`ryo di`vo napaa'taa su`daasta'raaya
{1}{184}{01}
a`sme uu` Shu vRi'ShaNaa maadayethaa`m ut pa`Niim+r ha'tam uu`rmyaa
mada'ntaa
shru`tam me` acCho'ktibhir matii`naam eShTaa' naraa` nice'taaraa ca`
karNaiH' {1}{184}{02}
shri`ye puu'Shann iShu`kRite'va de`vaa naasa'tyaa vaha`tuM
suu`ryaayaaH'
va`cyante' vaaM kaku`haa a`psu jaa`taa yu`gaa juu`rNeva` varu'Nasya`
bhuureH' {1}{184}{03}
a`sme saa vaa'm maadhvii raa`tir a'stu` stomaM' hinotam maa`nyasya'
kaa`roH
anu` yad vaaM' shrava`syaa sudaanuu su`viiryaa'ya carSha`Nayo`
mada'nti {1}{184}{04}
e`Sha vaaM` stomo' ashvinaav akaari` maane'bhir maghavaanaa suvRi`kti

yaa`taM va`rtis tana'yaaya` tmane' caa`gastye' naasatyaa` mada'ntaa
{1}{184}{05}
ataa'riShma` tama'sas paa`ram a`sya prati' vaaM` stomo' ashvinaav
adhaayi
eha yaa'tam pa`thibhi'r deva`yaanai'r vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{184}{06}


ka`ta`raa puurvaa' kata`raapa'raa`yoH ka`thaa jaa`te ka'vayaH` ko vi
ve'da
vishvaM` tmanaa' bibhRito` yad dha` naama` vi va'rtete` aha'nii
ca`kriye'va {1}{185}{01}
bhuuriM` dve aca'rantii` cara'ntam pa`dvantaM` garbha'm a`padii'
dadhaate
nityaM` na suu`num pi`tror u`pasthe` dyaavaa` rakSha'tam pRithivii
no` abhvaa't {1}{185}{02}
a`ne`ho daa`tram adi'ter ana`rvaM hu`ve svarvad ava`dhaM nama'svat
tad ro'dasii janayataM jari`tre dyaavaa` rakSha'tam pRithivii no`
abhvaa't {1}{185}{03}
ata'pyamaane` ava`saava'ntii` anu' Shyaama` roda'sii de`vapu'tre
u`bhe de`vaanaa'm u`bhaye'bhi`r ahnaaM` dyaavaa` rakSha'tam pRithivii
no` abhvaa't {1}{185}{04}
saM`gacCha'maane yuva`tii sama'nte` svasaa'raa jaa`mii pi`tror
u`pasthe'
a`bhi`jighra'ntii` bhuva'nasya` naabhiM` dyaavaa` rakSha'tam
pRithivii no` abhvaa't {1}{185}{05}
u`rvii sadma'nii bRiha`tii Ri`ta' hu`ve de`vaanaa`m ava'saa`
jani'trii
da`dhaate` ye a`mRitaM' su`pratii'ke` dyaavaa` rakSha'tam pRithivii
no` abhvaa't {1}{185}{06}
u`rvii pRi`thvii ba'hu`le duu`rea'nte` upa' bruve` nama'saa ya`j~ne
a`smin
da`dhaate` ye su`bhage' su`pratuu'rtii` dyaavaa` rakSha'tam pRithivii
no` abhvaa't {1}{185}{07}
de`vaan vaa` yac ca'kRi`maa kac ci`d aagaH` sakhaa'yaM vaa` sada`m ij
jaaspa'tiM vaa
i`yaM dhiir bhuu'yaa ava`yaana'm eShaaM` dyaavaa` rakSha'tam
pRithivii no` abhvaa't {1}{185}{08}
u`bhaa shaMsaa` naryaa` maam a'viShTaam u`bhe maam uu`tii ava'saa
sacetaam
bhuuri' cid a`ryaH su`daasta'raaye`Shaa mada'nta iShayema devaaH
{1}{185}{09}
Ri`taM di`ve tad a'vocam pRithi`vyaa a'bhishraa`vaaya' pratha`maM
su'me`dhaaH
paa`taam a'va`dyaad du'ri`taad a`bhiike' pi`taa maa`taa ca'
rakShataa`m avo'bhiH {1}{185}{10}
i`daM dyaa'vaapRithivii sa`tyam a'stu` pita`r maata`r yad
i`hopa'bru`ve vaa'm
bhuu`taM de`vaanaa'm ava`me avo'bhir vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{185}{11}


aa na` iLaa'bhir vi`dathe' susha`sti vi`shvaana'raH savi`taa de`va
e'tu
api` yathaa' yuvaano` matsa'thaa no` vishvaM` jaga'd abhipi`tve
ma'nii`Shaa {1}{186}{01}
aa no` vishva` aaskraa' gamantu de`vaa mi`tro a'rya`maa varu'NaH
sa`joShaaH'
bhuva`n yathaa' no` vishve' vRi`dhaasaH` kara'n su`Shaahaa' vithu`raM
na shavaH' {1}{186}{02}
preShThaM' vo` ati'thiM gRiNiiShe .a`gniM sha`stibhi's tu`rvaNiH'
sa`joShaaH'
asa`d yathaa' no` varu'NaH sukii`rtir iSha'sh ca parShad ariguu`rtaH
suu`riH {1}{186}{03}
upa' va eShe` nama'saa jigii`ShoShaasaa`naktaa' su`dughe'va dhe`nuH

sa`maa`ne aha'n vi`mimaa'no a`rkaM viShu'ruupe` paya'si` sasmi`nn
uudha'n {1}{186}{04}
u`ta no .a'hir bu`dhnyoKp maya's kaH` shishuM` na pi`pyuShii'va
veti` sindhuH'
ya` napaa'tam a`paaM ju`naama' mano`juvo` vRiSha'No` yaM vaha'nti
{1}{186}{05}
u`ta na' iiM` tvaShTaa ga`ntv acChaa` smat suu`ribhi'r abhipi`tve
sa`joShaaH'
aa vRi'tra`hdra'sh carShaNi`praas tu`viShTa'mo na`raaM na' i`ha
ga'myaaH {1}{186}{06}
u`ta na' iim ma`tayo .a'shvayogaaH` shishuM` na gaava`s taru'NaM
rihanti
tam iiM` giro` jana'yo` na patniiH' sura`bhiShTa'maM na`raaM na'santa
{1}{186}{07}
u`ta na' iim ma`ruto' vRi`ddhase'naaH` smad roda'sii` sama'nasaH
sadantu
pRiSha'dashvaaso .a`vana'yo` na rathaa' ri`shaada'so mitra`yujo` na
de`vaaH {1}{186}{08}
pra nu yad e'Shaam mahi`naa ci'ki`tre pra yu'~njate pra`yuja`s te
su'vRi`kti
adha` yad e'ShaaM su`dine` na sharu`r vishva`m eri'Nam pruShaa`yanta`
saaH' {1}{186}{09}
pro a`shvinaa`v ava'se kRiNudhva`m pra puu`ShaNaM` svata'vaso` hi
santi'
a`dve`Sho viShNu`r vaata' Ribhu`kShaa acChaa' su`mnaaya' vavRitiiya
de`vaan {1}{186}{10}
i`yaM saa vo' a`sme diidhi'tir yajatraa api`praaNii' ca` sada'nii ca
bhuuyaaH
ni yaa de`veShu` yata'te vasuu`yur vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{186}{11}


pi`tuM nu sto'Sham ma`ho dha`rmaaNaM` tavi'Shiim
yasya' tri`to vy oja'saa vRi`traM vipa'rvam a`rdaya't
{1}{187}{01}
svaado' pito` madho' pito va`yaM tvaa' vavRimahe
a`smaaka'm avi`taa bha'va {1}{187}{02}
upa' naH pita`v aa ca'ra shi`vaH shi`vaabhi'r uu`tibhiH'
ma`yo`bhur a'dviShe`NyaH sakhaa' su`shevo` adva'yaaH {1}{187}{03}
tava` tye pi'to` rasaa` rajaaM`sy anu` viShThi'taaH
di`vi vaataa' iva shri`taaH {1}{187}{04}
tava` tye pi'to` dada'ta`s tava' svaadiShTha` te pi'to
pra svaa`dmaano` rasaa'naaM tuvi`griivaa' iverate {1}{187}{05}
tve pi'to ma`haanaaM' de`vaanaa`m mano' hi`tam
akaa'ri` caaru' ke`tunaa` tavaahi`m ava'saavadhiit {1}{187}{06}
yad a`do pi'to` aja'gan vi`vasva` parva'taanaam
atraa' cin no madho pi`to .a'ram bha`kShaaya' gamyaaH
{1}{187}{07}
yad a`paam oSha'dhiinaam pariM`sham aa'ri`shaama'he
vaataa'pe` piiva` id bha'va {1}{187}{08}
yat te' soma` gavaa'shiro` yavaa'shiro` bhajaa'mahe
vaataa'pe` piiva` id bha'va {1}{187}{09}
ka`ra`mbha o'Shadhe bhava` piivo' vRi`kka u'daara`thiH
vaataa'pe` piiva` id bha'va {1}{187}{10}
taM tvaa' va`yam pi'to` vaco'bhi`r gaavo` na ha`vyaa su'Shuudima
de`vebhya's tvaa sadha`maada'm a`smabhyaM' tvaa sadha`maada'm
{1}{187}{11}


sami'ddho a`dya raa'jasi de`vo de`vaiH sa'hasrajit
duu`to ha`vyaa ka`vir va'ha {1}{188}{01}
tanuu'napaad Ri`taM ya`te madhvaa' ya`j~naH sam a'jyate
dadha't saha`sriNii`r iShaH' {1}{188}{02}
aa`juhvaa'no na` iiDyo' de`vaam+ aa va'kShi ya`j~niyaa'n
agne' sahasra`saa a'si {1}{188}{03}
praa`ciina'm ba`rhir oja'saa sa`hasra'viiram astRiNan
yatraa'dityaa vi`raaja'tha {1}{188}{04}
vi`raaT sa`mraaD vi`bhviiH pra`bhviir ba`hviish ca` bhuuya'siish ca`
yaaH
duro' ghRi`taany a'kSharan {1}{188}{05}
su`ru`kme hi su`pesha`saadhi' shri`yaa vi`raaja'taH
u`Shaasaa`v eha sii'dataam {1}{188}{06}
pra`tha`maa hi su`vaaca'saa` hotaa'raa` daivyaa' ka`vii
ya`j~naM no' yakShataam i`mam {1}{188}{07}
bhaara`tiiLe` sara'svati` yaa vaH` sarvaa' upabru`ve
taa na'sh codayata shri`ye {1}{188}{08}
tvaShTaa' ruu`paaNi` hi pra`bhuH pa`shuun vishvaa'n samaana`je
teShaaM' na sphaa`tim aa ya'ja {1}{188}{09}
upa` tmanyaa' vanaspate` paatho' de`vebhyaH' sRija
a`gnir ha`vyaani' siShvadat {1}{188}{10}
pu`ro`gaa a`gnir de`vaanaaM' gaaya`tra` sam a'jyate
svaahaa'kRitiiShu rocate {1}{188}{11}


agne` naya' su`pathaa' raa`ye a`smaan vishvaa'ni deva va`yunaa'ni
vi`dvaan
yu`yo`dhy akp smaj ju'huraa`Nam o` bhuuyi'ShThaaM te` nama.a'uktiM
vidhema {1}{189}{01}
agne` tvam paa'rayaa` navyo' a`smaan sva`stibhi`r ati' du`rgaaNi`
vishvaa'
puush ca' pRi`thvii ba'hu`laa na' u`rvii bhavaa' to`kaaya`
tana'yaaya` shaM yoH {1}{189}{02}
agne` tvam a`smad yu'yo`dhy amii'vaa` ana'gnitraa a`bhy ama'nta
kRi`ShTiiH
puna'r a`smabhyaM' suvi`taaya' deva` kShaaM vishve'bhir a`mRite'bhir
yajatra {1}{189}{03}
paa`hi no' agne paa`yubhi`r aja'srair u`ta pri`ye sada'na` aa
shu'shu`kvaan
maa te' bha`yaM ja'ri`taaraM' yaviShTha nuu`naM vi'da`n maapa`raM
sa'hasvaH {1}{189}{04}
maa no' a`gne .a'va sRijo a`ghaayaa'vi`Shyave' ri`pave'
du`cChunaa'yai
maa da`tvate` dasha'te` maadate' no` maa riiSha'te sahasaava`n paraa'
daaH {1}{189}{05}
vi gha` tvaavaa'm+ Ritajaata yaMsad gRiNaa`no a'gne ta`nveKp
varuu'tham
vishvaa'd riri`kShor u`ta vaa' nini`tsor a'bhi`hrutaa`m asi` hi de'va
vi`ShpaT {1}{189}{06}
tvaM taam+ a'gna u`bhayaa`n vi vi`dvaan veShi' prapi`tve manu'Sho
yajatra
a`bhi`pi`tve mana've` shaasyo' bhuur marmRi`jya' u`shigbhi`r naakraH
{1}{189}{07}
avo'caama ni`vaca'naany asmi`n maana'sya suu`nuH sa'hasaa`ne a`gnau

va`yaM sa`hasra`m RiShi'bhiH sanema vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{189}{08}


a`na`rvaaNaM' vRiSha`bham ma`ndraji'hva`m bRiha`spatiM' vardhayaa`
navya'm a`rkaiH
gaa`thaa`nyaH su`ruco` yasya' de`vaa aa'shRi`Nvanti` nava'maanasya`
martaaH' {1}{190}{01}
tam Ri`tviyaa` upa` vaacaH' sacante` sargo` na yo de'vaya`taam
asa'rji
bRiha`spatiH` sa hy a~njo` varaaM'si` vibhvaabha'va`t sam Ri`te
maa'ta`rishvaa' {1}{190}{02}
upa'stutiM` nama'sa` udya'tiM ca` shlokaM' yaMsat savi`teva` pra
baa`huu
a`sya kratvaa'ha`nyoKp yo asti' mRi`go na bhii`mo a'ra`kShasa`s
tuvi'Shmaan {1}{190}{03}
a`sya shloko' di`viiya'te pRithi`vyaam atyo` na yaM'sad yakSha`bhRid
vice'taaH
mRi`gaaNaaM` na he`tayo` yanti' ce`maa bRiha`spate`r ahi'maayaam+
a`bhi dyuun {1}{190}{04}
ye tvaa' devosri`kam manya'maanaaH paa`paa bha`dram u'pa`jiiva'nti
pa`jraaH
na duu`DhyeKp anu' dadaasi vaa`mam bRiha'spate` caya'sa` it
piyaa'rum {1}{190}{05}
su`praituH' suu`yava'so` na panthaa' durni`yantuH` pari'priito` na
mi`traH
a`na`rvaaNo' a`bhi ye cakSha'te` no .a'piivRitaa aporNu`vanto' asthuH
{1}{190}{06}
saM yaM stubho' .a`vana'yo` na yanti' samu`draM na sra`vato`
rodha'cakraaH
sa vi`dvaam+ u`bhayaM' caShTe a`ntar bRiha`spati`s tara` aapa'sh ca`
gRidhraH' {1}{190}{07}
e`vaa ma`has tu'vijaa`tas tuvi'Shmaa`n bRiha`spati'r vRiSha`bho
dhaa'yi de`vaH
sa na' stu`to vii`rava'd dhaatu` goma'd vi`dyaame`ShaM vRi`janaM'
jii`radaa'num {1}{190}{08}


ka~Nka'to` na ka~Nka`to .a'tho satii`naka'~NkataH
dvaav iti` pluShii` iti` ny akp dRiShTaa' alipsata {1}{191}{01}
a`dRiShTaa'n hanty aaya`ty atho' hanti paraaya`tii
atho' avaghna`tii ha`nty atho' pinaShTi piMSha`tii {1}{191}{02}
sha`raasaH` kusha'raaso da`rbhaasaH' sai`ryaa u`ta
mau`~njaa a`dRiShTaa' vairi`NaaH sarve' saa`kaM ny alipsata
{1}{191}{03}
ni gaavo' go`ShThe a'sada`n ni mRi`gaaso' avikShata
ni ke`tavo` janaa'naaM` ny akp dRiShTaa' alipsata {1}{191}{04}
e`ta u` tye praty a'dRishran prado`ShaM taska'raa iva
adRi'ShTaa` vishva'dRiShTaaH` prati'buddhaa abhuutana
{1}{191}{05}
dyaur vaH' pi`taa pRi'thi`vii maa`taa somo` bhraataadi'tiH` svasaa'

adRi'ShTaa` vishva'dRiShTaa`s tiShTha'te`laya'taa` su ka'm
{1}{191}{06}
ye aMsyaa` ye a~NgyaaH' suu`ciikaa` ye pra'ka~Nka`taaH
adRi'ShTaaH` kiM ca`neha vaH` sarve' saa`kaM ni ja'syata
{1}{191}{07}
ut pu`rastaa`t suurya' eti vi`shvadRi'ShTo adRiShTa`haa
a`dRiShTaa`n sarvaa'~n ja`mbhaya`n sarvaa'sh ca yaatudhaa`nyaH
{1}{191}{08}
ud a'paptad a`sau suuryaH' pu`ru vishvaa'ni` juurva'n
aa`di`tyaH parva'tebhyo vi`shvadRi'ShTo adRiShTa`haa {1}{191}{09}
suurye' vi`Sham aa sa'jaami` dRitiM` suraa'vato gRi`he
so ci`n nu na ma'raati` no va`yam ma'raamaa`re a'sya
yoja'naM hari`ShThaa madhu' tvaa madhu`laa ca'kaara {1}{191}{10}
i`ya`tti`kaa sha'kunti`kaa sa`kaa ja'ghaasa te vi`Sham
so ci`n nu na ma'raati` no va`yam ma'raamaa`re a'sya
yoja'naM hari`ShThaa madhu' tvaa madhu`laa ca'kaara {1}{191}{11}
triH sa`pta vi'Shpuli~Nga`kaa vi`Shasya` puShya'm akShan
taash ci`n nu na ma'ranti` no va`yam ma'raamaa`re a'sya
yoja'naM hari`ShThaa madhu' tvaa madhu`laa ca'kaara {1}{191}{12}
na`vaa`naaM na'vatii`naaM vi`Shasya` ropu'ShiiNaam
sarvaa'saam agrabhaM` naamaa`re a'sya
yoja'naM hari`ShThaa madhu' tvaa madhu`laa ca'kaara {1}{191}{13}
triH sa`pta ma'yuu`ryaH sa`pta svasaa'ro a`gruvaH'
taas te' vi`ShaM vi ja'bhrira uda`kaM ku`mbhinii'r iva
{1}{191}{14}
i`ya`tta`kaH ku'Shumbha`kas ta`kam bhi'na`dmy ashma'naa
tato' vi`Sham pra vaa'vRite` paraa'cii`r anu' saM`vataH'
{1}{191}{15}
ku`Shu`mbha`kas tad a'braviid gi`reH pra'vartamaana`kaH
vRishci'kasyaara`saM vi`Sham a'ra`saM vRi'shcika te vi`Sham
{1}{191}{16}